________________
श्रीहेमश० गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे ॥३२३७६॥ गन्धनादिष्वर्थेषु वर्तमानाकरोतेः कर्तर्यात्मनेपदं भवति । गन्धनं दोहाभिमायेण परदोषोद्घाट- |
नम् । श्रोत्साहनादिकमन्ये । उत्कुरुते । उदाकुरुते माम् । अध्याकुरुते जिघांसुरपकः कथयतीत्यर्थः। अवक्षेपणमवक्षेपः कुत्सनं भर्त्सनं वा । दुर्वृत्तानवकुरुते। कुत्सPal यतीत्यर्थः । श्येनो वर्तिकामपकुरुते नयितीत्यर्थः । सेवानिवृत्तिः । महामात्रानुपकुरुते सेवते इयर्थः । साहसमविमृश्य प्रवृत्तिः। परदारान् प्रकुरुते विनिपातम
विभाव्य तान् अभिगच्छतोसर्थः। प्रतियत्नः सतो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । तत्र गुणान्तरमादधातीत्यर्थः। प्रकथन कथनमारम्भः, प्रकर्षेण कथनं | वा । जनवादान प्रकुरुते, कथयितुमारजते प्रकर्षेण कथयति वेसर्थः । उपयोगो धर्मादौ विनियोगः । शतं प्रकुरुते । धर्मादौ विनियुक्ते इयर्थः । एष्विति किम् । कटं करोति । अफलवत्कर्थ आरम्भः ॥ ७६ ॥ अधेः प्रसहने ॥३।३ । ७७॥ अधेः पराकरोतेः प्रसहने वर्तमानात्कर्तर्यात्मनेपदं भवति । प्रसहनं पराभिभवः परेणापराजयो वा। त हाधिचक्के । तं प्रसेहे । तमभिभूतवान् तेन वा न पराजित इयर्थः । अथवा सहनं क्षमा तितिक्षोपेक्षेति यावत् । प्रकर्षण सहनं | प्रसहनम् । तच द्विधा शक्तस्याशक्तस्य च । भवादृशाश्वेदधिकुर्वते परान् ‘समर्था अपि यापेक्षन्ते तदा' निराश्रया हन्त हता मनस्विता । अधिचक्रे न यं हरिः। सोलुमशक्तस्सन् तेन न्यक्रियते। प्रसहन इति किम् । तमधिकरोति। अधेरिति किम् । शत्रून् मकरोति ॥७७॥ दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे वदः
॥३।३।७८ ॥ दीप्यादिष्वर्थेपु गम्यमानेपु वदतेः कर्तर्यात्मनेपदं भवति । दोतिर्भासनम् । सा च कर्तृविशेषणम् वावदनक्रियासहचारिणी धातर्थो वा केवलैव वा Aधावर्थः । वदते विद्वान् स्याद्वादे । सम्यग्ज्ञानादनाकुलकथनाच विकसितमुखखादीप्यमानो वदतीति । वावदन् दीप्यते इति वा । दीप्यत एवेत्यर्थः । ज्ञानमवबोधः।
तच्च वदिक्रियाया हेतुर्वा विषयि वा फलं वा केवलपेव वा धार्थः । वदते धोमांस्तखार्थे । ज्ञाखा वदतीति वा जानाति वदितुमिति वा वदन् जानातोति वा | जानात्येव वेत्यर्थः । यत्न उत्साहः । स च धाखर्थस्य विषयो धाबर्थ एव वा । श्रुते वदते । तपसि वदते । तद्विषयमुत्साहं वाचाविष्करोति तत्रोत्सहते इति वेसर्थः || नाना मतिविमतिः। सा च धाबर्थस्य हेतुः धार्थ एव वा । धर्मे विवदन्ते विमतिपूर्वक विचित्रं भाषन्त इति वा विविधं मन्यन्त इति वेसर्थः । उपसंभाषोपसा| न्त्वनमुपालम्भो वा । धात्वर्थ एवायम् । कर्मकरानुपवदते उपसान्त्वयति उपलभते वेसर्थः । उपमन्त्रणं रहसि *उपच्छन्दनम् । तदपि धात्वर्थ एव । कुलभायर्यामु
| पवदते । परदारानुषवदते । रहस्युपलोभयतोत्सर्थः । दीयादिष्विति किम् । यत्किंचिद्वदति ॥ ७८ ॥ व्यक्तवाचां सहोक्तौ ॥३।३॥ ७९ ॥ व्यक्ता As व्यक्ताक्षरा वाग्येषां ते व्यक्तवाचा रूढया मनुष्यादय एवोच्यन्ते । तेषां सहोक्तौ संभूयोचारणे वर्तमानादेः कर्तर्यात्मनेपदं भवति । संप्रवदन्ते ग्राम्याः। संभव
दन्ते पिशाचाः । संभ्य भाषन्ते इयर्थः। व्यक्तवाचामिति किम् । संभवदन्ति कुकुटाः। संभवदन्ति शुकाः। शुकसारिकादीनामपि व्यक्तवाकत्वात् महोक्ताविच्छन्त्यचरितार्थत्व तथाऽप्यात्मनेपद भवतीत्यभ्युपगम्याह ॥-गन्धनावक्षे ॥-प्रोत्साहनादिकमिति । आदेरऽव्यावाधाऽनुज्ञोदय । तथा च पठन्ति तथ्येनातथ्येन वा गुणेन प्रोत्साहन गन्धनम् ॥-भर्त्सयतीति । राजग् नाजि दीप्तावित्यत्र भ्राजिग्रहणेनात्मनेपदाऽनित्यत्वज्ञापनात्परस्मैपदमत्र ॥-दीप्तिज्ञान-॥-उपच्छन्दनमिति । छन्दसोपचरति णिच् । उपच्छन्द्यते अनटि ॥