________________
EYE8
॥२७॥
शरदर्भकूदी-जात् । ६।२।४७ ॥ शरदादेः । ७।३ ॥१२॥ शर्करादेरण । ७।१।११८ ॥ शर्कराया इक-च । ६।२।७८ ॥ शलालुनो वा । ६।४।५६॥ गपसे श-या। १।३॥६॥ शसोता-गि।१।४। ४९ ॥ शसो नः ।२।१।१७।। शखजीवि-चा । ७।३ | ६२॥ शाकटशा-।।७।११७८ ॥ शाकलादकञ् च । ६।३।१७३ ॥ शाकीप-श्च । ७।२।३०॥ शाखादेयः । ७।१।११४ ॥ शाणात् । ६।४।१४६ ॥ शान्दान्मानधा-तः।३।४।७॥ शापे व्याप्यात् । ५।४।५२॥ शाब्दिकदार्द-कम् । ६ । ४ । ४५ ॥ शालक्यौदिषा-लि।६।१।३७ ॥ शालीनको--नम् । ६। ४ । १८५॥
शासम्हन:-हि । ४।२।८४॥ शाम्रयुधिदृशि-नः । ५।३।१४१ ॥ शास्त्यबक्ति-रङ्।३।४।६०॥ शिक्षादेश्चाण् । ६।३।१४८॥ शिखादिभ्य इन् । १२॥४॥ शिखायाः।६।२।७६ ॥ शिटः प्रथ-स्य ।१।३।३५॥ शिव्यघोपात् । १।३ । ५५ ॥ शिव्यावस्य द्वितीयो वा । १।३१ ५९ ॥ शिद्देऽनुस्वारः।।३।४०॥ शिदवित् । ४।३।२०॥ शिरसः शीर्षन् । ३।२ । १०१ ॥ शिरीपादिकमणी । ६ । २ । ७७ ॥ शिरोऽधस -क्ये । २।३।४॥ शिर्घट् । १ ॥ १॥ २८॥ शिलाया एयच्च । ७।२।११३ ॥ शिलालिपा-ने।६।३।१८९ ॥ शिल्पे ।।४।५७॥ शिवादेरण् । ६।१।६०॥
शिशुक्रन्दा-यः।६।३।२००॥ शीङ ए: शिति । ४।३।१०४ ॥ शीडो रतु । ४।२।१२५ ॥ शोश्रद्धानिद्रा-लु । ५॥२॥ ३७॥ शीताच कारिणि । ७।१।१८६ शीतोष्णतृ-डे । ७।१।९२॥ शीतोष्णादतौ । ७।३।२०॥ शीर्पः स्वरे तद्धिते । ३।२।१०३ ॥ शीपच्छेदायो वा । ३।४।२८४ ॥ शीलम् । ६।४। ५९॥ शीलिकामि-णः।५।१।७३॥ युक्रादियः।६।२।१०३ ॥ शुद्धाभ्यां भरद्वाजे ।६।२।६३ ।। शुण्डिकादेरण । ६।३। १५४ ॥ शुनः । ३ । २।९०॥ शुनीस्तन-2।५।३ । ११९ ॥ शुनो वश्चोदूत् । ७।१।३३ ॥ शुभ्रादिभ्यः । ६।१।७३॥ शुष्कचूर्ण-च।५।४।६०॥
Pree...evereveocoedoes
Bedaroes
॥२७॥