________________
श्रीहेमश० ॥२९॥
अच०
'इव्यञ्जनेऽयपि ॥४॥३९॥ गादीनामन्तस्प यजिते क्डिन्सशिति व्यञ्जनादौ प्रत्यये परे इभवति । ग गाङ्वा, गीयते । जेगोयते । गीता गीतवान् । गीत्वा । गाडगे नेच्छन्त्यन्ये । पा, पीयते । पेपीयते । पीतः। पीतवान् । पीत्वा । स्था, स्थीयते । तेष्ठीयते । सो, सीयते । सेपीयते । से, सीयते । सेसीयते । अपोपदेशत्वान्न पत्वम् । दासंज्ञ, दीयते । देदीयते । धीयते । देधीयते । धीतः । धीतवान् । धीत्वा स्तनम् । मा इति मामाङ्मेडां त्रयाणां ग्रहणम् । मीयते । मेमीयते । मातनंच्छन्त्यन्ये । मायते । मामायते । एवं पूर्वसूत्रेऽपि । मायात् । हांक, हीयते । जहीयते । हीनः । हनिवान् । 'हाङो न भवति । हायते । जाहायते । व्यञ्जन इति किम् । तस्थतुः । तस्थुः । अशितीत्येव । माहि । विङतीत्येव । गाता । दाता । अयपीति किम् । प्रगाय । अपाय । प्रस्थाय । प्रदाय । प्रधाय । प्रमाय । पहाय । कथमापीय, पीडो भविष्यति । स्वरादावन्तलोपविधानाध्यञ्जनादौ लव्ये व्यञ्जनग्रहणं साक्षायजनमतिपत्यर्थम् । तेन किलकि स्थानिवद्भावेनापि न भवति
शंस्थाः पुमान् ॥ ९७ ॥ प्राध्मोङि ॥ ४ । ३ । ९८ ॥ वामोर्यङि परे ईकारोन्तादेशो भवति । जेघीयते । देव्मीयते । यङीति किम् । प्रायते ।मायते | यपि, जाघीतः । दामीत । अन्ये तु यङ्लुप्पपीच्छन्ति । जेनीत । देमीतः ।। ९८ ॥ हनी प्रीवेधे ॥ ४।३ । ९९ ॥ हन्तेर्वघे हिसाया वर्तमानस्य यडि नी इत्यादेशो भवति । जेन्नीयते । द्विपो जेनीयिपीष्ट वः । वधे इात किम् । गतौ, जंघन्यते । केचिदिमं विकल्पेनाहुः । त्वं तु राजन् चटकमपि न जंघन्यसे ।। दोघनिर्देशात् *पङ्लुप्पपि । जेनीत. । नेच्छन्त्यन्ये जंपत इति भवति ॥ ९९ ॥ णिति घात् ॥ ४।३।१०० ॥ णिति प्रत्यये परे हन्तर्घात् इत्ययमादेशो भवति । घातः । घातयति । घातकः । साधुघाती । घातयातम् । गितीति किम् । हतः ॥ १०० ॥ मिणवि घन् ॥ ४ । ३ । १०१ ॥ औ णवि च प्रत्यये । पर हन्तेघेन् इत्ययमादेशो भवति । अघानि । जघान । अहं जघन । अहं जघान ॥ १०१॥ नशेनश् वाङि ॥ ४ । ३ । १०२ ॥ नशेरङि परे नेश् इत्ययमादशो वा भवति । अनेशत् । अनशत् । अनेशताम् । अनशताम् । अनेशन् । अनशन् । अनेशम् । अनशम् । अनति किम् । नश्यति ॥ १०२ ॥ श्वयत्यनूवचपतः श्वास्थवोचपप्तम् ॥ ४।३ । १०३ ॥ श्वयति असू वच् पत् इत्येतेपामङि परे श्व अस्थ बोच पप्त इत्येते आदेशा भवन्ति । अश्वत् । अश्वताम् । अश्वन् । अश्वः । असू, आस्थत् । आस्थताम् । आस्थन् । अपास्थत । अपास्थेताम् । अपास्यन्त । वच् ग् वा, अवोचत् । अवोचताम् । अवोचन् । अवोचत । पत् , अपसत् । अपप्तताम् । अपप्तन् । श्वयतेत्तिनिर्देशा यङ्लुनिवृत्त्यथे. । अशेचियत् । अशोशुवत् ॥ १३ ॥ शीड ए: शिति ॥ ४।३।१०४ ।। शीङः शिति ? परे एकारोऽन्तादेशो भवति । शेते । शयाते । शेरते । शेताम् । शयीत । अशेत । शयानः। अतिशयान । शितीति किम् । शिश्ये । संशीति । डिनिर्देशाद्यलपि
लाक्षणिकत्वादिति शेप ॥-ईव्यञ्जने-॥-हाडो न भवतीति 'हाक' इति भणनात् ॥-शस्था इति । शा सुख तब तिष्ठति शमो नाम्म्य' इति अप्रत्ययापवादे 'स्थापास्ना -इति के प्राप्तेऽसरूपत्वात् कि । शस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके । तथा च जयकुमार पा पाने इत्यस्प किपि पीरित्याह ॥-हनो-॥-यड्लुप्यपीति । याद पृय सूत्रवत् यहयेव स्यात्तदा निरित्येव कुर्याडीघसिद्धावित्यर्थ ॥-त्रिणवि-॥ ' अडे हिहन'-इति सिद्धो णमहण घात्याधनार्थम् ॥-स्वयत्यसू-॥-यड्लनिवृत्त्यर्थ इति । अन्यपा तु य
।
concerseaseen
॥२९७