SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ भीहेमश० वाऽममांसं स च कीनाशो यमश्चैव ॥ ५३४ ॥ कुलिकनिकणिपलिवडिभ्यः किशः ॥ ५३५ ॥ एभ्यः कित् इशः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः। १५००विक ॥४७॥ कुलिशं वजम् । कनै दीत्यादौ, कण शब्दे । कनिशं कणिशं च सस्यमअरी । पल गतौ । पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते । वड आग्रहणे सौत्रः। बडिशं मत्स्यग्रहणम् ॥ ५३५ ॥ बलेणिया ॥ ५३६ ॥ वल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः स च णिवा भवति । बालिशः मूर्खः। बलिशः मूर्खः । बलिशं बडिशम् ॥ ५३६ ॥ तिनिशेतिशायः ॥ ५३७ ॥ तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते । तनेरिश्चातः । तिनिशः वृक्षः । इणस्तोऽन्तश्च । इतिशः गोत्रकृदपिः । आदिग्रहणादन्येऽपि ॥ ५३७॥ मस्ज्यक्तिभ्यामुशः॥५३८ ॥ आभ्यामुशः प्रत्ययो भवति । टु मस्जोत् शुद्धौ । 'न्यद्गमेघादयः' इति गः। मद्गुशः नकुलः । अकुङ् लक्षणे । अड्डशः सृणिः ॥ ५३८ ॥ अर्तीणभ्यां पिशतशो ॥ ५३९ ॥ आभ्यां यथासख्यं पिश तश इत्येतो मत्ययौ भवतः । ऋक् गतौ । अपिंशम् आईमांसम् बालवत्साया दुग्धं च । इणक् गतौ । एतशः अश्वः ऋषिः वायुः अग्निः अर्कश्च ॥ ५३९ ॥ वृकृतृमीङ्माभ्यः षः ॥५४०॥ एभ्यः पा प्रत्ययो भवति । दृग्द वरणे । वर्षः भर्ता । वर्ष संवत्सरः । वर्षा ऋतुः । कृत विक्षेपे । कपः उन्मानविशेषः । न प्लवनतरणयोः। तर्पः प्लवः हर्पश्च। मीञ्च हिंसायाम् । मेषः उरम्नः । माक् माने । मापः धान्यविशेषः हेमपरिमाणं च ॥ ५४० ।। योरूच वा ॥ ५४१॥ युक् मिश्रण इत्यस्मात् षः प्रसय ऊकारथा|न्तादेशो वा भवति । युषः पेयविशेषः । यूपा छाया । योषा स्त्री ॥ ५४१ ॥ स्नुपूसम्बर्कलूभ्यः कित् ॥ ५४२ ॥ स्वादिभ्योऽर्कपूर्वाच लुनातेः कित् पः प्रत्यका | यो भवति । स्नुक् प्रस्रवणे । स्नुषा पुत्रवधूः । पूग्श् पवने । पूषः पवनभाण्डम् शूपादि । पून प्रेरणे । सूपः वलम् । मूङ् बन्धने । मूषा लोहक्षरणभाजनम् । लूगम् छेदने अर्कपूर्वः। अर्कल्पः ऋपिः॥ ५४२ ॥ क्लिषेः शे च ॥ ५४३ ॥ श्लिपंच आलिङ्गाने इत्यस्मात् पः प्रत्ययोऽस्य च शे इत्यादेशो भवति । शेषः नागराजः॥५४३॥ कोरषः ॥ ५४४ ॥ कुंड शब्द इत्यस्मादपः प्रत्ययो भवति । कवपः क्रोधी शब्दकारश्च ॥ ५४४ ॥ युजलेरापः ॥ ५४५ ॥ आभ्यामापः प्रत्ययो भवति । युक् मिश्रणे । यवापः दुरालभा। जल घात्ये। जलापं जलम् ॥ ५४५ ॥ अरिषः ॥ ५४६ ॥ ऋक गतावित्यस्माण्ण्यन्तादिषः प्रत्ययो भवति । अर्पिषम् आद्रमांसम् ॥ ५४६॥ मद्यविभ्यां टित् ॥ ५४७ ॥ आभ्यां टिदिषः मत्ययो भवति । मह पूजायाम् । महिपः सैरिभः राजा च । महिपी राजपत्नी सैरिभी च । अब रक्षणादौ । अविषः समुद्रः राजा पर्वतश्च । अविपी द्यौः भूमिः गगा च ॥५४७ ॥ रुहेवृद्धिश्च ॥ ५४८ ॥ रुहं जन्मनीत्यस्मात् टिदिपः प्रत्ययो वृदिश्वास्य भवति । रौहिपं तृणविशेषः अन्तरिक्षं च । रौहिपः मृगः । रौहेपी वात्या मृगी दुर्वा च ॥ ५४८ ॥ अमिमृभ्यां णित् ॥ ५४९ ॥ आभ्यामिषः प्रत्ययो भवति स च णित् । अम गतौ । आमिपं भक्ष्यम् । मृश् हिसायाम् । मारिषः हिस्रः ॥ ५४९ ॥ तवेर्वा ॥ ५० ॥ तव गतावित्यस्मात्सौत्रात् टिदिपः प्रत्ययो भवति स च णिवा भवति । ताविपः तविपश्च स्वर्गः । ताविपं तविपं च बलं तेजश्च । ताविपो तविपी च वात्या देवकन्या च ॥ ५५० ॥ कले: कि- ॥४७॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy