________________
अमिश चौराणां विभेति । भोजनेन पराजयते । शत्रून् पराजयते । यथेषु गां वारयति । शृङ्गे रो जायते इति ॥ २९ ॥ फ्रियाश्रयस्याधारोऽधिकरणम् ॥२।२।। द्वित ॥२८॥ ३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तव कारकमधिकरणसझं भवति । अत्रापि प्रसिद्धानुवादेनापसिद्धस्य विधानमिति यत् क्रियाश्रयस्याधिकरणं त
दाधारसंज्ञं भवतीत्यपि सूत्रार्थः । कटे आस्तै, स्थाल्यां पचति । चैत्रसमवायिन्यामासिक्रियायां तदाश्रयं चैत्रं धारयन् कटादिहेतुतां प्रतिपद्यते । तण्डुलसमवायिन्यां च-विचटनक्रियायां तदाश्रयास्तण्डुलान् धारयन्ती स्थाली हेतुत्वं प्रतिपद्यते इत्युभयत्र कारकत्वम् । तत् पोढा । वैपयिकम् , औपश्लेपिकम्, अभिव्यापकम् , सामीप्यकम् , नैमिचिकम् , औपचारिकं च । तत्र अनन्यत्र भावो विषयः तस्मै प्रभवति वैषयिकम् । दिवि देवाः । नभासि तारकाः । मुवि मनुष्याः । पाताले पन्नगाः॥
एकदेशमात्रसंयोग उपश्लेपस्तत्र भवमापश्लेषितम् । कटे आस्ते । पर्यङ्के शेते । शाखायां लम्बते । गृहे तिष्ठति ॥ यस्याधेयेन समस्तावयवसंयोगस्तदभिव्यापकम् । ६ तयाधेयेनाभिव्याप्यते, आधेय वाभिव्याप्नोतीति । कृट् 'बहुलम् । (५।१।२) इति कर्मण्यपि णकः । तिलेपु तैलम् । दानि सपिः गाव गोत्वम् । तन्तुप ३ पटः ॥ यदाधेयसंनिधिमात्रेण क्रियाहेतुस्तसामीप्यकम् । गङ्गायां घोपः । कूपेषु गर्गकुलम् । बन्धुष्वास्ते । गुरौ वसति । निमित्तमेव नैमित्तिकम् । युद्धे संनयते ।
शरदि पुष्प्यन्ति सप्तच्छदाः । आतपे लाम्यति । छायायामाश्वसिति । उपचारे भवमौपचारिकम् । अमुल्यने करिशतमास्ते । स मे मुष्टिमध्ये तिष्ठति । यो यस्य देष्यः स तस्याक्ष्णोः पतिवसति । यो यस्य प्रियः स तस्य हृदये वसति । अधिकरणाघारप्रदेशाः 'सप्तम्यधिकरणे' (२।२।९५) 'अधर्थाचाधारे। (५ ।
जापम् । अग्रहायणेन गुगशिरसा चन्नयुकेन युक्ता पौर्णमासी पन्नयुक्त '-इत्यण ।-बलाहकमिति । तं प्राप्य अन्तर्भूतण्ययों वा ॥-क्रियाश्रयस्या-1 आधीयत इत्याश्रय ' भूख्यद 'इत्यालि किगाया आश्रय क्रियाश्रय । फ्रियासपादक इत्यर्थः । आधियेते अवतिष्टेते क्रियानयो कर्तृकर्मणी अस्मिजिति 'न्यायावाय '-इत्यादिना घशि आधार ॥-विचटनक्रियायामिति । विचटनमवयवानामुचानता -हेतुत्वं प्रतिपद्यत इति । यदक-कर्तृकर्मव्यवहितामऽसाक्षावारयत् क्रियाम् ॥ उपकुर्वत कियासिद्धी शाखेऽधिकरण स्मृतम्॥१॥विषयाय प्रभवति ।
तसे योगादेव' इतीकणि-वैषयिकम् ॥-औपश्लेषिकमिति । अध्यात्मादिभ्य इफण् ॥--गवि गोत्वमिति । अनवयवस्यापि गोल्चादेयायवयवान् व्याप्यावतिष्ठमानस व्यक्त्यादिरभिव्यापक एवाधार ॥-सामीप्यकमिति । भेषजादियणन्तात् स्वार्थ क । गन्याश्रय आधारो भवति, माअयश्च सयोगसमवायाभ्या भवति। न चावस्थितिक्रियायेण घोषादिना गलादे सयोगसमवायो सा । नेप दोपो गदागवा हि यस्य स्थिति स पिगापि संयोगसमपागौ तस्याश्रयो भवति । यथा राजपुरुष इत्या न राज्ञा सह सयोगसमवायी ख । अथ च तदधीनस्थितित्वादाजाश्रय पुरुप इति लोके व्यपविश्यते ॥-नैमित्तिकमिति । अन ' विनयादिभ्य ' इसीकण् ॥-युद्धे संनहाते इति । सनहनादयोऽन्यनापि केन चिनिमित्तेन सभवन्तीति न युद्धादिपयिकः ॥औपचारिकमिति । अन 'अध्यात्मादिभ्य इकण् । अन्ययावस्थितस्यान्यनाऽध्यारोप उपचार ॥-अगुल्यग्रे करिशतमिति । अादि करिशतादीनामन्य नावस्थितानां केनापि प्रयोजनादिनागुल्यमादावध्यारोप्यमाणानामनुल्यमादिरीपक्षेपिकाद् भिन्न औपचारिक आधार उच्यते । यदा त्याज्यपादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदा ओपश्लेषिक एवाधार' । अत एपाहु'आधारावविधो शेयः कटाकाशतिला विपु ॥ ीपलेपिको वैषयिकोऽभिव्यापक एव च ॥१॥-अक्षणोः प्रतिवसतीति । यथाऽक्षिस्थ तृणादि दुःखकारि तथा द्वेप्याऽपीत्यर्थ