________________
ल्य च ॥ ५५१ ॥ कलि शब्दसंख्यानयोरित्यस्मात् विदिपः प्रसयोsस्य च किल्व इत्यादेशो भवति । किल्विषं पापम् । किल्विषी वेश्या रात्रिः पिशाची च | ॥ ५५१ ॥ नञो व्यथेः ॥ ५५९ ॥ नञपूर्वात् व्यथिष् भयचलनयोरित्यस्मात् टिदिपः प्रत्ययो भवति । अव्यथिषः क्षेत्रज्ञः सूर्यः अग्निश्च । अन्यपि पृथिवी ॥ ५५२ ॥ कृ॒तृभ्यामीषः ॥ ५५३ ॥ आभ्यामीपः प्रत्ययो भवति । कृत् विक्षेपे । करीषः शुष्कगोमयरजः । तृलवनतरणयोः । तरीपः समर्थः स्तम्भः व ॥ ५५३ ॥ ऋजिशृभ्यः कित् ॥ ५५४ || एभ्यः किदीपः प्रत्ययो भवति । ऋजि गत्यादौ । ऋजीषः अवस्करः । ऋजीषं धनम् ( उपहतम् ) । शृश् हिसायाम् । शिरीषः वृक्षः । पृश् पालनपूरणयोः । पुरीष शकृत् ॥ ५५४ || अमेर्वरादिः || ५५५ || अम गतावित्यस्मात् वरादिरीपः प्रत्ययो भवति । अम्बरी भ्रा व्योम च । अम्बरीषः आदिनृपः ॥ ५५५ ॥ उषेर्णोऽन्तश्च ।। ५५६ ॥ उपू दादे इत्यस्मादीपः प्रत्ययो णकारान्तो भवति । उष्णीषः मुकुटं शिरोवेष्टनं च ॥ ५५६ ॥ ऋनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः || ५५७ || एभ्य उपः प्रत्ययो भवति । ऋश् गतौ । अरुषः व्रणः हयः आदित्यः वर्णः रोपश्च । पृश् पालनपूरणयोः । पुरुषः कर्कशः । णहींच बन्धने । नहुषः पूर्वो राजा । हर्नक् हिंसागत्योः । धनुषः क्रोधः राक्षसच | कलि शब्दसंख्यानयोः । कलुपम् अप्रसन्नं पापं च । चल कम्पने । चलुषः वायुः । चप सान्त्वने । चपुषः शकुनिः । डु वर्षी बीजसंताने । वपुषः वर्णः । कृपौ सामर्थ्यं । कल्पुषः क्रियानुगुणः । हय क्लान्तौ च । हयुपा ओषधिः ॥ ५५७ ॥ विदिभ्यां कित् ॥ ५५८ ॥ आभ्यां विदुषः प्रत्ययो भवति । विदक् ज्ञाने । विदुषः विद्वान् । पृश् पालनपूरअपुपादयः शब्दा उपयान्ता निपात्यन्ते । आमोस्वश्च । अपुषः अग्निः ५५९ ॥ खलिफलिवृपृकृलम्बिमञ्जिपीविहन्यङ्गिमङ्गिगण्ड्यर्तिभ्य ऊषः । फल निष्पत्तौ । फलूपः वीरुत् । दृग्द वरणे । वरूपः भाजनम् । पृश् पालनपूर
॥
। पुरुषः पुमान् आत्मा च ॥ ५५८ ॥ अपुषधनुषादयः ॥ ५५९ ॥ सरोगथ । दधातेर्धन च । धनुषः शैलः । आदिग्रहणासुपादयो भवन्ति ॥ ५६० ॥ एभ्य ऊपः प्रत्ययो भवति । खल संचये च । खलूषः म्लेच्छजातिः णयोः । परूपः वृक्षविशेषः । कृत् विक्षेषे । करूषाः जनपदः । नृप् च् जरसि । जरूपः आदित्यः । लबुङ् अवस्रंसने च । लम्बूषः नीरकदम्बः निचुलश्च । मभिः | पीयिश्च सौत्रौ । मञ्जूषा काष्ठकोष्ठः । पीयूपं प्रत्यग्रमसवक्षीरविकारः अमृतं घृतं च । हन हिंसागत्योः । हनूषः राक्षसः । अगु गतौ । अङ्गपः शकुनिजातिः हस्ती वाणः वेगश्च । मगु गतौ । मङ्गषः जलचरशकुनिः । गडु वदनैकदेशे । गण्डूपः द्रवकवलः । ऋक् गतौ । अरूपः रविः || ५६० || कोरदूषाटरूषकारूषशैलूषपिञ्जूषादयः ॥ ५६१ ॥ एते ऊपप्रत्ययान्ता निपात्यन्तं । कुरेरदोऽन्तश्च । कोरदुषः कोद्रवः । अटेराङपूर्वस्य चारोऽन्तश्च । आटरूपः वासः । अटनं रूपतीति तु अटरूपः पृषोदरादित्वात् । कृगो वृद्धिश्व । कारूपाः जनपदः । शलेरै चातः । शैलूपः नटः । पिजुण् हिंसादौ । पिसूपः कर्णशष्कुल्याभोगः । आदिशब्दात् प्रत्यूषाभ्युपादयो भवन्ति ॥ ५६१ ॥ कलेर्मषः ॥ ५६२ || कलि शब्दसंख्यानयोरित्यस्मान्मषः प्रत्ययो भवति । कल्मषं पापम् ॥ ५६२ ॥
1