________________
हवि *व्यासजेतामिति । अव्ययीभावप्रदेशाः 'अमव्ययीभावस्यातोऽपञ्चम्याः' (३-२-२) इत्यादयः ॥ २६ ॥ नदीभिर्नामिका नोवाचिभिर्नामभिर्नाम समस्यते नाम्नि संज्ञायामन्यपदार्थ स च समासोऽव्ययीभावसंज्ञो भवति । उन्मत्ता गङगा यत्र स उन्मत्तगज देशः । एवं लोहितगङ्गम् । तूष्णीगङ्गम् । *शनैर्गङ्गम् । इमानि देशनामानि । नदाभिरिवि बहुवचननिर्देशात् तद्विशेषाणा *खरूपस्य च ग्रहणम् । नाम्नीति किम् । शीघ्रगडगो देशः।। अन्यपदार्थ इत्येव । कृष्णा चासौ वेण्णा च कृष्णवेण्णा । एवं शुष्कतापो ॥ २७ ॥ *संख्या समाहारे ॥३॥ १ ॥ २८ ॥ अन्यपदार्थ इति निवृत्तम् । संख्यावाचि नाम नदीवाचिभिर्नामभिः सह समस्यते समाहारे गम्यमाने स च समासोऽव्ययीभावसज्ञो भवति । द्वयोमनयोः समाहारो द्वियमनम् । एवं त्रियमनम् । पञ्चनदम् । सप्तगोदावरम् । अत्राव्ययीभावत्वे समासान्तोऽम्भावश्च सिद्धो भवति । समाहार इति किम् । एका नदी एकनदी। द्वीरावतीको देशः। द्विगुबाधनाथ वचनम् । अन्ये तु पपदमाधान्येऽव्ययीभावः । *गोदावरीणा सप्तवं सप्तगोदावरम् । समाहारे तु द्विगुरवेत्याहुः। सप्ताना गोदावरीणा समाहार: *सप्तगोदावरि । *द्विगोदावरि इत्यादि ॥ २८ ॥ *वंश्ये ॥३१॥२९॥ विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंशः, तत्र भनो वंश्यः । *स इहायः कारणपुरुषो गृह्यते । तद्वाचिना नाम्ना संख्यावाचि नाम समस्यते पूर्वस्य पदस्यार्थेऽभिधेयेऽव्ययीभावश्च समासो भवति । एको मनिश्यो व्याकरणस्य *एकमुनि व्याकरणस्य । एवं द्विमुनि व्याकरणस्य । त्रिमुनि व्याकरणस्य । यदा तु विद्यया तद्वतामभेदविवक्षा तदैकमनि व्याकरणं द्विमुनि व्याकरणमित्यादि सामानाधिकरण्यं भवति । * सप्त काशयो वंश्या राज्यस्य सप्तकाशि राज्यस्य । एवं त्रिकोशलं राज्यस्य । एकविंशतिभारद्वाज कोशलस्य । पूर्वाय इति किम् । द्वौ मनी वंश्यावस्य द्विमनि, द्विमनिक व्याकरणम् । द्विमनिरागतः । अन्यपदार्थे वहब्रीहिरेव । अन्ये तु पूर्वार्थ इति विशेषं नेच्छन्ति । तन्मते एकश्चासो | याहौश्च २ भियो गृहीत्वा व्यासग कृतः । क्रियाव्यतिहारे आत्मनेपद ह्यम्तनी आताम् व्यासन कृतवन्तावित्यर्थः । 'रोषावेशादाभिमुख्यन काँचित्पाणिग्राह रहमा पान्ती ॥ हित्वा हतीमलवन्मुष्टि| घातभन्तो पाहामाहति व्यासजेताम् ॥ १॥ माधे ॥-नदीभिर्नाम्नि ।।-शनैर्गगामिति । शनयोगात् गङ्गापि गने. सा विद्यते यत्र ॥-स्वरूपस्य च ग्रहणमिति । उत्तरसूत्रे पश्चनभित्यत्र । स्वरूपग्रहणाच पर्यायाणा श्रोतस्विनीनिम्नगासिन्धुप्रभृतीना न ग्रह ॥-सख्या समा-|-निवृत्तमिति । समाहार इति भणनात् । उभयपदप्रधान. समामाऽनेन विधीयते ॥-समाहार इति किमिति । समाहृति विना द्वीरावतीको देश इत्यादौ द्विगाग्वि बहुत्रीहेरपि बाबक स्यात् ॥-द्विगुवाधनार्थमिति । ननु तहि तस्य कावकाश. । सत्यम् । नदीनाम्नोऽन्यत्र ॥-गोदावरीणा सप्तत्वमिति । आ दशभ्य सख्या सख्येय वतते इत्यस्य प्रायिकत्वावृत्तिविषये ह्यादय सख्यानेऽपि वर्तन्ते ॥ सप्तगोदावरीति । अन्यस्तु सर्वो नपुसकत्व लोपे' इति हम्य । एचद्विगोदावरि ॥-बंश्येन पू-॥-स इहाद्य इति । ननु वा भवा इति व्युत्पत्त्या सर्वेऽपि पाठका. कारकाश्च कय न लभ्यन्ते आद्य एव कय गृह्यते । उच्यते। गौणमुख्ययोगिति न्यायात् ॥| एकमुनि व्याकरणस्यति । एको मुनिर्वदय एतावानेव विग्रह, । व्याकरणस्येत्येतत्तु भिन्नपदमतोऽन्यपदार्थाभावान बहुप्रीहि । पूर्वपदार्थप्राधान्याच्च यथाक्रममेकवचन द्विवचनपहुवचनानि तेषा च 'अनतो लुप' । अभेदविवक्षायामनेनैव समाम पर न्याकरणात्प्रथमा भवति अब विशेष ॥-सप्त काशय इति । काशे राशोऽपत्यानि 'दुनादि-इति ज्य । 'बहुवनिया' लुप ॥-एकविश