________________
सिद्धिर्भवतीति वेदितव्यम् वर्णसमाम्नायस्य च, तत्र ॥३॥ औदन्ताः खराः।१।१।४॥ औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति । तकार अ आ इ ई उ ऊ ऋऋल ल ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपठितानां दीर्घपाठोपलक्षितानां प्लतानां संग्रहार्थ, तेन तेपामपि स्वरसंज्ञा कव.. 'इवर्णादेरस्वे स्वरे यवरलम्' (१ । २ । २१ ) इत्येवमादयः ॥ ४ ॥ एकदित्रिमात्रा हखदीर्घप्लुताः । १।१।५॥ मात्रा कालविशेषः । एकाद्वेन्यु ," मात्रा औदन्ता वर्णो यथासंख्यं इस्वदीर्घप्लुतसंज्ञा भवन्ति । एकमात्रो -हस्वः । अ इ उ ऋ ल । द्विमात्रो दीर्घः । आई ऊ ऋ लू ए ऐ ओ औ । त्रिमात्रः प्लतः ।" आ ३६३ऊ३ इत्यादि । ऐदौतौ चतुर्मात्रावपीसन्ये । औदन्ता इत्येव । प्रतक्ष्य । अवार्धमात्रिकयोर्व्यानयोः समुदायस्यैकमात्रत्वेऽपि हस्वसंज्ञाया अभावात्तोऽन्तो न भवति । वर्णानां च हस्वादिसंज्ञाविधानातितउच्छत्रमिसादावकारोकारलक्षणवर्णसमुदायस्य द्विमात्रत्वेऽपि दीर्घसंज्ञाया अभावाद्वित्वविकल्पो न भवति ।
नित्य बलीय । यथा, स्योन इस्यत्र परमपि गुण याधित्वा नित्यत्वादूट् ॥ तथा नित्यादन्तरङ्गम् । यथा, ज्ञाया ओदनो ज्ञौटनस्तमिच्छति पयन् । तत सनि, अकृतव्यूहत्वात् ज्ञा ओढनीय स ति इति स्थिते द्वित्व प्राप्नोति औत्व च । ततो नित्यत्वाद्वित्व प्राप्ते तदाधित्वाऽन्तरमत्वादोरवं भवति । जुझौदनीविषति इति । तथान्तरङ्गादनवकाशम् | यथा, गर्गस्यापत्यानि यन् । तेषा छात्रा'टोरीय ' । ततोऽन्तरङ्गत्वाद् 'यजिन ' इति यनो लुप् 'न प्राजितीये'-इति तन्निषेधश्च प्राप्नुत । परमनवकाशस्यात् 'न प्रागजितीये' इत्येव प्रवर्तते । ततो गार्गीया इति सिद्धम् ॥ तथा आदिशब्दात् पराढन्तरङ्गमपि । यथा, सिवे ‘प्याधापन्यनि'-इति नेऽपवाद वालोप बाधित्वा गुणाःपूर्व नित्यत्वादूटि च कृते परत्वाद्गुणे प्राप्तेऽन्तरगत्यात्त बाधित्वा यत्व भवति स्योन इति । एतासा क्रियादीना सज्ञाना न्यायाना च शाखप्रवृत्तये लोकात् सिद्धिवेदितव्या । न च लोक्मन्तरेण तज्ज्ञानोपायोऽस्ति । न च तज्ञान विना नियाथों धानु' 'गुणादसियां नवा' 'जातिकालसुखादेनेवा' 'खानादेरकृतमित'-इति 'सरयाना म्' परिमाणात्तद्धित'-इति 'उसोऽपत्ये 'वीप्सायाम् ' 'लुगस्यादेव्यपदे' 'अवर्णस्येवर्णादिना'-इति 'इवर्णादेररये स्वरे'-इस्गादिशाखप्रवृत्ति ॥ नीयते प्राप्यते सदेहदोलामधिरुवोऽर्थों निर्णयपद मेभिरिति 'न्यायावाय-'-इति यजि न्याया युक्त्यः ॥-औदन्ताः-॥ अत्रान्तशब्दोवयववाचीत्यवयवेन विग्रह । समुदाय समासार्थः। अवयवस्य चावश्यं समुदायरूपेऽन्यपदार्थेऽन्तर्भाव । अत एवात्र तगुणसविज्ञानोऽय बहुचीहि । यथा लम्बकर्ण इत्यादी । न स्वतद्गुणस विज्ञानो यथा चित्रगु इत्यादी । ज्ञापफ चात्र 'अष्ट और्जस्शसो ' 'आतो णव औ' 'उत औषिति व्यञ्जनेऽद्धे' इत्यादि । औकारस्य हि स्वरत्वाभावे 'अष्ट औ'-इत्यादिसूत्रेषु 'स्वरे वा' इत्यनेन यलोपो न स्यात् ॥-तकार इति । उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेत्युचारण स्वरूपपरिग्रह इति भाव । तपरत्वानिर्देशस्य औत् इत्युक्ते औकारस्वरूप प्रतीयते । तकाराभावे तु आवन्ता इति कृते कष्टा प्रतीतिर्भवेदिति भाव ॥ ननु लकार' कृपिस्थ एवं प्रयुज्यते न च तत्र स्वरसज्ञाया किमपि प्रयोजनम् । सरकारस्य तु सर्वथा प्रयोग एवं नास्तीति । नेयम् । कृप्त कुश्प्तशिखेत्यादी द्वित्वतादे स्वरकार्यस्य दर्शनात् । तथाहि'अदीर्घाद्विरामैक'-इत्यनेन द्वित्वम् 'दूरादामध्यस्य'-इत्यनेन सराश्च स्वराश्रित. प्रतिपादित । स्वरस्याधिकृतत्वात् असति स्वरत्वे तन्त्र स्यात् इति ।-प्रदेशा इति । प्रदिश्यन्ते सज्ञाप्रयोजनान्येषु इति 'व्यअनाद् घन्'इति धनि प्रदेशा., सज्ञाप्रयोजनस्थानानीत्यर्थ ॥ ४ ॥ एकहि ॥-एकमात्र इति । स्वरस्यान्त्यन्तापकृप्टो निमेपोन्मेपक्रियापरिच्छिन्न उचारणकालो मात्रा ।-अर्धमात्रिकयोरिति । मात्राया अर्धमर्धमात्रा सास्यनयो 'नीयादिभ्यस्तौ' इति इक ॥-वर्णसमुदायस्येति । औदन्ता इत्यनुवृपया वर्णा इति लाभात् तितउ इत्यन्न अउ इत्येवंरूपवर्णसमुदायस्य दीर्घत्वनिषे