________________
21
न भवति । शेशीतः । शेश्यति ॥ १०४॥ क्ङितियि शय् ॥ ४॥२१०५ ॥ शीङः क्ङिति यकारादौ प्रत्यये शयादेशो भवति । शय्यते । शाशय्यते । संशय्य । शय्या । यीति किम् । शिश्यानः । विङतीति किम् । शेयम् । यङ्लुपि न भवति । संशेशीय ॥ १०५ ॥ *उपसर्गादहो इस्वः ॥ ४ । ३ । १०६ ॥ उपसर्गात्पर-१७ स्पोहरूकारस्य क्ङिति यकारादौ प्रत्यये परे इस्वो भवति । समुह्यते । समुह्यात् । समुह्य । पयुद्यते । पर्युद्यात् । पयुध । अभ्युह्यते । अभ्युद्यात् । अभ्युह्य । उपसगादिति किम् । ऊह्यते । यीत्येव । समूहितम् । विङतीत्येव । अभ्यूद्योऽयमर्थः । ऊ ऊह इति ऊकार प्रश्लेषात् आ ऊह्यते ओह्यते समौद्यतेत्यत्र न भवति ॥ १०६ ॥ 'आशिषीणः ॥ ४ । ३ । १०७ ॥ उपसगात्परस्येण ईकारस्य विङति यकारादावाशिपि परतो इस्वो भवति । उदियात् । समियात् । अन्धियात् । उत्तरेण दीर्घत्वेऽनेन इस्वः। आशिपीति किम् । उदीयते । उपसर्गादित्येव । इयात् । ई इण इति ईकारप्रश्लेषात् आ ईयात् एयात् समेयादित्यत्र न भवति । ननु प्रतीयादित्यत्र समानलक्षणे दीर्घ सवि कथं न इस्वः । न । दीर्घ सोत उपसगात्परस्य इणोऽभावात् । केचित् अत्रापीच्छन्ति । प्रतियात् । इकोऽपि समानदीर्घत्वे इच्छन्त्येके । अधियात् ॥ १०७॥ दीश्च्वियङ्यक्क्येषु च ॥ ४।३१०८ ॥ चौ योङ यकि क्येषु यकारादावाशिपि च परतोऽन्त्यस्वरस्य दीर्घो भवति ।
चि, श्रुचीकरोति । शुचीभवति । शुचीस्यात् । पदकरोति । पटूभवति । पट्स्यात् । यङ् चेचीयते । तोष्ट्रयते । यक् मन्तूयति । वल्गूयति । वहुवचनात् क्यशब्देन 8क्यन्क्यक्यप्क्यानामविशेपेण ग्रहणम् । अन्यथकानुबन्धस्यैव क्यस्य ग्रहण स्यात् । क्यन् , निधीयति। दधीयति । क्यङ्, श्येनायते । भृशायते । क्यङप, लोहितायते।।
लोहितायति । क्य, चीयते । श्रूयते । आशिपि यि, चीयात् । स्तूयात् । इयात् । आशिपि यीत्येव । चेपीष्ट चिक्यानां ग्रहणादधातोरप्ययं विधिः ॥१०८||ऋतोरी ।।८।३ २०९॥ धातोरघातोर्वा ऋदन्तस्य श्रुतत्वादृतः स्थाने रीरिखयमादेशो भवति चियङ्यक्येषु । पित्रीकरोति । पित्रीभवति । पित्रीस्यात् । चेक्रीयते । जेहोयते । पित्रोयति। मात्रीयति। पित्रीयते।मात्रीयते । ऋत इति किम् । चेकीर्यते । निजेगिल्यते ॥१०९॥ रिशक्याशी ।।८।३।१२०॥ ऋकारान्तस्य धातोतः स्थाने शे क्ये आशीर्ये च 8 परे रिरादेशो भवति । शे व्याभियते । आदियते । क्रिया । क्रियते । हियते । क्रियात् । हियात् । इस्लाविधानात्पूर्वेण दीर्घत्वं न भवति । आशीर्य इति किम् । कृपीट।
हृपीष्ट ॥ ११० ॥ ईश्च्याववर्णस्यानव्ययस्य ॥ ४।३ । १११ ॥ अव्ययवर्जितस्यावर्णान्तस्य को प्रत्यये ईकारोऽन्तादेशो भवति । शुक्लीकरोति । शुक्रीभवति । 5| शुक्लोस्यात् । मालीकरोति । मालीभवति । मालीरपात् । अनव्ययस्येति किम् । दिवाभूता रात्रिः। दोपाभूतमह । दीर्घत्वापवादो योगः।।१११॥ क्यानि ॥४।३।११२॥
क्यानि परेऽवर्णान्तस्येकारोऽन्तादेशो भवति । दीर्घत्वापवाद । पुत्रीयति । मालीयति । योगविभाग उत्तरार्थः ॥ ११२ ॥ क्षुत्तमधेऽशनायादन्यधनायम् ॥ ४
लुपि मूलप्रयोगा एच ॥-उपसर्गादूह-॥-प्रश्लेपादिति । ऊकारात्पष्ठया सूत्रत्वाल्ल उहश्च पष्टी एव प्रक्षेप। एवमुत्तरसूत्रेऽपि इण इत्यन्न ।।-आशिपीण' ।।-इणा । भावादिति । धात्यभावादित्यथं ॥-अत्रापाच्छन्ति । तं शुभयो । स्थाने इति धातुव्यपदेशर्मकदेशेऽपि समुदाय इति प्रत्युपसर्ग च कुर्वते ॥-दीघठिव- । व्यन्तत्वासे 2 |' अव्ययस्य' इति लुप् ॥-रिः शक्य-॥-दीर्घत्वं न भवतीति । अन्यथा पूर्वेणापि साध्येत ॥-क्यनि ॥ अव्ययात् क्यनोऽभावादनव्ययस्पेति न विवृतम् ॥