________________
प०अ०ल
थोडैमश० १६|| बाचिनो दुसंज्ञकाच्छेपे-थै कञ् प्रत्ययो भवति । ईयस्थापवादः । पाठलिपुत्रकः । ऐकचक्रकः ॥ ४२ ॥ प्रस्थपुरवहान्तयोपान्यधन्वार्थात् ॥३।३।४३॥ ॥ ३३ ॥ १११ दोर्देशादिति च वर्तते । प्रस्थपुरवह इत्येतदन्तात् यकारोपान्त्याद्धन्ववाचिनश्च देशवाचिनो दुसंज्ञकाच्छेपेऽर्थे कब् प्रत्ययो भवति । धन्वन्शब्दो मरुदेशवाची।।
प्रस्थान्त, मालाप्रस्थकः शोणास्थकः । काञ्चीप्रस्थकः । वातानुप्रस्थकः । वाणप्रस्थकः । पुरान्त, नान्दीपुरकः । वार्ती पुरकः । वहान्त, पैलुबहकः । फाल्गुनीवहकः । कौक्कुटीवहकः । कौकुचीवहकः । योपान्त्य, सांकाश्यकः । काम्पील्पकः । माणिरूप्यकः । दासरूप्यकः । आत्रीतमायवकः । धन्ववाचि, पारधन्व अपारेधन्व पारेधन्वनि भवः पारेधन्वकः । आपारधन्वकः । ऐरावतकः । सुप्रचष्टे डे सुमख्येन निर्वृत्त इत्यणि सौख्ये भवः सौपख्यीय इति तु गहादित्वात् । एवं कामप्रस्थीयः। पुरग्रहणमप्राच्यार्थम् । पाच्यादि रोपान्त्यत्वेनैव सिद्धम् । अत एव हि पाच इति नानुवर्तते । ईयवाधनाथ वचनम् ॥ ४३॥ राष्ट्रेभ्यः ॥६।३।४४॥ दोर्देशादिति च वर्तते । राष्ट्रेभ्यो देशेभ्यो दुसंज्ञकेभ्यः शेष थै कञ् यत्ययो भवति । ईयस्यापवादः । आभिसारे भवः आभिसारकः । आदर्श आदर्शकः । औषुष्टश्यामायने राष्टावधी अपि राष्ट्रे । औपष्टे औषष्टकः । श्यामायने श्यामायनकः । बहुवचनमका प्रकृतिबहुत द्योतयदपवादविषयेऽपि प्रापणार्थम् । तेनेहापि भवति ।
आभिसारगर्तकः। अत्र गर्वोत्तरपदलक्षण ईयो न भवति । राष्ट्रसमुदायो न राष्ट्रग्रहणेन गृह्यते इतीह न भवति।काशिकोशलीयः॥४४॥ बहुविषयेभ्यः।।६।३।४५॥दोरिति निवृत्तम्। योगविभागात् । अतः परं दोरदोश्च विधानम्।देशादिति तु वर्तते। राष्ट्रेभ्यो देशेभ्यो बहुत्वविपयेभ्यः योपेऽर्थेऽकञ् प्रत्ययो भवति । अणायपवादः। अङ्गेषु जातः
आङ्गकः । बङ्गेषु जातः वाङ्गकः । दार्वेषु दार्वकः । काम्बवेषु काम्बवकः । जिन्हुपु जैन्हवकः। अजमीढेपु आजमीढकः। अजकुन्देप आजकुन्दकः । कालजरेषु कालञ्जरकः।।। वैकुलिशेषु वैकुलिशकः। विषयग्रहणम् अनन्यत्र भावार्थम । तेन य एकत्वद्वित्वयारापि वर्तते ततो माभूत । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः तासु भवो वार्तनः । बहुवचनमपवादविषयेऽपि प्रापणार्थम् । त्रिगर्तेपु त्रैगर्तकः । अत्र गर्वोत्तरपदलक्षण ईयो वाध्यते ॥४५॥ धूमादेः ॥६३४६॥ देशादिति वर्तते । धूमादिभ्यो देशवाचिभ्यः शेषऽऽकञ् प्रत्ययो भवति अणायपवाद । धौमकः । पाडण्डकः। धूम षडण्ड पडाण्ड अवतण्ड' त्वण्डक वतण्डव शशादन अर्जुन आर्जुनाक दाण्डायन 'चन्द्रयुक्त-' इत्यणि आपाडा प्रयोजनमस्य 'विशाखापाढा-' इत्यण् । तस्य जम्यूसत्र भव ॥-प्रस्थ-॥-फाल्गुनीवहक इति । फल्गुनीभ्यां ' चन्द्र-' इत्यण् लुप् डीनिवृत्ति । पुनडौं । फल्गुन्यो ता फल्गुन्याष्ट ' इति प्राप्ती मतान्तरण ' भर्तुसंध्यादेरण ' भवति । ततो वृद्धिर्यस्य-' इति दु सज्ञा ॥-बहु-॥-अणाद्यपवाद इति । आदिशब्दाजिलो उवर्णादिकण ॥-अनन्यत्रेति । न विद्यते बहुत्वविषयादन्यत्र भावो यस्य स तथा सोऽर्थ प्रयोजन यस्य ॥-धूमा-|-धार्तराष्ट्रीति । ननु नामग्रहणे लिनविशिष्टस्यापि ग्रहण भविष्यति कि द्वयोरुपादानेना नैवम्। नामग्रहणेति न्यायस्तदा आश्रीयते यदा द्वयोरप्येकोों भवति । अत्र तु धार्तराष्ट्रीशब्देन फाधिनगरी उच्यते । धार्तराष्ट्रशब्देन तु कश्चित् ग्राम इति भिन्नशब्दोपादानम् ॥ अथ धूमादिगणो विप्रियते । ' पिलिभिलि-' इति धुम । पह अण्डा आण्डाश्च या पडण्ड । पडाण्ड' । अवतण्डयति अचि अवतण्ड' तण्डते तण्डक ।अपतपडते'कैरव-' इति वतण्डवः । शशान् अत्ति शशादन। 'बम्पजि-' इति अर्जुनः । रसुनावाना निवास भार्जुनावः । दण्डाना समूहो दाण्डम् ॥ ' शादिभ्योग ' दाण्डमय्यते अनेनेति दाण्डायनः ।
॥३३॥