________________
र अली भूपणादो । आलिः पतिः सखी च । आलिः भ्रमरः । पल गतौ । पालिः जलसेतुः कर्णपर्यन्तश्च । पलिः संस्त्यायः। चर भक्षणे च । चारिः पशूनां भक्ष्यम् । चरिः प्राकारशिखरम् विपयः वायुः पशुः केशोर्णा च । वसं निवासे । वासिः तक्षोपकरणम् । वसिः शय्या अग्निः गृह रात्रिश्च । गडु बदनैकदेशे । गण्डिः गण्डिका ।
11290उ०वि० णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ, गाण्डिः धनुष्पर्व ॥ ६१९ ॥ पादाचात्यजिभ्याम् ॥ ६२० ॥ पादशब्दपूर्वाभ्यां कालाभ्यां चाऽत्यजिभ्यां णिदिः प्रत्ययो भवति । अत सातत्यगमने, अज क्षेपणे च । पादाभ्यामतत्यजति वा पदातिः पदाजिः । 'पदः पादस्याज्यातिगोपहते' इति पदभावः । उभावपि पत्तिवाचिनौ । आतिः पक्षी । सुपूर्वान् स्वातिः वायव्यनक्षत्रम् । आजिः संग्रामः स्पर्धाऽाधिश्च ॥ ६२० ॥ नहेर्भ च ॥ ६२१ ॥णहीच बन्धने इत्यस्माणिदि. प्रत्ययो भकारश्चान्तादेशो भवति । नाभिः अन्त्यकुलकरः चक्रमव्यं शरीरावयवश्च ॥ ६२१॥ अशो रश्चादिः ॥ ६२२ ॥ अशौटि व्यासावित्यस्माणिदिः प्रत्ययो रेफश्च धातोरादिर्भवति । राशिः समूहः नक्षत्रपादनवकरूपश्च मेपादिः ॥ ६२२ ॥ कायः किरिच वा ॥ ६२३ ॥ के शब्द इत्यस्मारिका प्रत्यय इकारश्चान्तादेशो वा भवति । किकिः पक्षी विद्वांश्च । काकिः स्वरदोषः ॥ ६२३ ॥ वढेरकिः ॥ ६२४॥ वर्धण् छेदनपूरणयोरित्यस्मादकिः प्रत्ययो भवति । वर्धकिः तक्षा ॥ ६२४ ॥ सोडखिः ॥ ६२५ ॥ पणूयी दान इत्पस्मात डिदखिः प्रत्ययो भवति । सखा मिघम् । सखायौ । सखायः ॥ ६२५ ॥ कोडिखिः ॥ ६२६ ॥ कुंक् शब्दे इत्यस्मात् डिदिखिः प्रत्ययो भवति । किखिः लोमसिका ॥ ६२६ ॥ मुश्विकपयणिद्ध्यविभ्य ईचिः॥ ६२७ ॥ एभ्य ईचिः प्रत्ययो भवति । मृत प्राणत्यागे । मरीचिः मुनिः मयूखश्च । यो चि गतियोः । वयचिः चन्द्रः श्वयधुश्च । कण अण शब्दे । कर्णाचिः पाणी लता चक्षुः शकटं शपथ । अणीचिः वेणुः शाकटिकश्च । दधि धारणे । दधीचिः राजर्षिः । अब रक्षणादी। अवीचिः नरकाविशेषः ॥ ६२७ ॥ वेगो डित् ।। ६२८ ॥ वेग् तन्नुसंताने इत्यगात् डिदीचिः प्रत्ययो भननि । वीचिः अमिः ॥ ६२८ ॥ वर्णित् ॥ १२९॥ वण शब्दे इत्यस्मात् णिदीचिः प्रत्ययो भवति । वाणीचिः छाया व्याधिश्च ।। ६२९ ॥ कृपिशकिग्यामदिः ॥ ६३० ॥ आभ्यामतिः प्रत्ययो भवति । कृपाङ् सामर्थे । कर्पटिः निस्सा। शकट शक्ती । शकटिः शकटः ॥ ६३० ॥ अतिः ॥ ६३१ ।। श्रग सेवायामित्यस्मात दिः प्रत्ययो भवति । श्रेटिः गणितव्यवहारः ॥ ६३१॥ चमेरुचातः ॥ ६३२ ॥ चमू अदने इत्यस्मात् दिः प्रत्ययोऽरयोकारश्च । चुण्डिः क्षुद्रयापी ॥ ६३२ ॥ मुपेरुण चान्तः ॥ ६३३ ॥ मुप्श् स्तेये इत्यस्मात् दिः प्रत्यष उण् चान्तो भाति । मुषुण्डिः प्रहरणम् । उगो न गुणो विधानसामर्थ्यात् ॥ ६३३ ॥ कावावीफ्रीभिश्रुक्षुज्वरितृरिचूरिपूरिभ्यो णिः॥६३४॥ एभ्यो णिः प्रत्ययो भवति । के शब्दे । काणिः वैलक्ष्याननुरार्पणम् । वेग तन्तुसंताने । वाणिः व्यूतिः । वीक प्रजनादौ । बेणिः कबरी । डु क्रीय द्रव्यविनिमये । क्रेणिः क्रयविशेषः । बिग् सेवायाम । श्रेणिः पङक्तिः बलविशेपच । श्रेणयः अष्टादश गणविशेषाः। निपूर्वात निश्रेणिः संक्रमः । श्रृंट श्राणे । श्रोणिः जयनम् । टुक्षुक शब्दे । क्षोणिः
॥५१॥
9A