SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ प०अ० श्रीहमश० ॥५॥ वेदि वेदयः । उदेजि उदेजयः। धारि धारयः । पारि पारयः । चेति चेतयः। अनुपसर्गादिति किम् । प्रसाहयिता । छनधार इति परत्वादणेव ॥ ५९॥ 'लिम्पविन्दः ॥५।१।६०॥ अनुपसर्गाभ्यां लिम्पविन्दिभ्यां शो भवति । लिम्पतीति लिम्पः । विन्दतीति विन्दः । अनुपसर्गादित्येव । प्रालिपः ॥ ६॥ 'निगवादेनाम्नि ॥ ५॥ १ ॥ ६१ ॥ यथासंख्यं निपूर्वात् लिम्पेर्गवादिपूर्वांश्च विन्देर्नाम्नि संज्ञायां शो भवति । निलिम्पन्तीति निलिम्पा नाम देवाः। गा विन्दतीति गोविन्दः । कुविन्दः । अरविन्दः । कुरुविन्दः । उरविन्दः। नाम्नीति किम् । निलिप ॥६१॥ वा ज्वलादिनीभूग्रहास्रोणः ॥२।१।६२॥ बलादेर्गणात् दुनीभूग्राहिभ्य आपूर्वाच्च स्रवतेरनुपसर्गाष्णो वा भवति । पहिपर्यंन्ता जलादयो हत्करणात् । ज्वलः । ज्वालः । चलः । चालः । निपातः , उत्क्रोशः इति बहुलाधिकारात् । दवः । दावः । नयः । नायः । दुनीभ्यां नित्यमेवेत्येके । भवः । भावः। व्यवस्थितविभाषेयम् । तेन ग्राहो मकरादिः । ग्रहः मर्यादिः । आस्रवः । असावः । अनुपसर्गादित्येव । प्रज्वलः । प्रधः। प्रणयः । प्रभवः । प्रग्रहः । प्रस्रवः । ज्वल, कुच , पल, पथे, कये, मये, पद्ल, शदलं, बुध् , टुवमू , भ्रमू , क्षर, चल, जल, टल, छल, प्रल, हल, णल, बल, पुल, कुल, पल, फल, शल, हुल, कुश, कस, रुह, रमि, पहि ३१ वृत इति ज्वलादिः॥ ॥६२ ॥ अवहसासंस्रोः॥५॥१॥ ६३ ॥ अवपूर्वाभ्यां हसाभ्यां संपूोच सवतेण: प्रत्ययो भवति । अवहारः। अवसायः। संस्रावः। संस्रव इत्यपि कश्चित ॥ ६३॥ तव्यधीणश्वसातः ॥५॥१॥ ६४ ॥ तन् व्यधि इण् श्वस् इत्येतेभ्य आदन्तेभ्यश्च धातुभ्यो णः प्रत्ययो भवति । तानः । उत्तानः । अवतानः । व्याधः । प्रत्यायः । अत्यायः । अन्तरायः । अतिपूर्वादेवेण इत्येके । वासः । आश्वासः । आदन्त, अवश्यायः। प्रतिश्यायः । ग्लायः । म्लाय । कयं ददः दधः । ददिदथ्योरचा सिद्धम् ॥ ६४ ॥ नृत्खनमः शिल्पिन्यकट् ॥ ५। १ । ६५ ॥ नातेखनिरजिभगः शिल्पिनि कर्तर्यकट् प्रसयो भनति । शिल्पं कर्मकौशलम् तदान शिल्पी । नर्तकः । नर्तकी। खनकः । खनकी । रजकः । रजकी। शिल्पिनीति किम् । नर्तिका । खानकः । रक्षक. । टकारो ड्यर्थः ।। ६५ ॥ *गस्थकः ॥५।१।६६ ॥ गायतेः शिल्पिनि कर्तरि थक प्रत्ययो भवति । गायकः। गाङः प्रसये शिल्पी न गम्यते इति गायतेहणम् ॥ ६६ ॥ टनम् ॥५॥१॥ ६७ ॥ गायतेः शिल्पिनि कर्तरि टनण् प्रत्ययो भवति । गायनः । गायनी । टकारो ङन्यर्थः । णकार ऐकारार्थः । योगावभाग उत्तरार्थः । एतौ प्रययावशिल्पिन्यपीत्येके ॥१७॥ हा कालवीयोः ।।५।१।६८ ॥ जहातेजिहीतेवों कालवीयोः कर्बोष्टनण् प्रत्ययो भवति । जहाति जिहीते वा भावान् हायनः संवत्सरः । जहत्युदकं दूरोत्थानाव जिहते वा द्रुतम् हायना नाम बीयः । कालवीद्योरिति किम् । हाता ॥ ६८॥ असल्वोऽकः साधौ॥६।१।६९ ॥ प्रमुल इत्येतेभ्यो यक्षीर विविधमाजिवन् हिनस्तीति ॥-लिम्पविन्दः । लिम्पिसाहचर्यात् विन्देस्तौदादिकस्य ग्रह । न तु विदुः अवयवे इत्यस्य ॥-निगवादेना-॥-अरविन्द इति । चक्रावयवविशेष । अब्जे तु कीबत्वम् । कश्चित्यऽब्जेऽपि पुस्त्वमाह । राजा च ॥वा ज्वलादि-॥-बहुलाधिकारादिति । सोपसर्गादपोत्पर्य ॥-गस्थकः ॥-शिल्पी न गम्यत इति । शब्दशक्तिस्वाभाव्यात् ॥-टनण् ॥-एके इति । तन्मते गामादाग्रहगे सामान्यग्रहणामिति न्यावात् गायतेगडा ग्रह
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy