________________
ecorate
निश्चीयते । “आदिति किम । सोमपाः स्त्री। दृपद् । समिद् । आदित्यधिकृतमुत्तरत्र यथासंभवं योजनीयम् ॥ १८॥ गौरादिभ्यो मुख्यान्डीः ॥ २।४।१९॥ गौरादेणान्मुख्यात खियां डीः मत्ययो भवति । मुख्यादिसाधिकारोऽयम् । गौरी। शवली । गौर शवल कल्माप सारङ्ग पिशङ्ग हरिण पाण्डुर अमर सुन्दर विकल विष्फल पुष्कल निष्कल गौरादीनां गुणवचनत्वेनाजातिवाचित्वादमाप्ते पाटः । यस्तु विकलेति कालविशेपवाची आवन्तः स विगता कलेति भविष्यति । दास चेट टि भिक्षुक बन्धक पुत्र गायत्र आनन्द देट कटेट नट एपामजातिवचनत्वादमाप्ते पाठः । काव्य शव्य मत्स्य मनुष्य मुकय हय गवय ऋश्य गुण ओकण एपां जातिवाचित्वेऽप्यष्टानां यान्तलागुणौकणयोनित्यतीविषयत्वादमाप्ते पाठ । भौरिकि भौलिकि 'भोलिङ्गि औद्धाहमाति "आलचि कालचि सौधर्म आयस्थूण आरद भौरिकि भौलिक्योः कौडयादित्वात् शेपाणां वणिजन्तानां गुरूपान्यत्वात् ये प्राप्ते पाठ। कथं भौरित्या । भों
यद्यकारान्तो न स्यात्ततो नावन्त इति तस्यापद्वारेण हूस्वोऽपि न स्यादिलार्थ ॥-आदिति किमिति । अवर्णादिति क्रियतामित्यर्थ ॥-सोमपाः रीति । सोम पियतीति विच् आदिति वचनादनाप् न भवति । ननु चानाप्भावाभावयोराकारश्रुतेस्तथैव विधमानत्वारिक तद्भावेन विनश्यतीति । उच्यते । आपि सति 'दीर्घडयाव् '-इति सेलाप सात् । तथा सोमप कन्या पश्येत्पन 'लुगातोऽनाप' इति शसि लुग् न स्यात् ॥-गौरादिभ्यो-॥-गौरेति । गूयते उपादेयतया 'सुरक्षुर'-इति निपात । यहा जुरत् गुरति मनोऽस्मिन् पनि गोर एव गोर इति क्षीरस्वामी । शाम्यति एकत्वमिति 'शमेवं च वा' इत्यनेनाऽलप्रत्यय । मकारस्य च । कलयति कलेषिक् । सरति वर्णभावम् । 'सूचनभ्यो णित्' अ । पिशव अवयवे पिशतीति । 'विडिविलिकृरिमृडिपिशिभ्य किदशः' । हरतीति 'यूहिदक्षिभ्य इण' । पण्डते मनोऽन्नेति जठर' इति साधु । सुष्टु नन्दयत्यच् 'गृपोदर '-इति सुन्दरः । अथवा सुन्दि सौत्र सौन्दयें वर्तते । चिपूर्वात्कलेवर इत्यप्रत्यये । यन्न विकला सामग्री तत्र विगता कला लेशो यत्या अन्यत्र विकरपे च ॥-विष्कल इति । गणपाठसामगोल्पकार । यहा वर्चस्मादीति पकार । पुष्कलाथै पुपे कलम् ॥-निष्कलेत्यन्न निस्पूरिकलेर प्रत्यये 'निर्दुर् -इति पत्यम् । चेटतीति लिहायचि चेदः । विट शब्दे इत्यतो 'नाम्युपान्त्य'-इति के विटः । टेकते अ इत्यकारे बाहुलकत्वातस्य टत्वे टेटः । अटपटइट एटतीति 'नाम्युपान्स्य'-इति के इट । कटशब्देन पष्टीलमास । नट नृत्त । नटतीत्यच् । एते त्रयोऽपि नर्तका । कये शिवरपत्य कुर्यापिटुनादीति जगे-काव्य शैव्य । ततो डयां 'व्यञ्जनात्तद्वितस्य' इति यलोपे कावी शैवी ॥-मुकय इति वेसर ॥-Pणेति । कच्छपी ॥-ओकणेति । उचच् समवाये चित्रणादिनिपातनादऽणे कत्ये च ओकण । व्यामोकणी । श्रीकरणादिव्यापारानन्तर गुहयादौ पर्यन्तवन्धनस्य किलाख्या ॥-भौरिकीत्यन्न भवते भूसूकुशि -इति किति रिप्रत्यये स्थाथिो के च-भूरिक माफिडादित्वासत्वे भूलिक तयोरपत्यम् 'अत 8. इन् ॥-भौलिङ्गीति । भलि परिभापणादौ 'भलेरिटुतौ वात'-इशाक अफारगोकारे भुलिङ्ग । अथवा भुनि लिङ्ग कीतिरत्येति या पृपोदरादित्वात् भुनो स्वत्वे भुलि । तस्यापत्य भोलिङ्गि । 'साल्वाश'-इति इन् । आलप्पीत्यन्न अली भूपण शतृ अलन्त कलन्त चिनोति फचित्' । अलचस्यापत्य कलचस्यापत्यम् । 'अत इन्' ॥-सौधर्मति । सुधर्मस्यापत्यम् । ऋप्यम् । तदा डी सिद्ध एव । अथवा शोभनो धौं यस्या 'द्विपदाधर्मादन्' इत्यन् । 'तान्या वाप डित्' डापि सुधर्मा । सुंधर्माया अपत्य ' ड्याप्त्यूर' इति एयण्याधकोऽदोनदीत्यण् । गहा सुधर्म| णोऽपत्य 'इसोपत्ये' अण् ॥-आयस्थूणेति । अगस्थूणस्यापत्य शिवादेरण् । यहा 'ऋपिवृष्पयन्धक'-इति कुरुद्वारोऽण् । आयस्थूण सपि ॥-आरदेति । अरदस्थापत्य अपिवृष्ण्यन्धा' इति ।