________________
Keena
श्रीहेमश०१६१ ग्रहणामेच्छाते ॥४४॥ वाक्रोशदैन्ये ॥ ४।२।७५ ॥ आक्रोशे दैन्ये च गम्यमाने क्षेः परस्याध्याथै क्तयोस्तकारस्य वा नकारादेशो भवति तत्संनियोगे च भी १६१ च० अ० ॥१७॥ इत्ययमादेशो भवति। आक्रोशे, क्षीणायुः क्षितायुवों जाल्मः। दैन्ये, क्षीणकः तितकः तपस्वी । अध्यार्थ इत्येव । "सितं जाल्मस्य ' क्षितं तपस्विनः। कश्चित्तु भावेऽपि
विकल्पमिच्छति । क्षीणमनेन । क्षितमनेन । क्षेविकर्मणो भौपायां क्त एव नास्तीति कश्चित् ॥ ७५ ॥ *नधिाधात्रोन्दनुद विन्तेवो ॥ ४ । २ । ७६ ॥ एभ्य' परस्य क्यास्तकारस्य नकारो वा भवति । ऋ ऋणम् । ऋतम् । हो, होणा होणवान् । होतः । हीतवान् । घ्रा, घाणः। घ्राणवान् । प्रातः। घातवान् । ध्रा, घाणः। ध्राणवान् । प्रातः। धातवान् । त्रा, त्राणः । त्राणवान् । त्रातः । वातवान् । उन्द, समुन्नः। समुन्नवान् । समुत्तः । समुचवान् । नुन, नुनः । नुन्नवान् । नुत्तः। नुत्तवान् । विदिए विचारणे, विन्नः । विन्नवान् । वित्तः । वित्तवान् । विदःनिर्देशाद्विद्यतेविन्दतेश्च नित्यं नकारः । विन्न । विन्नवान् । प्रथमाभ्यामप्राप्त प्रादिभ्यरतु प्राप्ते विकल्पः । तेन दकारान्तानां दस्यापि पूर्वेण नत्वं भवति । तकारनत्वाभावपक्षे च संनियोगशिष्टत्वाइस्यापि नकारो न भवाते । व्यवस्थितविभापेयम् । तेन ऋणमित्युत्तमर्णाधमर्णयोरेव । अन्यत्र ऋतं सत्यम् । त्रायतेस्तु संज्ञायां न भवति । त्रातः। देवत्रात । अन्यत्र तु नत्वम् । त्राणः । उभयमित्येके ॥७६॥ दुगोरू च ॥४।२।७६॥ दुगु इत्येताभ्यां परस्य क्तयोस्तफारस्य नकारादेशो भवति तत्संनियोगे च अनयोरूकारश्चान्तादशा भवात। दूनः। दूनवान् । गूनः। गनवान् ॥७६॥ क्षशुषिपची सकवम् 2 ॥४।२।७७ । क्षेपिपचिभ्यः परस्य क्तयोस्तकारस्य यथासंख्यं म क व इत्येते आदेशा भवन्ति । क्षामः । सामवान् । शुष्कः । शुष्कवान् । पकः । पकवान् ॥ ७७ ॥ निर्वाणमवाते ॥ ४ ॥ २ ॥ ७९ ॥ निवाणमिाते निराद्वाधातोः परस्य ततकारस्य नकारो निपात्यते । अवाते कतीर । वातश्चेनिवा-2 तिक्रियायाः कर्ता न भवति । निर्वाणो मुनिः । निर्वाणो दीप. । अवाते इति किम् । निर्वातो वातः । नितिं वातेन । भावेऽपि वात एव को । निवाणः प्रदीपो वातेनेत्यत्र तु प्रदीपः कर्ता । वातस्तु हेतुः करणं वेति प्रतिषेधो न भवति । केचित्तु निर्वाण वातेनेतीच्छन्ति । तेषां वाते 'कतरि प्रत्यये सति प्रतिषेध इति द्रष्टव्यम् ॥ ७९ ॥ · अनुपसगाः क्षीबोल्लाघकृशपरिकृशफुल्लोत्फुल्लसफुल्लाः ॥ ४ । २।८० ॥ अनुपसर्गाः क्तमत्ययान्ता एते शब्दा निपात्यन्ते । क्षीवृङ् मदे । उत्पूर्वो लाघृङ् सामयें । कृशच तनुत्वे केवलः परिपूर्वश्च । एभ्यः परस्य ततकारस्य लोप इडभावश्च निपात्यते । क्षीवः। उल्लाघः । कृशः। परिकृशः । त्रिफला विशरणे इत्यस्मात्केवलादुत्सपूर्वाञ्च परस्य तस्य लादेशो भावारन्भविवक्षायामिडभावश्च निपात्यते । चार्थे इति । कोर्थ । अञ्जिवाच्या क्रिया ययप्यपादानसाधनिका न भवतीत्यर्थ ॥-वाकोशदैन्ये ॥ आक्रोशश्च दैन्य चेति कृते विरोधिनामेव अद्व्याणामेवेति समाहाराऽप्राप्तो सूत्रत्वात् समाहार । विशेपणसमासो वा ॥-क्षित जाल्मस्येति । 'पा झीये' इति पष्ठी ॥-भाषायामिति । लक्षणशारो न भवति । किंतु छन्दस्येवेत्यर्थ ॥-ब्रहीप्राधा-॥-चिन्ते इति । प्रत्ययान्तमाख्यातपदमनुक्रियते । 'इकिस्ति'-इति शितप्रत्ययान्तस्य तु विनत्तीति रूप स्यात् ॥-देवत्रात इति । बासीट देवता एन नासीरनिति या '
तितो नामि' इति क ॥-उभयमित्येके इति । असज्ञाया नत्व नाऽभावश्च सशाया तु नस्वाभाव एवेत्यर्थ ॥-निर्वाणमवाते ॥-अवाते कतरीति । अकर्मकत्वात्क" लभ्यते ॥-कर्तरि प्रत्यये सतीति । भन्न तु भाचे क्त- ॥२७॥ अनुपसर्गाः-॥-भावारम्भविवक्षायामिति । अयमर्थ । यदा भावारम्भाविवक्षा तदा 'आदित' इति नित्यमिडभाय. । यदा तु भावारम्भविवक्षा तदा ' नया भावारम्भे' इति विकरपेनेट