________________
थेऽभिधेये समस्यन्ते स च समासोऽव्ययीभावसंज्ञो भवति । परि त्रिगर्तभ्यः परित्रिगर्तम् । अपत्रिगर्तेभ्यः अपत्रिगर्तम् । आ ग्रामात् आग्रामम् | वडिग्रमात् बहिर्यामम् । प्राग् ग्रामात् प्राग्ग्रामम् । प्रत्यग्ग्रामात् प्रत्यग्ग्रामम् । अपाग्ग्रामात् अपाग्ग्रामम् । उदग् ग्रामात् उदग्ग्रामम् दृष्टो मेघः । पर्यादिसाहचर्यादञ्चतिधैनलवन्तो ऽव्ययं गृह्यते । तेनेह न भवति । *माङ् ग्रामात् चैत्रः । *प्रतिपदविहितायाश्च पञ्चम्या ग्रहणादिहाव्ययीभावो न भवति । अपगतः शाखायाः *अपशाखः । *पञ्च| म्येति किम् | परि वृक्षं विद्योतते विद्युत् | यदत्र मां परि स्यात् ॥ ३२ ॥ *लक्षणेनाभिप्रत्याभिमुख्ये || ३ | १ | ३३ ॥ लक्षणं चिह्नम् । तद्वाचिना नाम्ना आभिमुख्ये वर्तमानावभिप्रतीत्यैकार्थे सति पूर्वपदार्थेऽभिधेये समस्येते ऽव्ययीभावश्च समासो भवति । अभि अग्निम् *अभ्यमि । *प्रत्यग्निं प्रत्यनि शलभाः पतन्ति । अग्निं *लक्षीकृत्याभिमुखं पतन्तीत्यर्थः । लक्षणेनेति किम् । मुनं प्रति गतः । प्रतिनिवृत्य *पुनः सुनमेवाभिमुखं गत इत्यर्थः । आभमतोति किम् । *येनाग्निस्तेन गतः। आभिमुख्य इति किम् । वृक्षमभि विद्योतते विद्युत् । पूर्वपदार्थ इत्येव । अभिमुखोऽइको यासां ता अभ्यडका गावः ॥ ३३ ॥ *दैर्येऽनुः ॥
-- पञ्चम्या प्रहणादिति । ननु पञ्चमीग्रहणमि तदन्तरेणापि विशिष्टपञ्चमीप्रतिपतेस्तथाहि - अपपरिशदो परस्परसाहचर्याद्वर्जनार्थी ग्रहीष्येत । तयोगे न पायेन विहिता । आशब्दोऽपि विदत्रोपात्त । नाक्यस्मरणयोस्तु द्वित्त्वाभावादी पदादिषु चतुर्थेषु वर्त्तमानो प्राय । तत्रापीषदर्थे 'आ' इति परत्वात्तत्पुरुषविधानात्पारिशेष्यान्मनाभिक वर्धवृत्तप्रहणम् । बहिर्गत प्रामादित्यादावपादानपञ्चम्यन्तादसामर्थ्यान भविष्यति । प्राग्ग्राम इत्यादी च पूर्वपदार्थावान्य एप सति सभवेऽन्ययीभावस्य विधानात्समासाभाव इति पञ्चम्यन्तेनेव समासस्य सिद्धलाति तदुपादानेनेति अत आह— पञ्चम्येति किमिति । लक्षणीयेत्यभूते' इत्यधिका मागिनि च' इत्यनेन परियोगे द्वितीया । तया सह माभूदित्यर्थ । अया वर्जनार्थपरिणाम न भविष्यतीति चेत्ता न्यायानुशद कमेन | पञ्चमीग्रहण भवति । परित्रिगर्त्तमिति प्रधानात प्रथमा । विविशेषणत्ववक्षायातु द्वितीया गया आसल सचरतामित्यत्र एव सर्न्दन ॥ प्राङ् ग्रामाञ्चैत्र इति । यदा गमनार्थस्याच कपि कर्माणि षष्ठी तदा प्राड् ग्रामस्येत्यपि प्रयोगो भवति । कोऽर्थ । गच्छन्मामभिता ॥ प्रतिपदविहितायाश्चेति । लक्षणप्रतिपदोक्तयोरिति न्यायात् ॥ अपशाख इति । न न वाच्य शागाया अपेन सह सपन्धाभावादेव न भविष्यति समासः । यतो गतार्थस्यापवादस्त्यपन शाखाया समन्य इति । न च परसात् प्रात्यनइति तत्पुरुांगास्य बाधा इति वाच्य तचान्यग्रहणात ॥लक्षणेना - अभिप्रपन्नी मुसमभिमुखस्तस्य मात्र कर्म वा 'पतिराजान्त - इति यण् आभिमुख्यम् ॥ - प्रत्यग्निमिति । वैचित्र्यार्थ ससरि वाक्यम ॥ अभ्यग्नीति | अनामिना गलभपाता लक्ष्यते इत्यनिर्लक्षण भवति । तस्य चाभिप्रतिभ्यामाभिमुख्य प्रतिपाद्यते । अमौ हि शलमा समुखा एवं पतन्ति । ननु लक्षीकृत्येत्ययुक्त लक्षणीकृत्येति भणनीय न लक्षीकृत्येति कोऽर्थ अभिलक्षणसैन लक्ष्यीकृत्येत्यर्थ. । को दर्शनक्रियापेक्षयाऽमिर्लक्ष्य पतनक्रियापेक्षया लक्षण यत पूर्व पश्यन्ति तत पतन्ति । अन्ययीभावात्क्रियाविशेषणत्वादुत्पन्नस्यामा लुग ॥ स्रुमं प्रति गत इति । प्रतिगतम्य मध्ये प्रतिशब्दोऽर्थवानस्ति इति तेनापि सह सबन्धोऽस्तीति समास स्यात ॥ - पुनः स्रुगम्नमिति । अत्र प्रतिगतोऽय देवदत्त कोऽर्व अभिमुख गत इत्यर्थ । कि कृत्वा पुन निवत्य इति । अ सुनादन्यनगरान्तर गन्तुकाम पथि व्यामोहात्तमेव प्रत्यागत इति नास्ति गमन प्रति सुन्नस्य लक्षणता । यदुद्दिश्य हि गमन क्रियते तलक्षण भवति । अत्र तु व्यामोहादेव गत । गतक्रियापेक्षया चनस्य कम्मेलनम् ॥ येनाग्निस्तेन गत इति । येनतेनी प्रत्यर्थी अमिरित्युभयत्रापि सवन्धनी येनागिरीतस्तेनार्जित इत्युदाहरणम् । गतो देवदत्त मित्र लक्षण नागि अमिर्लक्षणमित्यर्थं । एव तेनाग्निरिति भिन्न यथा एकमेवेदमुदाहरणमित्यर्थ । गत इति लक्ष्य तेनेति लक्ष्यस्य योतममिक्षण येनेति लक्षणस्य योतकमिति लक्ष्यलक्षणभाव ॥ - देयेऽनु ॥ - वृक्षमनु