________________
भीमश० ॥ २३ ॥
१०अ०ल०
I
* विद्रुवयगोमयफलात् ॥ ३ । २ । ६१ ॥ वयं गोमयं फलवाचि च वर्जयित्वाऽन्यस्मान्नाको विकारावयवयोर्द्विः मत्ययो न भवति । कपोतस्य विकारोऽवयवो वा कापोतः कापोतस्य विकारोऽवयवो वेति 'दोरप्राणिनः ( ६-२-४९) इति यद् न भवति । एवं वैल्वः । ऐणेयः । शामीलः । औष्ट्रकः । कांस्यः । पारशवः । अवगोमयफलादिति किम् । द्रौत्रयं खण्डम् । गौमयं भस्म । कापत्थो रसः । कथं कपोतस्य मासं कापोत्तम् तस्य विकारः कापोतो रसः पलाशस्यावयवः पालाशी शाखा तस्या अवयवः पालाशी समित् इतेि । विकारेऽपि प्रकृतिशब्दो वर्तते । यथा मुद्द्वैः शालीन् भुके। मुद्रविकारैः शालिविकारानिति गम्यते । गोभिः सन्नद्धो वहति । गोविकारैश्वर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्तते । पूर्वे पञ्चालाः उत्तरे पञ्चालाः ग्रामो दग्धः पटो दग्ध इति । तत्र विकारवृत्तेः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच्च प्रत्ययो भविष्यति । विकारविकारोऽपि वा विकार एव अवयवावयवो ऽप्यवयव इति ॥ ६१ ॥ पितृमातुलं भ्रातरि ॥ ६ । २ । ६२ ।। पितृमातृशब्दाभ्यां षष्ठ्यन्ताभ्यां भ्रातरि वाच्ये यथासंख्यं व्यडुल इत्येतौ प्रययौ भवतः । पितुर्भ्राता पितृव्यः । मातुभ्रता मातुलः । डकारो ऽन्त्यस्वरादिलोपार्थः ॥ ६२ ॥ पित्रोडमहद् || ६ । २ । ६३ ॥ पितृमातृशब्दाभ्यां षष्ठ्यन्ताभ्यां मा तापित्रोर्वाच्ययोर्दामहद् प्रत्ययो भवति । पितुः पिवा पिधानदः । पितुर्माता पितामही । मातुः पिता मातामहः । मातुर्माता मातामही । द्विवचनटिवाभ्यां मातापि त्रोरिति विज्ञायते । डकारोऽन्यस्वरादिलोपार्थः । टकारो ङयर्थः ॥ ६३ ॥ अवेर्दुग्धे सोढदूसमरीमम् ॥ ६ ॥ २६४ ॥ अविशब्दात् षष्ठ्यन्तात् दुग्धेऽर्थे सोढ दूस मरीस इत्येते सया भवन्ति । अवेर्दुग्धम् अविगोऽम् । अविदूतम् | अविमरीसम् ॥ ६४ ॥ राष्ट्रेऽनङ्गादिभ्यः ॥ ६ ॥ २ ॥ ६५ ॥ राष्ट्रं जनपदः । ६यन्तादङ्गादिवर्जितान्नानो राष्ट्रेऽभिधेये ययाविहितमण को भवति । शिवीनां राष्ट्रं शैवम् । उपुष्टानामौपुष्टम् । गान्धारीणां गान्धारम् । अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्रं वङ्गानां राष्ट्रमिति वाक्यमेव भवति । अङ्ग मसुम पुष्ट्र इति । अगादयः प्रयोगगम्याः । केचित्तु अङ्गादिमतिषेधं नेच्छन्ति। अङ्गानां राष्ट्रगानम्। वाङ्गमित्यादि । उत्तरत्र निवास इत्यभिधानात् ईशितव्ये राष्ट्रेां विधिः । उभयथा हि राष्ट्रसंबन्धो भवति ॥ ६५ ॥ राजन्यादिभ्योऽकञ् ॥। ६ । २ । ६६ ॥ राजन्य इत्येवमादिभ्यो गष्टे वाच्येऽकञ् मययो भवति । अणोऽपवादः । राजन्यानां राष्ट्रं राजन्यकम् । दैवयातवकम् | राजन्य देवयातत्र देवयात आवृत आश्रीतक वात्रव शालङ्कायन वाभ्रव्य जालन्धरायण जानेधरायण कौन्ताल आत्मकामेय अम्बरीपुत्र आम्बरीपुत्र अम्बरीपपुत्र वैल्ववन शैलूपन उदुम्बर औदुम्बर तैतल संन द्वि-अवयवेपोति । कापोत प्रति उत्तर दrat पाहाशी प्रत्याह-विकार एवेति । प्रकृतेरपीत्यर्थः॥ पितृ ॥ विकल्पादेकशेप सूत्रवाद्वा आवद्धे इति च न ॥ राधे ॥ शैषमितिधशिषे राज्ञोऽपत्यानि 'दुनादि' इति म्य 'दुष्वखियाम् । इति लुप् । ततो राष्ट्रे याच्येऽनेनान् । एतद्विषये न प्राजितीये इति व्यस्य स्थानिय न कुत. एके न प्राग्जितीय इत्यत्र वृत्ता गोत्र इति पद द्विधा व्याख्याय गोथे उत्पन्नस्य यस्कादेगोत्रे इत्यारभ्य य प्रत्ययलोप प्राप्तोति तस्य न प्रागूजितीये 'इष्यतः प्राविदित एवेति स्थानित्व न यदा तु शिवरीनां राजान इति क्रियते तदागोगत्वाद् न प्रागुग्जितीये-' इत्यनेन लुप प्रतिषेधन्ति । व्यो हि यस्मादे निवासादूरभवे इस ॥ ईशितव्ये इति । यथेच्छ विनियोज्ये ॥ उभयथा हीति परिपालनेन निवासेन च व्यस्य प्राप्तिरेव नास्ति । एवमुत्तरेष्वपि ॥ - उत्तरत्रेति
1
॥ २३ ॥