________________
| दार्दरिकलालाटिककौक्कुटिकम् । ६॥ ४॥ ४५ ॥ समूहार्थात् समवेते । ६ । ४ । ४६ ॥ पर्पदो ण्यः । ६ । ४ । ४७ ॥ सेनाया वा । ६।४। ४८ ॥ धमाधर्मा- | चरति । ६।४।४९ ॥ पठ्या धम्य । ६।४ । ५०॥ ऋन्नरादेरण् । ६ । ४।५१ ॥ विभाजयितविशसितीलुक् च । ६।४।५२ ॥ अवक्रये । ६ । ४।५३ ॥ तदस्य पण्यम् । ६।४।५४ ॥ किशरादेरिकट् । ६।४।५५॥ शलालुनो वा । ६ । ४ । ५६ ॥ शिल्पम् । ६ । ४ । ५७ ॥ मड्डुकाराद्वाण ।६।४।०८॥ शीलम् । ६।४।५९॥ अस्थाच्छादेर । ६।४।६०॥ तूष्णीकः।६।४।६१ ॥ प्रहरणम् । ६ । ४ । ६२ ॥ परश्वधाद्वाण ।६।४।६३ ॥ शक्तियष्टेष्टीकण् । ६ । ४ । ६४ ॥ वेष्ट्यादिभ्यः । ६।४।६५ ॥ नास्तिकास्तिकदैष्टिकम् । ६ । ४ । ६६ ॥ वृत्तोऽपपाठोऽनुयोगे । ६ । । ४।६७ ॥ वहुस्वरपूर्वादिकः । ६।४।६८॥ भक्ष्यं हितमस्मै । ६।४।६२ ॥ नियुक्तं दीयते । ६।४।७ः॥ श्राणामांसौदनादिको वा । ६।४।७१॥ भक्तौदनाद्वा णिकद् । ६। ४ । ७२ ॥ नवयज्ञादयोऽस्मिन् वर्तन्ते । ६ । ४ । ७३ ॥ तत्र नियुक्ते । ६ । ४ । ७४ ॥ अगारान्तादिकः । ६।४ । ७५ ॥ अदेशकालादध्यायिनि । ६।४।७६ ॥ निकटादिषु वसति । ६।४ । ७७ ।। सतीर्थ्यः। ६ । ४ । ७८ ॥ प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति । ६ । ४१७९ ॥ संख्यादेश्चाईदलुचः । ६ । ४।८० ॥ गोदानादीना ब्रह्मचर्ये । ६।४।८॥ चन्द्रायणं च चरति । ६।४। ८२ ॥ देवव्रतादीन् डिन् । ६। ।४।८३ ॥ उकश्चाष्टाचत्वारिंशतं वर्षाणाम् । ६।४८४॥ चातुर्मास्यं तौ यलुक् च । ६।४।८५॥ क्रोशयोजनपूर्वाच्छतायोजनाचाभिगमाहे । ६ । ४ । ८६ ॥ तद्यात्येभ्यः । ६ । ४ । ८७॥ पथ इकट् । ६ । ४।८८ ॥ नित्यं णः पन्थश्च । ६ । ४ । ८९ ॥ शङ्क्त्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च ।६।४।९० ॥ स्थलादेमधुकमरिचेऽण् । ६।४।९१॥ तुरायणपारायणं यजमानाधीयाने । ६। ४ । ९२ संशयं प्राप्ते ज्ञेये । ६ ॥ ४॥ ९३ ॥ तस्मै योगादेः शक्ते । ६। ४ । ९४ ॥ योगकर्मभ्यां योकनौ । ६। ४ । ९५ ॥ यज्ञानां दक्षिणायाम् । ६।४ । ९६ ॥ तेषु देये ६।४। ९७ ॥ काले कार्ये च भववत् ।६।४।९८ ॥ व्युष्टादिष्वण् । ६ । ४ । ९९ ॥ यथाकथाचा णः । ६ । ४ । १०० ॥ तेन हस्तायः। ६।४।१०१ । शोभमाने । ६ । ४ । १०२ ॥ कर्मवेपाद्यः।६। ४ । १०३ ॥ कालात्परिजव्यलभ्यकार्यसुकरे । ६।४।१०४ ॥ निवृत्ते । ६ । ४ । १०५ ॥ तं भाविभूते । ६।४।१०६ ॥ तस्मै भृताधीष्टे च । ६।४। १०७ ॥ षण्मासादवयसि भयेको । ६।४।१०८ ॥ समाया ईनः । ६।४।१०९॥ राज्यहासंवत्सराच द्विगोर्वा । ६।४। ११० ॥ वर्षादश्च वा । ६।४।१११॥ माणिनि भूते । ६ । ४ । ११२ ॥ मासाद्वयसि यः। ६।४।११३ ॥ ईनश्च । ६।४।११४ ॥ पण्मासाद्ययणिकण् । ६।४।११५॥ सोऽस्य ब्रह्मचर्यतद्वतोः । ६।४।११६ ॥ प्रयोजनम् । ६।४ । ११७ ॥ एकागाराचौरे । ६।४।१२८ ॥ चूडादिभ्योऽण् । ६।४।११९ ॥ विशाखापाढान्मन्थदण्डे । ६।४।१२० ॥ उत्थापनादेरीयः। ६ । ४ । १२१ ॥ विशिरुहिपदिपूरिसमारनात्सपूर्वपदात् । ६।४ । १२२ ॥ स्वर्गस्वस्तिवाचनादिभ्यो