________________
भीमश ॥५३॥
अवनिः भूः ॥६८० ॥ रक्षेः कित् ।।८१॥ भी रागे इत्यस्मात् किदनिः प्रत्ययो भवति । रजनिः रात्रिः ॥ ६८२ ॥ अतॆरत्निः ॥ ६८२ ॥ } |०जनिक कंर गतावित्यस्मादत्निः प्रत्ययो भवति । अरनि. बाहमध्यम् शमः उत्कनिष्ठश्च हस्तः ॥ ६८२ ॥ एधेरिनिः ॥ ६८३ ॥ एधि वृद्धावित्यस्मादिनिः प्रत्ययो भवति । एधिनिः मेदिनी ॥ ६८३ ॥ शकेरुनिः ॥ ६८४ ॥ शक्लंट् शक्ता वित्यस्मादुनिः मत्ययो भवति । शकुनिः पक्षी ॥ ६८४ ॥ अदेमनिः ॥ ६८५ ॥ अदं भक्षणे इत्यस्मान्मनिः प्रत्ययो भवति । अमानः पशूनां भक्षणद्रोणी अग्निः जयः हस्ती अश्वः तालु च ॥ ६८५॥ दमदुभिदुम् च ।। ६८६ ।। दमूच् उपशमे इत्यस्मात् दुभिः प्रत्ययोऽस्य च द्वामित्यादेशो भवाते | दुन्दुभिः देवतूर्यम् ॥ ६८६॥ नीसाव्युशवलिदलिभ्यो मिः ॥ ६८७॥ एभ्यो मिः प्रत्ययो भवति । णीग् प्रापणे । नेमिः चक्रधारा । पोच अन्तकमर्माण । सामि अर्धवाच्यव्ययम् । वृण्ट वरणे । वमिः वल्मीककामः । युक मिश्रणे । योमिः शकुनिः । शश हिसायाम् । शमिः मृगः । पलि संवरणे । बल्मिः इन्द्रः ममुग्ध । दल विशरणे । दल्मि आयुधम् इन्द्रः समुद्रः शक्र विषं च ॥६८७॥ अशो रश्चादिः ॥ ६८८ ॥ अशौटि व्याप्तावित्यस्मानिमः प्रत्ययो रेफश्च धातोरादिर्भवति । रश्मिः अग्रहः मयूखश्च ॥ ६८८ ॥ स्रर्तेरूचातः ॥ ६८९ ॥ आभ्यामिः प्रत्ययो गुणे च कृतेऽकारस्योकारो भवति । सं गतौ । मूर्मिः स्थूणा । ऋक् गतौ । ऊर्मिः तरङ्गः ॥ ६८९॥ कृभूभ्यां कित् ॥ ६९० ॥ आभ्यां किन्मिः प्रत्ययो भवति । डु कंग करणे । कृमिः क्षुद्रजन्तुजातिः । भू सत्तायाम् । भूमिः बराधा ॥६९० ॥ कणेर्डयिः ॥६९१ ॥ कण शब्दे इत्यस्मात् डिदयिः प्रत्ययो भवति ।कायः पक्षिविशेषः॥ ६९१ ॥ तकिवळ्यांङ्कमझ्यंहिशद्यदिसघशौपियशिभ्यो रिः ६९२ ।। एभ्यो रि प्रत्ययो भवति । तकु कृच्छ्रजीवने । तक्रिः युवा । वकुङ् कौटिल्ये । वक्रिः शल्यं परशुका रथः अहः कुटिलश्च । अकुछ लक्षणे । अक्रिः चिह्नम् वंशकठिनिकश्च । मकुङ् मण्डने । मङ्किः मण्डनम् शठः प्रवकश्च । अहुङ् गतौ । अंहिः पादः । अधेरप्येके | अधुङ् गत्याक्षेपे । अधिः । शल शातने । शद्रिः वनः भस्म हस्ती गिरिः ऋषिः शोभनश्च । अदक भक्षणे । अद्रिः पर्वतः । पल विशरणादौ । सद्रिः इस्ती गिरिः मेषश्च । अशौटि व्याप्तौ । अभिः कोटिः । डु वपी वीजसन्ताने । वषिः केदारः । वशक् कान्तौ । वश्रिः समुहः ॥ ६९२ ॥ भूसकुशिविशिशुभिभ्यः कित् ॥ ६९३ ॥ एभ्यः किद्रिः प्रत्ययो भवति । भू सत्तायाम् । भूरि प्रभूतम् । काञ्चनं च । पूत प्रेरणे । सरि आचार्यः पण्डितश्च । कुशच् श्लेषणे । कुश्रिः ऋपिः । विशत् प्रवेशने । विधि- मृत्युः ऋपिश्च । शुभि दीप्तौ । शुभिः यतिः विप्रः दर्शनीयं शुभं सत्यं च ॥ ६९३ ॥ जुषो रश्च वः ॥ ६९४ ॥ जपच् जरसीत्यस्मात् किंद्रिः प्रत्यय इरि सति रेफस्य वकारश्च भवति । जीविः । शरीरम् ॥६९४॥ कुन्द्रिकुयायः ॥ ६९५॥ कुब्यादयः शब्दाः किद्रिप्रययान्ता निपात्यन्ते । कुपः कौतेश्च दशान्त । कुन्द्रिः ऋपिः । कुद्धिः पर्वतः वापिः समुद्रश्च । आदिग्रहणात् क्षौतेोऽन्तः । क्षुद्रिः समुद्रः । अतेंगोऽन्तः । ऋनि. लोकनायः । शके: शकिः वलवानित्यादयोऽपि भवन्ति ॥ ६९५ ॥ राशदिशकिकवदिभ्यस्त्रिः ॥ ६१६ ॥ एभ्यासः प्रत्ययो भवति ।रांक दाने । रात्रिः नि
80॥५३॥