________________
श्रीहेमश०
Sentencecene
कर्मणि माभूत । कथम् अर्थस्य त्यागी, सुखस्य भोगी, विषयाणां जयी, वीराणां प्रसविनीति । अत्र ताच्छीलिकयोर्षिणिनोः कर्मेति भवति ॥ ८३ ॥ द्विषो वा-६ द्वितीयो० तशः॥२।२।८४ ॥ अनुशप्रत्ययान्तस्य द्विषः कर्मणि गौणान्नानः पष्ठी वा भवति । चौरस्य द्विपन् । चौरं द्विपन् । तन्नादिसूत्रेण प्रतिषेधे प्राप्त विकल्पोऽयम्
वैकत्र योः॥२२।८५ ॥ द्विकर्मकेपु धातुपु-द्वयोः कर्मणोरेकत्रैकतरस्मिन् वा पष्ठी भवति । अन्यत्र पूर्वेण नियमेव । अजाया नेता स्वघ्नम् । अजाया नेता सध्नस्य । अथवा, अजां नेता चुनस्य । अजाया नेता सुघ्नस्य । पयसो दोहको गाम् । पयसो दोहको गो । यदि वा, गोर्दोहकः पयः । गोदोहकः पयसः । अन्ये तु नीववादीनां द्विकर्मकाणां गौणे कर्मणि, दुहादीनां तु प्रधाने विकल्पमिच्छन्ति । उभयत्रापि नित्यमेवेत्यन्ये ॥ ८५ ॥ कर्तरि ॥२।२। ८६ ॥ कृदन्तस्य कर्तरि गौणानाम्नः पष्ठी भवति । तृतीयापवादः। भवत आसिका । भवतः शायिका । भवतः स्वापः । भवत आसना । भवतोऽग्रगामिका । कर्तरीति किम् । गृहे शायिका। कृत इत्येव । त्वया शय्यते ॥ ८६ ॥ दिहेतोरख्यणकस्य वा ॥२।। ८७ ॥ ख्याधिकारविहिताभ्यामकारणकाभ्यामन्यस्य द्वयोः कर्तुकर्मपष्ठयोः प्रातिहेतोः कृतः कर्तरि पष्ठी वा भवति । नित्यं प्राप्ते विभापेयम् । विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा । साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वा । साध्वी संग्रहण्याः कृतिः क्षमाश्रमणस्य क्षमाश्रमणेन वा । आश्चर्यों गवां दोहोऽगोपालकस्य अगोपालकेन वा । साधु खलु पयसः पानं मैत्रस्य मैत्रेण वा । साध्वी
Peer
कृत्प्रयोग एवं पष्ठी भविष्यति कि कृतग्रहणेनेति । नैवम् । कृद्रहणमन्तरेण तद्वितप्रयोगेऽपि यत्कर्म तत्रापि पष्ठी स्यात्तनिषेधार्थ कृत्ग्रहणम् ॥-कृतपूर्वी कटमिति । वर्तते क कर्ता कृतपूर्वी पूर्व कृतवानित्यर्थः । क कृतपूर्वी कटम् । तत्र यथा चित्रगुरित्यादी बहुमीहिणा स्वामिसामान्येऽभिहिते विशेषाभिधानाय चैत्रादि प्रयुज्यते तथाऽवापि सामान्यकर्मण्यभिहिते विशिष्टकाभिधानाय कटादे केनाऽनभिहितस्य द्वितीयान्तस्य प्रयोग । सामान्येन ग्यवहारासभवाद्विशेपेणाऽवश्य निर्वाह कार्य ॥-कथमिति । त्यागोऽस्यास्ति इति इनि तद्वितप्रत्ययेऽर्थस्येत्यादि कर्मणि पष्ठी न प्रामोतीत्याशङ्कार्थ । 'युजभुज'-इति घिनण । 'जीक्षि'-इति 'प्रात्सूजोरिन् ' इति यथाक्रम त्यागीत्यादिषु प्रत्यया ॥-द्विपो बातृशः ॥-विकल्पोयमिति । अन्ये तु सबन्धविवक्षायामेवेय पष्ठीति प्रतियन्त सूग नारभन्ते । एव ‘वा सीये' इत्यपि ॥-वैकत्र-॥-द्वयोः कर्मणोरिति । ननु कृत इत्यस्यैव पष्ठयन्तस्य द्वयोरिति कसान विशेषण, तत्रापि हि द्वयो कृदन्तयोरेक यत्कर्म तन पष्ठी वा भवतीत्यय सूनार्थी घटते, तथा च अपा स्रष्टा भेत्ता च मेन इत्यादावेव विकल्प स्यादिति । नैवम् । एव सति कर्मणि कृतो द्वयोश्च वेत्यकमेव योग कुर्यात् ।। एव च सति एकस्य कृत कर्मणि नित्य पष्ठी भवति दयोस्तु कृदन्तयोर्या भवतीति सुनार्थे समस्तार्थस्य सिद्धत्वात् । तस्मात्पृथगयोगात्कर्मण एव विशेपण न कृत इत्यस्य ॥-अन्यत्रेति ।
यतः कर्मणि कृत.' इत्यनेन द्वयोरपि कर्मणो. पष्ठी प्राप्ता पक्षेऽनेन निषिध्यते ॥-अजाया नेता नग्नमिति । एकनेति सामान्येन निर्देशात् प्रधानाप्रधानकर्मणोरविशेपेण अहणमित्युभयठा बोदाहरति । ननु कर्मणीस्यधिकृतत्वादेकशब्दस्य च द्वितीयसव्यपेक्षत्यात् एकत्रेत्युक्तेऽपि द्वयो. कर्मणोरेकतरसिनिति गम्यत एव कि योरित्यनेन । नैवम् । एव सति 'प्रधानाप्रधानसनिधी । | प्रधाने कार्यसप्रत्यय ' इति न्यायात् प्रधान एवं कर्मणि स्यात् । यद्वा गौणादित्यधिकारात कापेक्षयापि गुणकर्मण्येव स्यादिति द्वयोरपि प्रधानाप्रधानकर्मणो पर्यायेण षष्टीविकल्पार्थ योरित्यु
पादानमित्यदोषः ॥-कर्तरि ॥ आसितुं पर्याय 'पर्याय '-इति णक. आसिका। आसनम् आसना 'णिवेत्ति '-इत्यन ॥-द्विहेतो-1-नित्य प्राप्ते इति । कर्तरि ' इत्यनेन ॥-खल्वि| दमिति । खल संचये च खलतीति 'भृमृतृ ' इति बहुवचनादु । संगृयन्ते स्तोकशब्दैहयोऽर्थी अस्यामिति । 'महसू '-इत्यणिः ॥-अगोपालकेनेति । पालयतीति णक । गवा पालक
॥४०॥