________________
॥अथ चतुर्थः पादः॥
emaecar
* अस्तिब्रुवो वचावशिति ॥ ४।४।१॥ अस्तिब्रुवायथासंख्यं भू वच् इत्येतावादेशा भवतः अशिति प्रत्यये विषयभूते | अभूत् । बभूव । भविता। भूयात् । अभविष्यत् । भविष्यति । बाभूयते । बुभूपति । भवितव्यम् । भवितुम् । बू, अवोचत् । उच्यते । उवाच । ऊचे । वक्ता । उच्यात् । वीष्ट । अवक्ष्यत् । अवक्ष्यत । वक्ष्यति । वक्ष्यते । वावच्यते । विवक्षति । विवक्ष्यते । वक्तव्यम् । वक्तुम् । ब्रूग्कोऽनुस्वारत्वाद्वच इडभावः । कथं लावण्य उत्पाद्य इवास यत्नः । असतेरयं प्रयोगः । ईक्षामासेखादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा । अशितीति किम् । आस्ति । स्यात् । अस्तु । आसीत् । सन् । ब्रवीति । ब्रूते । ब्रूयात् । ब्रवीतु । १६ अब्रवीत् । ब्रुवन् । ब्रुवाणः । विपयसप्तमीनिर्देशः किम् । भव्यम् । वाच्यम् । मागेवादेशे यध्यणों सिद्धौं । चकासामासेत्यादौ तु अनुप्रयोगे कृभ्वस्तीनां पृथग निर्देशात् न भवति । अस्तीति निर्देशादस्यतेरसतेश्च न भवति । धात्वन्तरेणैव सिद्धेऽस्तिब्रुवारशिति भयोगनिवृत्त्यर्थं वचनम् ब्रूगादेशस्य फलवत्यात्मनेपदार्थ च ॥ १॥ * अघक्यबलच्यजेवी ॥४।४।२॥ घक्यअल्अच्चा तेऽशिति प्रत्यये * विषयभूतेऽर्वी इत्यादेशो भवति । अनुस्वारेदिडभावार्थः । विवाय । वीयात् । मवेता । प्रवेयम् । मवयणीयम् । प्रवायकः । प्रवीय । भवीतः । प्रवीतिः। अघन्क्यवलचीति किस् । समाजः। उदाजः । समज्या । समजः पशूनाम् । उदनः पशूनाम् । अजतीयजः । अजा ॥ २॥ त्रने वा ॥ ४।४ । ३ ॥ तृ अन इत्येतयोः प्रत्ययाविषयभूतयोरजेवौ इत्यादेशो भवति वा । प्रवेता । प्राजिता । प्रवयणो दण्डः । माजनो दण्ड । अन्ये त्वने प्रसये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता । प्राजिता । प्रवेष्यति । प्राजिष्पति । प्रविवीपति । प्राजिजिपति । मवेतव्यम् । माजितव्यम् । प्रवेतुम् । माजितुम् ॥ ३ ॥ चक्षो वाचि क्शांग ख्यांग ।। ४ । ४ । ४॥ चक्षिको वाचि वर्तमानस्याशिति प्रसये विषय
भूते क्शांग् ख्यांग् इयादेशौ भवतः । अनुस्वारेदिडभावार्थः । आक्शाता । आखशाता। 'शिटयाधस्य द्वितीयो वा' (२-३-५९) इति ककारस्य खकारः। 8. आख्याता । आक्शास्यति । आवशास्यति । आख्यास्यति । आक्शास्यते । आवशास्यते । आख्यास्यते । आक्शेयात् । आक्शायात् । आरशेयात् । आख्शाया
त् । आख्ययात् । आख्यायात् । एवमाचाक्शायते । आचाख्यायते । आक्शातव्यम् । आख्यातव्यम् । विषयसप्तमोविज्ञानात् आक्शेयम् । आख्येयम् । वाचीति किम् । बोधे, विचक्षणः। चक्षुः। वजने, संचक्ष्यते । अवसंचक्ष्याः परिसंचल्या दुर्जनाः । संचय गतः । हिंसायाम्, नृचक्षी राक्षसः। अशितीत्येव । आचष्टे । गकारः फल
॥ अहं ॥--अस्तित्रुवो-||-निर्देशान्न भवतीति । भन्यथा कश्योरेव द्वयोरुपादानं कुर्यात् ॥-अघञ्-॥-विपयभूते इति । विषयविज्ञानाद्यति वेवीयते प्रवेयमित्यत्र च
VVVV
DeeMORE