________________
গীসহাৎ
मुनिश्चेति कर्मधारयमसङ्गे, द्वौ मुनी समादृताविति द्विगपसगे, एको मुनिश्योऽस्येति बहुबोहिप्रसङ्गे चाव्ययीभाव एव समासो भवति ॥ २९ ॥ *पारेमध्ये ग्रे
लन्त अ |ऽन्तः षष्ठया वा॥३।१।३०॥ पारेप्रभृतीनि नामानि पष्ठचन्तेन नाम्ना सह पूर्वपदार्थे वा समस्यन्तेऽव्ययीभावश्च समासो भवति । तत्संनियोगे चा-* यानां त्रयाणामेकारान्तता निपात्यते । पारं गङ्गायाः पारेगङ्गम् । पारेसमुद्रम् । मध्यं गङ्गायाः मध्येगमम् । मध्येसमुद्रम् । अग्रं वनस्य अग्रेषणम् । अग्रे. सेनम् । अन्तगिरेः अन्तर्गिरम् अन्तगिरि । वावचनात्पक्षे पष्ठीसमासोऽपि भवति । गङ्गायाः पारम् गङ्गापारम् । गङ्गामध्यम् । वनाग्रम् । गिर्यन्तः। पष्ठचेति किम् । पारं शोभनम् ॥ ३० ॥ भ्यावदियत्त्वे ॥३॥१॥३१॥ इयत्त्वमवधारणम् । तस्मिन् गम्यमाने यावदिति नाम नाम्ना समस्यते पूर्वपदार्थेऽव्ययीभावश्च समासो भवति । यावन्त्यमत्राणि यावदमत्रम् यावानोदनो यावदोदनम् यावानवकाशो यावदवकाशम् अतिथीन भोजय । यावन्त्यपत्राणीति निविपरिमाणेनामत्रादिना तावन्त इति अतिथिपरिमाणमिहावधार्यते । इयत्व इति किम् । झ्यावहत्तं तावद्भुक्तम् । कियद्भुक्तमिति नावधारयति । यावदित्यव्ययमनव्ययं चेहें गृह्यते । अव्ययमेवेत्यन्ये ॥ ३१ ॥ पर्यपाडवहिरच पञ्चम्या॥३।१।३२॥ पर्यादीनि नामानि पञ्चम्यन्तेन नाम्ना सहकायें पूर्वपदा
तिभारद्वाजमिति । भरद्वाजस्गम इत्य कार्य 'तस्पेदम्' इत्यम् । अपत्ये तु पिदायत्रो 'यनिन ' इति बहुपु लोप स्यात् । यद्यप्याकविशतिशदस्य विशेषलक्षणेनेव तथापि पूर्वपदाथस्यकवि | शतिशब्दधान्यस्य बहुत्याद्भारद्वाजा इति बहुत्वमेव शब्दशक्तिस्वाभात्यात् ।-आगत इति । अत्र अन्य इति गम्यते । अन्यथा वश इति विशेषण न घटते ॥-पारमध्ये- समासे निपातयिष्णमाण-2 KI कारान्तानामिदमनुकरणम् ॥-पारं गढ़ाया इति विग्रह । दिमात्रमेतत गाया पारमित्यपि कृत पारंगासित भवत्यय 'प्रथमोक्तम् इत्यतः ॥-पारगामिति । ननु एकारान्ततानिपातन 5 किमर्थ पहलाच गादलुप्यपि सिदगति । नेयम् । सिद्धयति यदा पार गङ्गाया इति सप्तमी यदा तु पारे गमाया कृतमित्यादी सप्तम्यर्थाभावात्सप्तम्या अभावान सिदयति ॥-चावचनादिति । ननु नित्य प्रतिनाल्पे' इति निरापदणलब्धया विभागीय सर्वत्र पार गण्या इत्पादो वाक्यस्य सिदत्वात्तत्परं च गहापागमति पटोसमासम्यागे सिदेवावचनांतरिच्यते । न च पठासमास प्राप्तेऽन्ययांभावस्यारम्भा
त्तस्यापि बाधा स्यादिति वाच्यम् । यता निभाषाधिकाराादकल्पेनास्य पाधनात्पष्टीसमाससिद्धेस्तस्यापि विफलपेन विधानाद्वाक्यस्य सिदि । उच्यते । विकल्पस्यावचने पूर्वकायमदशिसमासविमुक्त पक्ष यथा षष्ठीRE समासी न भवति फितु वाक्यमेव । एमत्रापि न स्यात । कि पुन कारणमाशसमासेन मुक्ते षष्ठीसमासो न भाति । उच्यते । समासतबिताना गृत्तिीवकल्पन वृत्तिविषये नित्यपापपादप्रवृत्ति । इह 521 पुन यावचनेनकेन गत्तेनिभापा अपरण गृत्तिविषयेऽपवादविका । अय पस्त्वर्थइह वाक्येनाभिधाने प्राप्त वृत्तिरार-यमाणा पाक्यस्य पाधिका प्राधोति इात विकल्पेन पक्षे तस्याभ्यनुज्ञान क्रियते । IPKI तत्रापादेऽपि विकलोग विधीयमाने विकल्पो वाक्यस्यमाभ्यनुज्ञान रोतीत्युत्सर्गस्व निरामेव साधेन भागम् । तत्र वाग्रहणेनोत्सगोऽपि पक्षऽगनुज्ञायत इति वेलण सिदयतीति । इदमेव वावचन 15 'यादभित ' इति च शापामुत्सर्गो भवतीति । वा इति प्रत्येक सब गत तन यत्र षष्ठीसमास प्रामोति तत्रानुज्ञायते ॥-गिर्यन्त इस्पातु 'सप्ता-दत्यादिना निषिदोऽपि पावचनाविधायत ।
यावदियत्वे ॥ इयता परिच्छिनसख्यानामियतो वा परिच्छिनपरिमाणस्य भान इयत्त तस्मिन् ॥-यावन्तीति । अन्गये न मापदमत्राणीति कार्यम् ॥-यावदमत्रमिति । पूर्वाधप्रधानत्वादव्ययत्व las) सिः । अनव्ययत्वे तु जम समासात् ॥-यावद्दत्तमिाते । असमस्तमिदम् । अत एप तावदित्युपादीयते । समासे हि गुणीभूतत्वातावदित्यस्योपादानाभाष' स्यायचा याचदमत्रमित्यत्र ॥-पर्यपाङ्
॥८॥