________________
श्रीहेमश०
॥१८॥
कुलेश मापक ॥ ५६३ ॥ कुल बन्धुसंस्थानयोरित्यस्मात्कलेश्च फिन्मापः प्रत्ययो भवति । कुल्माषः अर्धस्विनमापादि । कल्माषः शबलः ॥ ५६३ ॥ मावावद्यमिकमिहानमानिकष्यशिपचिमुचियजिवृतृभ्यः सः ॥ ५६४ ॥ एभ्यः सः प्रत्ययो भवति । माक् माने । मासः त्रिंशदात्रः । वांक गतिगन्धन गोः । वासः
१०उ०वि० आटरूपकः । बद व्यक्तायां वाचि । वत्सः तर्णकः ऋषिः भियस्य च पुत्रस्याख्यानम् । अम गतौ । अंसः भुनशिखरम् । कमूल् कान्तौ । कंसः लोहजातिः विष्णोरातिः हिरण्यमानं च । हनं हिसागत्योः । हंसः श्वेतच्छदः । मानि पूजायाम् । मांस तृतीयो धातु । कप हिंसायाम् । कक्षः तृणम् गहनारण्यं शरीरावयवश्च । अशौटि व्याप्तौ । अक्षाः प्रासकाः । अक्षाणि इन्द्रियाणि स्थचक्राणि च । डु पचीए पाके । पक्षः अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च । मुच्छंती मोक्षणे । मोक्षः मुक्तिः । यजी देवपूजादौ । यक्षः गुह्यकः । वृगशु वरणे । वर्सः देशः समुद्रश्च । तृ प्लवनतरणयोः । तसः वीतंसः सूर्यश्च । वर्सतर्सयोबाहुलकान्न पत्वम् ॥५६४॥ व्यवाभ्यां तनेरीच वेः ॥ ५६५ ॥ वि अब इत्येताभ्या परात्तनोतेः सः प्रत्ययो वेरीकारश्चान्तादेशो भवति । वीतंसः शकुन्यवरोधः । अवतंसः कर्णपूरः ॥५६५॥ शुषेः प्लप च ॥५६६॥ नुपू दाह इत्यस्मात्सः प्रत्ययोऽस्य च प्लप इत्यादेशो भवति । पक्ष नक्षत्र वृक्षश्च ॥ ५६६ ॥ ऋजिरिषिकुषिकृतिवश्युन्दिशृभ्यः कित् ॥ ५६७ ॥ एभ्य कित् सः प्रत्ययो भवति । ऋजि गत्यादौ । दक्ष नक्षत्रम् । ऋक्षः अच्छभल्लः । रिप हिसायाम् । रिक्षा यूकाण्डम् । लत्वे, लिक्षा सैव । कुष्श् निष्कर्षे । कुक्ष. गर्भः। कुक्षं गतः । कृतैत् छेदने । कृत्सः गोत्रकृत् ओदनं वक्त्रं दुःखजातं च । ओ ब्रश्चौत् छेदने । वृक्षः पादप । उन्दैप् क्लेदने । उत्सः समुद्रः आफार्श
जलं जलाशयश्च । उत्सं स्रोतः । शृश् हिसायाम् । शीर्ष शिरः ॥ ५६७ ॥ गुधिगृधेस्त च॥५६८ ॥ आभ्यां कित् सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुधच् परि। वेष्टने । गुत्सः रोपः तृणजातिश्च । धूच् अभिकालायाम् । गृत्सः विमः या गृध्रः अभिलाषश्च । तकारविधानमादिचतुर्थवाधनार्थम् ॥ ५६८ ॥ तप्यणिपन्यल्धविरधिनभिनम्यमिचमितमिचट्यतिपतेरसः ॥ ५६९ ॥ एभ्योऽसः प्रत्ययो भवति । तप संतापे । तपसः आदित्यः पशुः धर्मः धर्मश्च । अण शब्दे । अणस' शकुनिः । पनि स्तुतौ । पनसः फलवृक्षः । अली भूषणादौ । अलसः निरुत्साहः । अव रक्षणादौ । अवसः भानुः राजा च । अवसं चापं पाथेयं च । रघौच हिसासंरायोः । 'रब इटि तु परोक्षायामेव' इति नागमे रन्धराः अन्धकजातिः । णभच हिसायाम् । नभसः ऋतुःआकाशः समुद्रश्च । णमं प्रवत्वे । नमसः वेत्रः प्रणामश्च । अम गतौ । अमसः कालः आहारः संसारः रोगश्च । चमू अदने । चमसः सोमपात्रम् मन्त्रपूतं पिष्टं च । चमसी मुद्रादिभित्तकृता । तमूच् काक्षायाम् । तमसः १ अन्धकार । तमसा नाम नदी । चटण भेदे । घटसः चर्मपुटः । अत सातत्यगमने | अतसः वायुः आत्मा वनस्पतिश्च । अतसी ओषधिः । पल्लु गतौ । पतसः पतङ्गः ॥ ५६९ ॥ सूवयिभ्यां णित् ॥ ५७० ॥ आभ्यां णिदसः प्रत्ययो भवति । सं गतौ । सारसः पक्षिविशेषः । वयि गतौ । वावसः काकः ॥ ५७० ॥ पहियुभ्यां वा ॥ ५७१ ॥ आभ्यामसः प्रत्ययः स च णिवा भवति । वहीं मापणे। वाहसः अनडान् शकटम् अजगरः वहनजीवश्च । वहसः अनडान शकटब्य ।
5
॥४८॥
New