________________
becamerasaceae
शैलेशी । सुनो नगरम् । शतघ्नी आयुधविशेषः। हस्तघ्नो ज्याघातको वर्धपः। बहुलाधिकारात चुनादयः संज्ञायाम् । आचत्त इति किम् । पापघातो यातः । चौरघातो ? राजा । आखुघातो विडालः। मत्स्यघातो वकः। सस्यघातो वृपभः ॥ ८३ ॥ जायापतश्चिह्नवति ॥५॥ १। ८४॥ जायापतिभ्यां कर्मभ्यां पराद्धन्तश्चिदवाति करि टक् भवति । चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जायानो ब्राह्मणः । पविघ्नी कन्या | अपलक्षणयुगियर्थः । चित्तवदर्थ आरम्भः ॥ ८४ ॥ ब्रह्मादिभ्यः ॥५॥१५॥ ब्रह्मादिभ्यः कर्मभ्यः पराद्धन्तेष्टक् प्रत्ययो भवति । ब्रह्म इन्ति ब्रह्मनः । कृतघ्नः । शत्रुघ्नः । वृत्रघ्नः । भ्रूणनः । वालघ्नः । शशनी पक्षिजातिः । गां हन्ति गोनः पातकी । बहुलाधिकारात्संमदानेऽपि । गां हन्ति यस्में आगताय दातुम् स गोनोऽतिथिः । बहुवचनायथादर्शनमन्येभ्योऽपि भवति । चित्तवदर्थ आरम्भः ॥ ८५ ॥ हस्तियाहुकपाटाच्छक्ती ॥५।१।८६ ॥ एभ्यः कर्मभ्यः पराद्धन्तेः शक्तौ गम्यमानायां टक् भवति । चित्तवदर्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिन्नो मनुष्यः । वाहुघ्नो मल्लः । कपाटघ्नश्चौरः । शक्ताविति किम् । हस्तिन हन्ति विपेण हस्तिघातो रसदः ॥ ८६ ॥ नगरादगजे ॥५॥ १।८७ ॥ नगरात्कर्मणः पराद्धन्तेर्गजवर्जिते कार टक् भवति । चित्तवदर्थ आरम्भः । नगरप्नो व्याघ्रः । अगज इाते किम् । नगरघावो इस्ती ॥८७॥ राजघः॥ ५1१1८८॥ राज्ञः कर्मणः पराद्धन्तेष्टक् प्रत्ययो घादेशश्च निपात्यने । राजानं हन्ति राजयः ॥८८|| पाणिवताडधा शिल्पिनि ॥५॥१॥ ८९॥ पाणताडाभ्यां कर्मभ्यां पराद्धन्तेः शिल्पिनि कतरि टक् घादेशश्च निपात्यत । पाणि हन्ति पाणियः, ताडघः शिल्पी। पाणिना ताडेन च हन्तोति करणादपि केचित् । शिल्पिनीति किम् । पाणिघातः । ताडघातः ॥८९॥ कुक्ष्यात्मोदराद्भगः खिः ॥५।२।९०|| एभ्यः कर्मभ्यः परात भृगो धातोः खिः प्रत्ययो भवति । कुक्षिमेव विभर्ति कुक्षिभरिः । आत्मभरिः । उदरंभरिः । उदरात्कोचवदेच्छन्ति । खकारो मागमार्थः ॥ १० ॥ अहोऽच् ॥ ५।१।९१॥ कर्मणः ।। परादहतेरच् प्रत्ययो भवति । अणोऽपवादः । पूजामईति पूजाईः साधुः । पूजाहा मतिमा ॥ ९ ॥ धनुदण्डत्सरलागला हुशार्टियष्टिशक्तितोमरघटाद्ग्रहः ॥ ५। १ । ९२ ॥ एभ्यः कर्मभ्यः पराद्ग्रहेरच् प्रत्ययो भवति । धनुगृह्णाति धनुग्रहः । दृण्डग्रहः । सरुग्रह | लागलग्रहः । अदृशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्निग्रहः । तोमरग्रह । घटग्रहः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणामति घोग्रहः । अगयोत्येके । धनुग्रहः दण्डवाह रसादि । चोदाहरन्ति ॥ ९२ ॥ * सूत्राडारणे ॥५॥१॥ ९३ ॥ सूत्रं कासादिमयम् लक्षणमूत्रं वाविशेषग गृह्यते । सूत्रात्कर्मणः परात् ग्रहेग्रहणपूरक धारणेऽर्थे । वर्तमानादच् प्रत्ययो भवति । सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । सूत्रमुपादाय धारयतीत्यर्थः । *अन्य त्ववधारण एवेच्छन्ति तन्मते सूत्रग्रहः प्राज्ञ ।
एदोच्यते ॥ धारण इति किम् । सूत्रग्राहः । यो हि सूत्र गृह्णाति न तु धारयति स एवमुच्यते ॥ ९३ ॥ *आयुधादिभ्यो धृगोऽदण्डादेः ॥५॥ १।९४ ॥ १॥ 21 कास्ते च ते अलकाय । येपा लोके मित्र इति प्रसिदि ॥-शैलेशीति । शिलानामीश. शिलेशस्तस्येय निष्प्रकम्पत्वात् ॥-सूत्राद्वारण ॥-अन्ये त्यवधारण पयति । तन्मते य सून
धारयत्येव तत्रैवान् सूत्रधारस्तु प्रयोजने एवं गृह्णाति न तु सर्वकालम् ॥-आयुधादि-॥ दण्डादीना वर्जनात्तन्योऽग निर्णिन्ये । अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादति सदेह स्पात :