________________
श्रीहैमश० ॥३०॥
॥ ३ ॥ ११३ ॥ क्षुदादिष्वर्थेषु थथासंख्यमानायादयः क्यन्नन्ता निपायन्ते । क्षुधि गम्यमानायामशन शब्द स्यात्वम्, तृषि गम्यमानायामुदकशब्दस्योदन्नित्ययमादेशो, गर्थे गम्यमाने धनशब्दस्यात्वम् क्यनि परे निपात्यते । अशनायति । उदन्यति । धनायति । क्षुत्तृङ्गर्ध इति किम् । अशनीयति, उदकीयति, धनीयति दानाय ॥ ११३ ॥ * वृषाश्वान्मैथुने स्सोऽन्तः | ४ | ३ | ११४ ॥ वृषशव्दादश्वशब्दाच्च मैथुने वर्तमानात् क्यनि परे स्सकारो भवाते स चान्तोऽवयवः । वृपस्थति गौः। अश्वस्यतिं वडवा । वृषाश्वशब्दावत्र मैथुने वर्तते । मनुष्यादावपि हि प्रयुज्येते । मैथुनेच्छापर्यायौ नृपस्थास्यति ।" 'सा क्षीरकण्टकं वत्सं नृपस्पन्ती न लज्जिता ॥ शुनी गौश्च स्वमश्वस्यति | लक्ष्मणं सा टपस्यन्ती महोक्षं गौरिवागमत् । मैथुन इति किम् । वृपीयति, अश्वयिति ब्राह्मणी । एस इति द्विसकारनिर्देशः पत्वनिषे गर्थः । तेनोत्तरत्र दविस्पति मधुस्पतीत्यत्र *पत्वं न भवति ॥ ११४ ॥ अ च लौल्ये || ४ | ३ | ११५ ॥ भोक्तुमा भेलापातिरेको लौल्यम् । तत्र गम्यमाने पनि परे नाम्नः सोऽस् चान्तो भवति । दधि भक्षितुमिच्छति दधिस्यति । दध्यस्यति । मधुस्यतेि । मध्वस्यति । एवं क्षीरस्पति । लवणस्यति । अस्विधानमनकारान्तार्थम् । अकारान्तेषु हि ' लुगस्यादेखपदे ' ( २-१-११२ ) इति लुकि सति विशेषो नास्ति । अन्यस्तु लुकममृष्यमाणः क्षीरास्यति लवणास्यति इत्युदाहरति । तच न बहुसमतम् । लैौल्य इति किम् । क्षीरीयति दानाय ॥ ११५ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिडहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती चतुर्थस्वाध्यायस्य तृतीयः पादः ॥ ॥ कर्णे च सिन्धुराजं च निर्जित्य युधि दुर्जयम् || श्री भीमेनाधुना चक्रे महाभारतमन्यथा ॥ १ ॥
11
वृपाश्यान् । मैथुनेच्छया वर्त्तमानी च दृष्टाविया ॥ - सा क्षीरकण्ठकं वत्समित्यादि । अन्तशब्दाभावे सम्पिष्यतीत्यत्रोत्तरेण सागमे तस्य च प्रत्ययत्यात् 'नाम सित् इन सप्पिसूशब्दस्य पदत्वे सो रुत्व स्यात्तस्य 'दापसे शपस वा' इति वा रस्य सत्ये सप्पि त्यति सप्पिसूस्पतीति रूपाय स्यात् अन्तसद्भावे स्वयययत्येनाविभकयन्तारसकारस्योत्पादे पदमध्यत्वाव्यकृतिसस्य 'नाम्यन्त इति पत्वे 'सस्य शप' इति प्रत्ययस्य पत्वे सम्पिष्यतीति स्वात् ॥ - पत्वं न भवतीति । दधिस्पतीत्यादिप्रयोगटष्टे प्रसिद्धस्येय 'नाम्यन्तस्था 'इति पत्यस्य निषेधस्तेन सप्पिष्यतीत्यादावागमसकारस्य सस्य वपो इत्यनेन पत्व सिद्धम् ॥ अस्व-दधि भक्षितुमिच्छतीति । केचिद्यक्षस्थाने भक्षीति पदन्ति सम्मलेनेट, चुरादीना णिचोऽनित्यस्वाद्वा ॥ दधिस्यतीति । द्विसकारपाठात् 'नाम्यन्तस्था' इति न पत्वम् । पय इच्छति क्यनियमेन पदसज्ञाकार्याणा म्यायर्त्तितत्यात् । पयस्यति चर्मणस्पति । सेतु सति पयस्स्यति धर्मस्यति ॥ ॥ इत्याचार्यश्री हेमचन्द्र श्रीसिद्ध देमचन्द्रानिधानास्वोपज्ञशब्दानुशासनवृत्ती म्यासस्य चतुर्थाध्यायस्य तृतीय पाद समाप्त ॥
॥३०॥