________________
भीमश० ॥७९॥
कालान्यत्वं भवत्येव । 'साटोपमुवीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ॥ तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श ॥ अत्र प्लावयिष्य
३०अ०० न्तीति भविष्यदर्थस्य ददर्शति भूतानुगमः । बहुवचनात् अधात्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंवन्धे सति कालभेदे साधवो भवन्ति । गोमानासीत् । गोमान् भविता । अस्तिविवक्षायां हि मतुरुक्तः। स कालान्तरे न स्यात् इति ॥ ४१ ॥ भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च तद्युष्मदि ॥५॥ ४।४२ ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौन:पुन्यमाभीक्ष्ण्यम् । तद्विशिष्टे सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिसर्ववचनविषये हिस्खौ पञ्चमीसंवन्धिनौ भवतः यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिनेव कारके हिस्सौ विधीयते तस्यैव धातोस्तत्कारकविशिष्टस्यैव संबन्धेऽनुप्रयोगरूपे सति, तथा तवमौ हिस्वसाहचर्यात्पञ्चम्या एव संवन्धिनौ तयोः तध्वमोः संबन्धी बहुत्वविशिष्टो युष्मत् तस्मिंस्तद्युष्मदि अभिधेये भवतः चकारादिस्वौ च यथाविधि धातोः संबन्धे । “लुनीहिलुनीहीत्येवायं लुनाति । अनुप्रयोगात्कालवचनभेदोऽभिव्यज्यते । लुनीहिलुनीहीत्येवेमौ लुनीतः । लुनीहिलुनीहीत्येवेमे लुनन्ति । लुनीहिलुनीहीत्येव त्वं लुनासि । युवा लुनीयः । यूयं लुनीय । लुनीहिलुनीहीत्येवाह लुनामि । आवां लुनीवः । वयं लुनीमः । एवं लुनीहिलुनीहीत्येवायमलावीत् । लुनीहिलुनीहीत्येवायमलुनात् । लुनीहिलुनीहीत्येवायं लुलाव । लुनीहिलुनीहीत्येवायं लविष्यति । लुनीहिलुनीहीत्येवाय लविता । लुनीहिलुनीहीसेवायं लुनीयात् । लुनीहिलुनीहीत्येवायं लुनातु । लुनीहिलुनीहीत्येवायं लूयात् । एवमधीष्वाधीष्वेत्येवायमधीते । इमावधीयाते । इमेऽधीयते । अधीष्वाधीष्वेत्येव त्वमधीषे । युवामधीयाथे । यूयमधीवे । अधीष्वाधीष्वेत्येवाहमधीये। आवामधीवहे । वयमधीमहे । तथा अधीष्वाधीष्वेत्येवायमध्यगीष्ट । अधीष्वाधीष्वेत्येवायमध्यैत । अधीष्वधीष्वेत्येवायमधिजगे । अधीष्वाधीष्वेत्येवायमध्येष्यते । अधीष्वाधीष्वेत्येवायमध्येता। अधीष्वाधीवेत्येवायमधीयीत । अधीष्वाधीष्वेत्येवायमधीताम् । अधीष्वाधीवेत्येवायमध्येषीष्ट । एवं सर्वविभक्तिवचनान्तरेष्वपि हिस्वावुदाहरणीयौ । एवं भावकर्मणोरपि । शय्यस्वशय्यस्वेत्येव शय्यते अशायि शायिष्यते भवता । ल्यस्वल्यस्वेत्येव लूयते अलावि लाविष्यते केदारः॥ तध्वमौ च तयुष्मदि। लुनीतलुनीतेत्येव यूयं लुनीथ । लुनीहिलुनीहीत्येव यूयं लुनीथ । अधीवमधीध्वमिसेव यूयमधीध्वे । अधीष्वाधीवेत्येव यूयमधीधे । तथा लुनीतलुनीतेत्येव यूयमलाविष्ट । लुनीहिलुनीहीत्येव यूयमलाविष्ट । अधीध्वमधीध्वमित्येव यूयमव्यवम् । अधीष्वाधीष्वेत्येव यूयमध्यगीद्वम् । एवं हस्तन्यादिष्वप्युदाहार्यम् । यथाविधीति किम् । लुनीहिलुनीहीत्येवायं लुनाति । छिनति लूयते वेति धातोः संवन्धे माभूत् । अधीष्वाधीष्वेसेवायमधीते । पठति अधीयते वेति धातोः संवन्धे मा भूत ।
लुनीतलुनीतेत्येव यूयं लुनीथ । छिन्थेति धातोः संवन्धे माभूत् । अधीध्वमधीध्वमित्येव यूयमधीधे । पठथेति धातोः संवन्धे माभूत । लुनीहिलनाहीत्यादौ च १६ विशेष्यम् ॥-अधात्वधिकारविहिता अपीति । अन्यथा धातुप्रकरणत्वात् धातोरेव परे ये प्रत्ययास्त एव स्यु. ॥-भृशाभीक्ष्ण्ये-॥-लुनीहिलुनीहीत्येवायमिति। इतिशब्दः सबन्धोपादा. १९
१३ ॥७९॥