________________
रिक्लेशकारिणश्वौरान बुद्ध्या प्राप्य तेभ्यो निवर्तते । चौरेभ्यस्त्रायते इत्यत्रापि कश्चित्सहयदीमं चौराः पश्येयु‘नमस्य धनमपहरेयुरिति बुद्ध्या तं चौरैः संयोज्य तेभ्यो निवर्तयतीत्यपाय एव । अध्ययनात् पराजयते, भोजनात् पराजयते । अत्रापि अध्ययनं भोजनं वासहमानस्ततो निवर्तते श्सपाय एव । यवेभ्यो गां रक्षति । यवेभ्यो गां निषेधयति । कृपादन्, वारयति । इहापि गवादेर्यवादिसंपर्क बुद्ध्या समीक्ष्यान्यतरम्य विनाशं पश्यन् गवादीन् यवादिभ्यो निवर्तयतीसपाय एव । उपाध्यायादन्तपत्ते । उपाध्यायानिलीयते । मा मामुपाध्यायोऽद्राक्षीदिति तिरोभवति इत्यत्राप्यपायः । नाच्छरो जायते । गोमयादृश्चिको जायते । गोलोमाविलोमभ्यो दुर्वा जायते । वीजादकरो जायते । अत्र शृङ्गादिभ्यः शरादयो निष्क्रामन्तीति-स्फुट एवापायः । यदि निष्कामन्ति किं नात्यन्ताय निष्क्रामन्ति | संततत्वादन्यान्यप्रादुर्भावाद्वा । हिमवतो गङ्गा प्रभवति । महाहिमवतो रोहिता प्रभवति । अत्राप्यापः संक्रामन्तीत्यपायोऽस्ति । यद्यपक्रान्ति कि नात्यन्तमपक्रान्ति, संततत्वादन्यान्यप्रादुर्भावाद्वा । वलभ्याः शत्रुञ्जयः पड् योजनानि पटमु वा योजनेषु भवति । अत्र वलभ्या. निःसृत्य गतानि योजनानि, गतेषु वा तेषु भवतीत्यर्थः । कार्तिक्या
आग्रहायणी मासे । ततः प्रभृति मासे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते । चैत्रान्मत्रः पटुः, अयमस्मादधिकः, अयमस्मादुनः, माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। अत्र मैत्रादयः पुंस्त्वादिना संसृष्टाः पटुत्वादिधर्मेण ततो विभक्ताः प्रतीयन्ते इति सर्वत्राप्यपायविवक्षा । विवक्षान्तरे त्वपादानत्वाभावे यथायोगं विभक्तयो भवन्ति । बलाहके विद्योतते । वलाहकं विद्योतते । अधर्म जुगुप्सते । अधर्मेण जुगुप्सते । मौख्येण प्रमाद्यति । चौरभयम् । चौरैविभेति । चौरेषु विभेति ।
Core revoceed
तदत्र न वत्तव्यम् । भयमाकुलीभाव', प्राणमऽमर्थप्रतीघात इति ॥-तेभ्यो निवर्तत इति । निवृत्या भये विभेत्यादयो वर्तन्त इत्युपात्तविषयमेतदपादानम् ॥-अध्ययनात्पराजयते । भोउनात्पराजयते इति । अत्र पराजिरऽसहने वसते । दु खमध्ययन दुर्वच गुरवश्व दुरपचारा भोजनमपि व्याधितस्यातृप्लेढुंतवतो या विरसत्यादिना दु समिति ततो निवर्तत इति पराजेरसोदेऽर्थे इति न वक्तव्यम् । तथाऽसोढग्रहणात्पराजयतिरऽसहनाओं गृह्यते न तु स्यून्पराजयत इतिवदऽभिभवति ।-यवेभ्यो गां रक्षतीति । अन वारणार्यानामाप्सितमिति न तव्यम् ॥-रफुट एवेति । कायससर्गपूर्वक इत्यर्थः ॥-शृङ्गाच्छरो जायत इति । उक्तं च गोपुराणे 'गोलोमात् जायते दूर्वा गोमयात् वृश्चिक. स्मृत । गोदोहात् गोरसं प्राहुर्गोमादुच्यते शर ॥1॥यदि निष्कामन्तीति । अयमों यावल यतोऽपक्रामति तत् पुनस्त्र न दृश्यत इति प्रसिद्धम् । इह तु तत्र तस्यारित दर्शनमित्याह-अत्यन्तायेति । अत्यन्तमित्यर्थे अव्यय क्रियाविशेषणत्यादम् ॥-संततत्वादिति । निष्कमणस्येति गम्यते । अयमर्थ एकेऽवयवा निष्क्रान्ता अन्ये निफामन्तः सन्तीति । यथा बिलादीघभोगो भोगी निष्क्राममपि सततत्यात्तत्रोपलभ्यते तथा शरादयोऽपीत्यर्थ ॥-अन्यान्यप्रादुर्भावाद्वेति । अन्यावयवयोगात्समुदायोप्यन्यस्ततोऽन्यश्वासावन्यश्चेति कार्यम् । समाहारे तु 'त्यदादि ' इत्यनेनैकशेष स्यात् ॥- गङ्गा प्रभवतीति । तत प्रथममुपलभ्यत इत्यर्थ । अत्रापि भुवः कर्तुः प्रभवोऽपादानमित्यपि न वक्तव्यम् ॥-अत्यन्तमिति । अन्तमतिकान्तम् ॥-पायोजनानीति । अत्र षयोजनरूपस्याध्वन' शत्रुजय इत्यनेनाऽध्वनोऽन्तेन सह गते गम्ये इति सूत्रेण सामानाधिकरण्यं तस्साच शगुंजय इत्यस्मात् या प्रथमा विभक्ति- सा योजनान त्यत्रापति ॥-गतानीति । चैत्रेण का पट् योजनानि गतानि अतिक्रान्तानीति योजनानां कर्मत्वम् । उपचारात् योजनस्थनरगतापेक्षया योजनान्यपि गतशब्देनोच्यन्त इति तेषां वर्तृत्व वा ॥-गतेविति । अतिक्रान्तेप्वित्यर्थ :-आग्रहायणी इति । अन हायनस्य 'पूर्वपदस्थात् '-इति
wered an....ne