________________
फुल्लः, उत्फुल्ल, संफुल्लः । केचित्तु क्षीववान उल्लाघवान् कृशवान् परिकृशवान् फुल्लवान् उत्फुल्लवान् संफुलवान् इति वतावपि रूपमिच्छन्ति तदर्थं क्तक्तवत्वोस्त शब्दावधि निपातन द्रष्टव्यम् । एतदर्थमेव बहुवचनम् । अनुपसर्गा इति किम् । प्रक्षीवितः । मोल्लाधितः । प्रकृशितः । संपरिकृशितः । प्रफुल्त । निपातनस्येष्टविपयत्वात् फल निप्पत्तौ फलितः फलितवान् । क्षीवादयः शब्दाः केनाचापि च सिध्यन्ति क्षीवित इयादिरूप निवृत्त्यर्थ तु वचनम् । कथं नीचः | मगतः क्षीवः इति प्रादिसमासाद्भविष्यति ॥ ८० ॥ भिन्तं शकलम् || ४ । २ । ८१ ॥ भिदेः परस्य तस्य नत्वाभावो निपात्यते शकलम् शकलपर्यायश्चेद्द्वित्तशब्दो भवति । भित्तम् शकलमित्यर्थं । शकलमिति किम् । भिन्नम् । शकलमिति पर्यायनिर्देशः किम् । निदिक्रियाविवक्षायां शकले विपये भिन्नमिव यथा स्यात् । भिन्नं शकलम् । भिन्नं भित्तम् ॥ ८१ ॥ वित्तं धनप्रतीतम् ॥ ४ । २ । ८२ ॥ विन्दते परस्य नत्वाभावो निपासते धनप्रतीतम् धनपर्याय प्रतीतपर्यायश्चेद्वित्तो भवति । विद्यते लभ्यते इति वित्तस् धनम् । विद्यते उपलभ्यतेऽसाविति वित्तः प्रतीत. । धनप्रतीतमिति किम् । विन्नः । वेत्तेविंदितम् । विन्तेर्विन्नं वित्तं च । विद्यतेर्विन्नम् । वित्तं धने प्रतीते च विन्दतेविन्नमन्यत्र ॥ ८२ ॥ धुटो हेर्धिः ॥ ४ । २ । ८३ ॥ जुहोतेधुडन्ताच्च धातोः परस्य देवरादेशो भवति । जुहुधि । हिन्दि | भन्दि | अद्धि | विद्धि । हुट इति किम् । क्रीणीहि । हुधुभ्यां परत्वेन हेर्विशेषणादिह न भवनि । रुदिहि | स्वपिहि । हेरिति किम् । जुहोतु | अन्तु । जुहुतान्यम् भित्तारचमित्यत्र निसत्वात्मकृत्यनपेक्षणेनान्तरङ्गत्वाच्च तातङ् । तस्य च न पुनर्धिभावो हेरिति शब्दाश्रयणात् । केचित्तु ' हिसेहेंरत् ' हिस, ' भुजिभजिभ्यां तु वा ' भुज भुधि, भज भग्थि इतीच्छन्ति । नैतद्वैयाकरणरूपसंगतम् । हिन्थि इत्याद्येव तु भवति ॥ ८३ ॥ *शासस्हनः शाध्येधिजहि ॥ ४ । २ । ८४ ॥ शास् अस् हन् इत्येतेषां हिमत्ययान्तानां शाव्येधि जहि इत्येते आदेशा यथासंख्यं भवन्ति । शाधि । एधि । जहि । शास्हनो यङ्लुप्यपि शाधि जहि । दनेस्तु यङ्लुपि नेच्छन्त्यन्ये | जहि ॥ ८४ ॥ अतः प्रत्यययाल्लुक् ॥ ४ । २ । ८५ ॥ धातोः परो योऽकारान्तः
1
स्यात् निपातसामर्थ्याच्च नित्य निषिध्यते ॥ फल निप्पत्ताविति । उपलक्षणत्वात् फल गतावित्यस्यापि ॥ - भित्तं शकलम् ॥-मित्र शकलमिति । वर्त्तते । कि तत् शकल किविशिष्ट भिन्न द्विधाकृतमिति विशेषणशटोsa भिन्नशब्द । यदि पुन पर्यायशब्द स्यात्तदा शकलल्याप्रयोग स्यात् । पर्यायाणा हि प्रयोगो यौगपद्येन नेप्यते इति वचनात् ॥ भिन्न भित्तमिति । भित शकलमित्यर्थः ॥ -हुधुटो हे - ॥ - हुधुड्भ्यां परत्वेनेति । एतत्तु न कृत हुनुभ्या विहितस्य हे ॥ - रुदिहीति । आगमा यहुणीभूता इति न्यायादिसहितस्य हेरादेश प्राप्त स न भवति हेरिति व्यचयाश्रयणात् । केबलस्य तु हुबुद्या परत्वेनेति भणनात् न भवति ॥ - हिन्धीति । अत्र 'सोधि वा' इति वा सलुक् । तद्दिकरपे च 'तृतीयस्तृतीय' - इति सत्य तु द तस्य च ' घुटो धुटि' - इति वा लुप् तेन हिन्दीत्यपि ॥ - शासनः । शाल्हन्साहचर्यात् असिति आदादिकस्य ग्रहणम् ॥ - यङ्लुप्यपीति । अस्तेस्तु स्वरादित्वात् यड् नास्ति । अथ णकादि विषये भूजादेशे यलुप्सभवस्तदाप्यस्तीति व्यक्तिनिर्देशान्न भवति । यद्वा यदा हिप्रदानविवक्षा तदा बाहुलका लुप् ॥ जंघहीति । गत्यर्थेऽय यह हिसार्थे तु 'हनो नी ' - इति स्यात् । ये तु तिवा शवेति न्यायस्य सूत्रगणनिर्दिष्टेऽपि प्रवृत्तिमभ्युपगच्छन्ति ' यमिरमि' - इति लुगभाव क्डिति 'अहनुपम ' - इति हन्तेर्दीर्घत्व चेच्छन्ति । तेषा हि जधाहि तन्मते केवलस्यैव हवं
Derever