________________
स्कन्ध इव स्कन्धोऽस्य वृपस्कन्धः । हरिणाक्षिणी इवाक्षिणी यस्याः सा हरिणाक्षो । हंसगमनमिव गमनं यस्याः सा हसगमना । इभकुम्भाविव स्तनो यस्याः | BE सेभकम्भस्तनो । एवं नागनासोरूः। चन्द्रमुखी। कमलबदना। बिम्बोष्ठी। चक्रनितम्बा। पितुरिव स्थानमस्य पितृस्थान । पितरीव स्थानीयमस्मिन् पितृस्थानीयः।
इत्यादि । अत्रोपमानमुपमेयेन *सामान्यवाचिना च सह समस्यते । उपमेयसरूपस्य चोपमानपदस्य यथासंभवं लोपः । कण्ठे स्थिता इत्यलुप्समासः । ततः कण्ठेस्थिताः काला यस्य स कण्ठेकालः । एवमुरसिस्थितानि लोमान्यस्योरसिलोमा । एवमुदरेमणिः, स्वहेगदुः इत्यादिपु सप्तमोपूर्वपदं समानाधिकरणं समस्यते उत्तरपदस्य च लोपः । व्यधिकरणो वा कण्ठेकालादिषु बहुव्रीहिः । केशसंघातथूडा अस्य केशचडः सुवर्णविकारोऽलंकारोऽम्य सुवर्णालंकारः इत्यादिषु संघातविकारापेक्षया पष्ठथा समस्त समानाधिकरणं समस्यते उत्तरपदलोपश्च । केशसंघातचड़ , सुवर्णविकारालकारः इत्यप्यन्यः। तथा पपतितानि पर्णान्यस्य प्रपणः, पतितपणः । प्रपलाशः, प्रपतितपलाश । उद्रश्मिः, उद्गतरश्मिरित्यादिपु पादिपूर्व धातुजं पदं समस्यते तस्य च विकल्पेन लोपः । स्था अविद्यमान पुत्रोऽस्य अपत्र , अविद्यमानपुत्रः इत्यादिप नपूर्वमस्त्यर्थ पदं समस्यते तस्य च वा लोपः । वहुवचनमाकृतिगणार्थम् ॥ २३ ॥ *सहस्तेन ॥३।१।२४॥ सह इत्येत- ar नाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तेनेति तृतीयान्तेन नाम्नाऽन्यपदार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । तुल्ययोगे, सह पुत्रेण सपुत्र आगतः । सच्छात्र आगतः । आगमनमुभयोस्तुल्यम् । विद्यमानार्थे, सह कर्मणा वर्तते सकर्मकः। एवं सलोमकः। सपक्षकः । सधनः। समदः । सदर्पः। सविद्यः। विद्यमानतात्र सहार्थो न तुल्ययोगः । सह इति किम् । साकं साध सत्रा अमा पुत्रेण । बहुलाधिकारात् विद्यमानार्थे *कचिन्न भवति । सहैव दशभिः पुत्रैर्भारं *वहति गर्दभी। | सहैव धनेन भिक्षां भ्रमति । प्रथमान्तान्यपदार्थार्थ आरम्भः । एवमुत्तरत्रापि ॥ २४ ॥ *दिशो रूट्यान्तराले॥३।१।२५॥ रुन्या दिशः सबन्धि | सामान्यवा चना चेति । माधारणधर्मवाचिनावस्थानादिना रूंपणेत्यर्थ । आदिपदादगुरुस्थानमिव स्थानमस्यैत्यादि ॥-वहेगडुरिति । गडुशब्दस्योकारान्तत्वात्पुस्त्वम । न्यासकारस्तु पित्वमपि । तथा एषु गम्यमानार्थत्वाद्वितीयमुखादिशब्दाप्रयोग । मन्दमतिन्युत्त्पादनायेदमुच्यते । न हि वाक्योपमर्दैन समासो विधीयते नित्यत्वाच्छन्दाना पुरुषप्रयत्ननिर्वा हि शब्दा । न हि यन प्रयत्नेनौष्ट्रमु| खशब्दो निर्वत्यते तनवोष्टमुखमिवेत्यादिकोऽपि भिन्नाधिकरणप्रयन्नवाहिनाववैताविति । अत एवोच्यतेऽनादिशब्दप्रवाह इति । अनुवादक च स्मृनिशाख न विधायकमतिप्रसहाय । अन्यथा दना |
उपसिक्त ओदनो ध्योदन गुडेन मिश्रा धाना गुटयाना इत्यादो समामेऽदृश्यमानानामुपमिक्त इत्यादीना लोपार्थ यत्न कर्त्तन्य स्यात्तस्मादवृत्तिविषये दबिशब्द उपसिक्तावृत्तिगुंडशब्दी मिश्रावृत्तिरिति * वाक्येनोपदयते ॥-सहस्तेन । तेनेति तृतीयान्तप्रतिरूपकान्निपातात् तृतीया ।-न तुल्ययोग इति । ननु तुल्ययोगविद्यमानार्थयो को भेट । उच्यते। क्रियागुणद्रव्यरुभयो सदृश सबन्धस्तुल्ययोग ।। 35 विद्यमानार्थता तु न तथा । तथाहि-सकर्मकादात्मनेपमित्युक्त यथा धानोगन्मनेपद भवति न तथा कर्मणोऽपि । तथा सलोमको भोज्यतामिति यथा देवदत्तो भाज्यते न तथा रोमान्यपि । तथा मप
क्षा खो हत इत्यत्र पथा पक्षी हतो न तथा पक्षा अपोति माव ॥-क्वचिन्न भवतीति तुल्ययोगे तु मयन्येव ॥ वहात गईभौति । अत्र तत्पुत्राणामस्तित्वमेव विवक्षित न तु बहन क्रियति | विद्यमानार्थता ॥-दिशो रूढ़यान्त-॥ दिशि वर्तमाना नित्यसीलिहा एवेति 'परत ती पुवत'-न प्राप्नोतीति मर्वादयोऽम्यादाविन्युक्तम् । ये पुनर्दिशि रष्टा शब्दास्तेषा सवे परत खोति भवति