________________
Recene
॥२२॥
कृष्यते ग्रामं शाखेति । गत्यर्थानामकर्मणां च णिगन्तानां मधान एव कर्मणि । गमयति मैत्रं ग्रामम् । गम्यते गमितो गम्यो वा मैत्रो ग्रामम् चैत्रेण | आसयति मास मैत्रम् । आस्यते मास मैत्रश्चैत्रेण । अन्यस्त्वप्रधानेऽपीच्छति । गम्यते मैत्रं ग्रामश्चैत्रेण । आस्यते मासो मैत्रं चैत्रेण । बोधाहारार्थशब्दकर्मकाणां तु णिगन्तानामुभयत्र । बोधयति शिप्यं धर्मम् । बोध्यते शिष्यं धर्म इति वा । भोजयसतिथिमोदनम् । भोज्यतेऽतिथिमोदन इति वा । पाठयति शिष्यं ग्रन्थम् । पाठ्यते शिष्यो ग्रन्थम् । पाठ्यते शिष्यं ग्रन्थ इति वा । सर्वत्र चोक्त कर्मणि द्वितीया न भवतीति वक्ष्यते । कर्तुरिति किम् । मापेष्वश्व वनाति । अभेन कर्मणा भक्षणक्रियया स्पर्शनक्रियया वा माषाणां व्याप्यानां कर्मणां कर्मसंज्ञा माभूत् । वीति किम् । पयसा ओदनं भुङ्क्ते । अत्र करणस्य माभूत् । कर्मव्याप्यप्रदेशाः 'कर्मणोऽण् ' (५।१।७२ ) व्याप्याचेवात् । (५।४।७१) इत्यादयः ॥ ३॥ वाऽकर्मणामणिकर्ता णौ । २।२।४ ॥ अविवक्षितकर्माणोऽकर्माण उत्तरत्र नित्यग्रहणात । तेपामणिगवस्थायां यः कर्ता स णौ णिगि सति कर्मसंज्ञो वा भवति । पचति चैत्रः पाचयति चैवं चैत्रेण वा । लिखति मैत्रः । लेखयति मैत्रं मैत्रेण वा । गत्यर्थादीनां तु परत्वान्नित्य एव विधिः । गच्छति चैत्रः गमयति चैत्रम् । इत्यादि । कि करोतीति व्यापारमात्र विवक्षायां चाविवक्षितकर्माणो भवन्ति ॥ ४॥.गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् । २।२।५॥ गतिर्देशान्तरमाप्तिः। बोधो ज्ञानमात्रम् तद्विशेषश्च । शब्दः कर्म क्रिया व्याप्यं च येषां ते शब्दकर्माणः। नित्याकर्मणः सर्वथाऽविद्यमानव्याप्याः। गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणां च धातूनां नीखाद्यदिवयतिशब्दायतिकन्दवर्जितानाम
दन्तरङ्गत्याच तोव प्रधाने कर्मज इति । केचिदाहु-न अमी नयत्यादयो द्विकर्मकाः अन्यकर्मकत्वात्तथाहि-अजा नयति प्राममजा गृहीत्या ग्राम यातीति हान्नार्थ । नयतिस्तु प्राप्तिमानवाची। गम्यमानक्रियापेक्षयापि कर्मस्व दृश्यते यथा प्रविया पिण्डी द्वारमिति । भक्षणक्रियापेक्षया पिधानक्रियापेक्षया चेति । नैवम् । एवं सति अजा नीयते ग्राममित्यन्त्र कर्मण्युत्पद्यमानेनात्मनेपदेनाऽजाकर्मणोऽभिधानं न प्रामोति । यतो गृहातेरजा कम न नयतेरिति । तस्मादन्यकर्मत्यमजाया नैटव्यमिति ॥-अकर्मणामिति । नित्यावर्मकाणामऽविवक्षितकर्मकाणा चेत्यर्थं ॥-प्रधान एव कर्मणीति । कर्मणि कर्मज. प्रत्ययो भवतीति सयन्ध । प्राधान्यं च तस्य गतिबोधाहारार्थ '-इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् व प्रथमप्रवृत्तिविषयत्वाद्वा ॥-प्रधान एवेति ।। अन्यरत्वप्रधानपारयति तम्मतक्षेपणाय अत्रैवकार ॥-आसयति मासं मैत्रमिति । आसे मास मैनस्तमासीनं पर प्रयुक्ते मासस्य 'कालाध्वभाव '-इति कर्मसज्ञा । कालाध्वभावदेशैश्च सर्वेऽपि धातय. सकर्मका इत्यन्यकर्मापेक्षया अवर्मका इह माझा ॥-बोधयति शिष्यं धर्ममित्पन्न वाक्यस धर्मप्रतिपादनपररवे धर्मस्य प्राधान्य शिष्यादेर्गुणभावः। शिप्यादिसस्कारपराया तु प्रवृती शिष्यादे प्राधान्य धर्मस्य गुणभाव इत्युभयन्न कर्मज. प्रत्यय इति ॥-पाठयति शिष्य ग्रन्थमिति । अर्थस्य धारदेन प्रतिपाद्यत्वाच्छब्दस्य प्राधान्य शब्दस्यार्थपरत्यादर्थस्येव प्राधान्यमिति समर्थयन्ते गरीयांसो विद्वांसः ॥-पयसा ओदनमिति । अत्र पय इति न व्याप्यमोदनापेक्षयाऽन्यानत्वात् । यचाऽनन्पार तदेव व्याप्यामिति ॥-वाऽकर्म-||-अविवक्षितेति । नन्वेव तहि गत्ययादीनामप्यविवक्षितमायेन विक्रूप. प्रामोत्याह-गत्यादीनामिति ॥-गतिबोधा-॥ न विद्यते कर्म येषां तेऽर्माणो नित्यमकर्माण इति विस्पष्टपटुवत् समासस्ततो दद्वात्पष्ठीबहुवचनम् । आहारस्य सुप्रसिद्धरवाए गतिबोधयोः स्वरूपमाह-गतिर्देशान्तरमाप्तिरिति ।-युध्यते शिष्यो धर्मम् । अग्रहि यादमश्चक्षुरादीन्द्रियसाधनज्ञानविशेषस्याप्रतिपादनारसामान्ययोध एव वसंम्त