________________
स्वरविधित्वात् ॥ ८॥ *संयोगादृदः ॥ ४ ॥३॥९॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरतेश्च परोक्षायां परतो गुणो भवति अकि । सस्मरतुः । सस्मरुः। सस्वरतुः। सस्वरुला दवरतुः। दद्वरुः। दवरतुः। दध्वरू। इ, जहरतुः। जहरूः। अति: *आतुः। आरुता संयोगादिति किम् । चक्रतुः। चक्रुः । ऋदतरिति किम् ।
चिक्षियतुः । चिक्षियुः । गुणप्रतिषेधविषये पुनःप्रसवार्थ वचनम् । वृद्धिस्तु भवत्येव । सस्मार | सस्वार । ऋतः संयोगेन विशेषणादतिग्रहणम् । तिन्निर्देश उत्तरार्थः 8 ॥९॥ "क्ययङाशीर्ये ॥ ४ । ३ । १०॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि आशीःसंवन्धिनि ये च प्रत्यये गुणो भवति । स्मयते । स्वर्यते । ।
अयेते । सास्मयते । साखर्यते । अरायते । स्मर्यात् । स्वर्यात् । अर्यात् । औपदेशिकसंयोगग्रहणादिह न भवति । संस्क्रियते । संचेस्त्रीयते । संस्क्रियात् । ऋत इत्येव । आस्तीयते । आतेस्तीर्यते । आस्तीर्यात् । आशीर्य इति किम् । स्मृपीष्ट । समृपीष्ट । अतेरिति तिवनिर्देशाद्यङ्लुपि न भवति । *आरियात् । अम्रियात् ॥ १० ॥ *न वृद्धिश्चाविति क्डिल्लोपे ॥ ४।३। ११ ॥ अविति प्रत्यये यः कितो डिन्तश्च लोपस्तस्मिन्सति गुणो वृद्धिश्च न भवति । लोपोऽदर्शनमात्रामह गृह्यते । यङ्लोपे देद्यः । वेव्यः । नेन्यः । लोलुवः । पोपुवः । *मरीमृजः । डिदिति किम् । रागी। रागः । अत्र नलोपे प्रतिषेधो मा भूत् । केचित्तु दधीवाचरतीति किए लोपे अप्रत्यये णिगि च दध्या दध्ययतीत्यत्रापि गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थं डिल्लोपे सति अविति प्रत्यये परे गुणवृद्धी | न भवत इति व्याख्येयम् । विति तु, दधयति । रोरवीति । वोभवीति । केचित्तु दीधीवेन्योरिवणे यकारे चान्तस्य लुकमन्यत्र तु गुणवृद्धिनिषेधमारभन्ते। इति कानप्रत्यय । एव निपपुराण इत्यत्रापि निपने निपपरे वेति वाक्यम् ॥-संयोगाह-॥-आरतुरिति । 'इवर्णादे.'-इति रत्वेनापि सिध्यति परमन्तरङ्गत्वात् 'अवर्णस्येवर्णादिना '-इति द्वित्वाकारस्यायेतनश्कारेण सह रत्वबाधकोऽरादेशो माभूदित्यत्तिग्रहणमुत्तराऽथं च ॥ अथ अरादेशेऽपि 'अस्यादेरा'-इत्यात्वे सेत्स्यति । तदपि न । यतो द्विवंचने पूर्वाकारस्य 'अस्यादे'-इत्यात्वमऽभाणि आरिवानित्यत्र त्वन्तरशत्वानाश्रयणात् रत्वमेव ॥-उत्तरार्थ इति । इह यड्लुबन्तस्यात्तैरनेकस्वरत्वात्परोक्षायामामि सति 'वेत्ते कित्' इति सूत्रादामि परोक्षाकार्याऽभावान्न यङ्लुब्| निवृत्यर्थमिति वाच्यम् । तत्रामभावादामि च सिद्ध एव गुणो यथा अरराञ्चकार अरियराञ्चकारेति ॥ ययडा-॥-संस्क्रियत इति । कस्यादिरिति व्याख्यानेऽनुस्वारस्य व्यञ्जनत्वात् 'धुटो धुटि'-इत्येकस्य सस्य वा लुक् ॥-आरियादिति । यद्दलुपि द्वित्वे 'रिरौ च '-इति रागमे क्याति 'रि शक्याशीय' इति धातो रि। 'रो रे लुक्'-इति रोपे प्राग्दीर्घ इति प्रथमप्रयोगे । द्वितीये तु 'रिरौ च'-इति रि रीवा तस्य 'इवर्णादे -इति यत्वे 'रि शक्य-' इति रि । इयादेशस्तु 'पूर्वस्यास्वे स्वरे-इत्यत्र यो पूर्वस्येति सामानाधिकरण्दव्याख्यानादिकारोकारमानस्यैव । अत्र तु भरि इति समुदायः पूर्व इति न । व्यधिकरणब्यास्याने तु अरिनियादिति भवत्येव ॥-न वृद्धिश्चा -॥ नामिन इति वर्त्तते ॥-अदर्शनमात्रमिति। न तु लुक्लुपावित्यर्थ । तद्ब्रहणे हि दध्येत्यादी गुणप्रतिषेधो न स्यात् । अत्र हि विपो लुक् लुप् वा न कितु अप्रयोगीत् ॥-देद्य इति । दासज्ञाना दीवेत्यस्य च यडि देदीयते इति वाक्ये अचि अचीति सस्वरस्यैव यो लुप् । अन्यथा 'स्वरस्य'-इति अस्य स्थानिव्वे गुणप्राप्तिर्न स्यात् ॥-मरीमृज इति । 'ऋत स्वरे वा' इति बृद्धेरनेन निषेधे गुणप्राप्ति । साप्यनेन निपिध्यते । दध्येति । स्वमते दधयनं तन्मते तु दध्यनमिति वाक्ये 'शसिप्रत्ययादः' । दृध्ययतीत्यत्र तु स्वमते परमतेऽपि धयन्त प्रयुक्त इति वास्यमिति व्याख्येव्यामिति । मूलव्याख्याऽविति प्रत्यये निमित्ते ढिल्लोप इत्युकमऽन तु डिल्लोपे सति अविति प्रत्यये परे इति भेद ॥-बोभवीतीति । ईस्परावययो भवतीति विव्यत्ययः ॥-दीधीवेब्योरिति । दीधीड् दीप्तिदेवनयो. बेबीट् वतिना तुल्ये इत्यऽदा