________________
श्रीदेमश० भोगवद्गौरिमतो नि॥ २२६५॥ भोगवद्गौरिमतोर्नान्नि संज्ञायां वर्तमानयोर्जीप्रत्ययस्य तरादिषु प्रत्ययेषु त्रुवादिषु चोत्तरपदेष्वेकार्थेषु इस्वो भवति । भोगवलत अ० ॥४७॥ तितरा । भोगवतितमा। गौरि पतितमा। भोगवतिरूपा। गोरिमतिकल्पा। भोगवति वा । गौरिमतिचेली । भोगवतिगोत्रा। गौरिमतिमतां । भोगवतिहता। नाम्नीति किम् ।
भोगवतितरा । भोगवचरा । भोगवतीतरा । एवं गौरिमतितरेत्यादि । उदित्वात्पूर्वेण रूप्यम् ॥६५॥ *नवैकस्वराणाम् ॥३।२।६६॥ बहुवचनात्परतः स्त्रीति निवृत्तम् । सामान्येन तु विधानम् । ध्येकार्थे इत्यनुवर्तते । एकस्वरस्य उन्धन्तस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चौतरपदेषु ज्येकार्थेषु इस्वोऽन्तादेशो भवति । खितरा । खोतरा । ज्ञस्य भार्या शी । शितमा । जीतमा । अस्यापत्य स्खी ई। इरूपा। ईरूपा । कस्य भार्या की। किकल्पा । कीकल्पा । शिबुवा । ज्ञोब्रुवा । इचेली । इचली । किगोत्रा । कीगोत्रा । त्रिमता राखीमता । त्रिहता । स्त्रीहता । एकखराणामिति किम् । *कुटीतरा। दुणीतमा । आमलकीतरा । बदरीतरी । कवलीरूपा। उच इत्येव । श्रीतरा । हीतमा । धीरूपा । एकार्थे इत्येव । खिया हता स्त्रीहता । नित्यदितामनेकस्वराणामपीच्छन्त्यके । तन्मते, आमलकितरा वदरितमा कुवलिरूपा लक्ष्मिकल्पा तन्त्रितरेत्याद्यपि भवति ॥६६॥ ऊङः ॥३।२।६७ ॥ ऊडन्तस्य तरादिपु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेपु स्त्र्यैकार्थेषु वा इखो भवति । ब्रह्मवन्धुतरा । ब्रह्मवन्धूतरा । वामोरुतमा । वामोरूतमा । मद्रवाहुरूपा । मद्रवाहरूपा । कमण्डलुकल्पा । कपण्डलूकल्पा । कटुब्रुवा । कब्रुवा । पड्डुचेली। पशूचेलो। पश्रुगोत्रा । श्वश्रूगोत्रा । कुरुमता । कुरूमता । भीरुहता । भीरूहता । एकार्थ इत्येव । भीर्वा हता भीरूहता ॥ ६७ ॥ महतः करघासविशिष्टे डाः॥ ३।२।६८ ॥ करादिपूत्तरपदेषु महतो डा इत्ययमन्तादेशो वा भवति । वैयधिकरण्ये इयं विभाषा सामानाधिकरण्ये तु परत्वादुत्तरेण नित्य एव विधिः । महतां करः महाकरः। महत्करः । कर एव कार इति महाकारः। महत्कारः। महाघासः । महद्घासः । महाविशिष्टः । महाद्विशिष्टः । महत इति किम् । राजकरः। करा| दिष्विति किम् । महतः पुत्रः मइत्पुत्रः । डकारोऽन्यवरादिलोपार्थः । स च उत्तरार्थः ।। ६८॥ स्त्रियाम् ॥३।२।६९ ॥ स्त्रियां वर्तमानस्य महतः क
रादिपूत्तरपदेषु नित्यं डा अन्तादेशो भवति । महत्या कर महाकर एवं महाघासः। महाविशिष्टः। 'नायग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति पूर्वेणैव सिद्ध नित्याथमिदम् ॥ ६९ ॥ “जातीयैकार्थेऽच्वेः॥३।२।७०॥ महतोऽच्च्यन्तस्य जातीयपत्यये एकार्थे चोत्तरपदे डान्तादेशो भवति । महान् प्रकारोऽस्य महाजातीयः । महाजातीया । एकार्थे, महाश्चासौ वीरश्च महावीरः । एवं महामनिः। महान् भागोऽस्य महाभागः । एव महायशाः। महती चासो देवी च महादे* यन्मते नित्यसी तन्मते गौरादित्वात् हो । स्वमते तु त्रिलिङ्ग ॥-भोगव--भोगवतीति । भोगा सर्पकञ्चका सन्त्यस्या भोगावती नाम नदी 'अनजिरादि'-इति दीर्घत्व ततोऽत एवं निर्दे शात्पूर्वस्य हस्पत्वम् । गौरिमतीत्यत्र तु 'डयापो बहुलम्' इति मती हस्व । गौरीति गौरस्थापत्य वञ् 'उर्जाते ' इति डी गौरादित्याद्वा ॥ नवैक-॥ शीतमा कीकल्पा इत्यादी हस्तविकल्पपक्षे पुवा भवति । धयोगे या पक्षात्मशाविवक्षाया 'तबिताऽकक'-इति निषेधात कौण्डिन्यागस्त्ययोरिति ज्ञापन पुभावाऽनित्यत्वाद्वा । ईरूपा इत्यत्र तु गौत्र च चरणे सहेति जातित्वे 'स्वाहान्डी ' इति | निषेधात रूपसाम्यादा न पुवत् । ईचेलीत्यत्रापि पुवकर्मधारये' इत्यनेन प्राप्त पुभावोऽनित्यत्वान भवति ।-कुटीतरेति । परत' सीत्याभावात् 'ब' इत्यपि नित्य हस्खो न भवति ॥-जातीयै
४७॥