________________
॥ १३ ॥
त्यादिसर्वादेः-ऽक् । ७ । ३ । ९९ ॥ त्यादेः सा न । ७ । ४ । ९१ ॥ त्यादेश्च म पप् । ७ । ३ । १० ॥ त्यादौ क्षेपे । ३ । २ । १२६ ।।
त्रने वा । ४ । ४ ॥ ३ ॥ अन्त्यस्तरादेः । ७ । ४ । पुजतोः पोऽन्तश्च । ६ । २ । ३३ ॥
४३ ॥
1
चप् च । ७ । २ । ९२ ॥ समृधि-वनुः | ५ | २ | ३२ ॥ त्रिककुद् गिरौ । ७ । ३ । १६८ ।। त्रिचतुरस्-दौ । २ । १ । १ । त्रिशद्विशते थे । ६ । ४ । १२९ ।। त्रीणि त्रीण्यन्य- दि । ३ । ३ । १७ ॥ त्रैस्तु च । ७ । १ । १६६ ॥
त्रेयः । १ । ४ । ३४ ॥ शचालारिंशम् । ६ । ४ । १७४ ॥ त्वते गुणः । ३ । २ । ५९ ॥
त्वमहं कः । २ । १ । १२ ॥ त्वमौ प्र-न् । २ । १ । ११ ॥
से । २ । ४ । १०० ॥
स्वे वा । ६ । १ ॥ २६ ॥
थे वा । ४ । १ । २९ ॥
थो न्थ् । १ । ४ ॥ ७८ ॥
थ
द दंशसञ्जः शवि । ४ । २ । ४९ ॥ दंशेस्तृतीया । ५ । ४ । ७३ ॥ शेखः । ५ । २ । ९० ।। दक्षिणाकडङ्गर - यौ । ६ । ४ । २८२ ॥ दक्षिणापथा त्यण् । ६ । ३ । १३ ॥ दक्षिणेर्मा व्याधयोगे । ७ । ३ । १४३ ॥ दक्षिणोत्तराच्चातस् । ७ । २ । १७ ॥ दगुकोशल-दिः । ६ । १ । १०८ ॥ दण्डाः । ६ । ४ । १७८ ॥ दण्डहस्तिने । ७ । ४ । ४५ ॥ दत् । ४ । ४ । १० ॥
दध्न इकण् । ६ । २ । १४३ ॥ दायरिथ-न् । १ । ४ । ६३ ॥
दध्युरःस-ले: । ७ । ३ । १७२ ॥ दन्तपादना वा । २ । १ । १०१ ।। दन्तादुन्नतात् । ७ । २ । ४० ॥ दम्भः । ४ । १ । २८ ॥ दम्भोधि । ४ । १ । १८ ॥ दयायास्कासः | ३ | ४ । ४७ ॥ दरिद्रोऽयन्यां वा | ४ | ३ | ७६ ॥ दर्भकृष्णाग्निशर्म-त्स्ये । ६ । १ । ६७ ॥ दशनावोदै-थम् । ४ । २ । ५४ ॥
दशैकादशादिकश्च । ६ । ४ । ३६ ॥
दवाङः । ५ । १ । ७८ ॥ दस्ति । ३ । २ । ८८ ।।
दागोऽस्य सारविकासे । ३ । ३ । ५३ ॥ दाघेसिशद-रुः | ५ | २ | ३६ ॥ दाण्डा जिनि-कम् । ७ । १ । १७१ ॥ दाम संगदा च । २ । २ । ५२ ।। दामन्यादेरीयः । ७ । ३ । ६७ ॥ दाम्नः । २ । ४ । १० ॥ | दावत्सान्मवत् । ४ । १ । १५ ॥
॥ १३ ॥