________________
लत०अ०
okkakkarook
श्रीहैम
शोभनाः मूक्ष्मजटाः केशा अस्य सुसूक्ष्मजटकेशः । शोभन नतमजिनंबासोऽस्य सुनताजिनवासाः। संजातानि अन्तेषु शितीनि रन्ध्राण्यस्मिन् समन्तशितिरन्ध्रः। पश्च गावो धनमस्य पञ्चगवधनः । पञ्च नावः मिया अस्य *पश्चनावप्रियः । मत्ता वड़वो मातङ्गा यत्र तन्मत्तबहुमातङ्गं बनम् । पञ्च पूला धनमस्य पञ्चपूलधनः । पञ्च कुमार्यः मिया अस्य पञ्चकुमारीषियः । नाम नाम्ना इति विवक्षितसंख्यत्वादनेकस्य समासो न स्यादिसनेकग्रहणम् । अव्ययं खस्वपि । उच्चमुखमस्प उच्चैमुखः । एवं नीचैर्मुखः । अन्तरजनन्यस्यान्तरङ्गः । एवं बहिरङ्गः । कर्तुं कामोऽस्य कर्तुकामः । हतु मनोऽस्य हर्तुमनाः । व्यधिकरणवादव्ययस्य न प्रामोतीत्यव्ययानुकर्षणार्थश्चकार। सामानाधिकरण्ये तु 'एकार्थम्-' (३-१-२२) इसनेनापि सिध्यति । अस्ति क्षीरमस्या अस्तिक्षीरा गौः, अस्तिधना राजधानीत्यादि। क्रियावचनले खस्त्यादीना 'नाम नाम्ना'-(३.-१--१८) इत्यादिनैव बहुलवचनात् सिद्धम् । एकार्थग्रहणं किम् । पञ्चभिभुक्तमस्य । द्वितीयाद्यन्पार्थ इत्येव | वृष्टे मेघे गतः । यथा मे माता तथा मे पिता | *मुस्नातं भोः । इह कस्मान भवति, वृष्टे मेघे गवं पश्य । बहिरमात्र द्वितीयान्ततेति । *शब्दे कार्यासंभवादथें लब्धे यदर्थग्रहणं तदन्यपदार्थस्य या लिङ्गसंख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् । बहुलाधिकारात् राजन्वतो भरनेन, माग्ग्रामोऽस्मात् , पञ्च भुक्तवन्तोऽस्य, इत्यादिषु न भवति ॥ २२ ॥ *उष्टमुखादयः॥३।१।२३॥ उष्ट्रमुखादयो बहुलं बहुप्रीहिसमासा निपात्यन्ते । उष्ट्रमखमिव मुखमस्य उष्ट्रमुख । वृष
Erotikokteredoktr
वृत्तिवाक्ययोर्युगपत्प्रयोगाभावादेकेनैवार्थस्य प्रत्यायितत्वादितराप्रयोगात् । तत्र वदा तु वाक्य न तदा समास सामान्येन तदा वृत्ति शब्दशक्तिस्वभावाइन्यपदार्थतामान्यमभिधातु शनोति न तु विशेषमिति। वा विकल्येन गर बने रमत्ते 'कचित' इति डे वनरस्तस्थायमिति वा वानर, अन्तपु शितीनीति । अर्थशयनमिद विग्रहस्तु अन्तशितीनीति । अवान्तर समास कार्यः।-सूक्ष्मजटाः केशा इत्यत्र स्क्मा जटा येषा केशानामिति तततिपदो पहुबौहि । शोभन नत तत सुनतमजिन वासोऽस्येति च पहुनीहि । वृत्ती तूभवसमासप्रदर्शनाय सामान्येन वाक्यमुक्तम् । अन्य वैकार्थव न स्यात् ।।पञ्चनावप्रिय इत्यत्राटि समासान्तातडीने पाधन्ते स्वार्थका कचिदित्यत अकारान्तानाम्रो डीविधानात् समासमध्ये डोर्न भवतीति न्यासकार । तर्हि कथ पूर्वगोप्रिय इत्यादि । कश्चित्तु मध्येऽपि डीप्रत्ययमिच्छति ।-यथा मे माता तथा मे पितेति । मे मातेत्याचकवनमात्र यावता मे माता मन्मातेति तु विग्रह । ततो बवेति मन्मानिति तयेति च त्रयाणा पदाना मरिपत्रा सह समास । यतो य एवं मातृसदृश स एव मरिपतेत्येकास्वमस्ति ।-सुस्नात भोरिति । अन्य पदायोस्ति इति समास प्राप्नोति । अनोच्यते । प्रत्यासत्ते समस्यमानयोरेव पदयोरन्यपदाये समासोऽज तु समुदायस्य तस्य वाक्यस्य तात्पर्याची नावयवभूतयो पदयो च्योऽग्योऽर्थ इति न भवत्येव समास । समासे हि वधामन्मावतथामत्पितरू स्यात् । द्वितीयाद्यन्यार्थ इति प्रथमा व्यवच्होद्या तथा वाक्याथेच । तेन वाक्यायें न भवति यथा में माता तथा मे पिता मुखात भोरिति । एतदेव भाव्यते । अस्यौदाहरणस्थायमर्थ । यथा कचिकेन चित्पूट कीश कुलशीलादिना तब पितेति । स आहयथा में मातेति । अथवा स्नाहीति कश्चिदुक्त स आह यथा मे मातेति । यथा शुद्धा में माता तथा पितापीत्यभिजनशुधिरपि स्लान कि पाझेन स्नानेन तत मुनात भो इति । ननु द्वितीयाद्यन्यार्थ इत्यत्र किमर्थग्रहणम् । अन्यपद हिशब्द, शब्दस्य च कार्य न सभवतीत्या लप्स्यत इत्याह-शब्दे कायंत्यादि। सत्यमेतत् । लप्स्यत एवार्थ: कतु तद सव्यस्प सलिहस्य ससख्यस्य कृत्स्नस्य अभिधान यथा स्यादित्येवमर्थ कृतमस्त्यारोपाभावे इति लिशानुशासननिरपेक्षम् ।।-उपमुखादयः॥ उपमानमुपमेयेन समस्यमान न एकार्यता भेजे स एव चदस्तदेव मुख न भवत्यतो भिन्नसूत्रम्॥