________________
ईमश० गुम्फिला । ऋम्फ, ऋफित्वा । ऋम्फित्वा । न्युपान्त्य इत्येव । कुथ्, कोथित्वा । पुथ, पोथित्वा । रिफ, रेफित्वा । क्त्वेत्येव । अथितः। च० अ० ॥२३॥ है। ग्रथितवान् । सेडिति किम् । वञ्चू , वक्त्वा । मृषू , पृष्ट्वा । अदित्वात्कृत्वायां वेटो । विहितविशेषणादफित्वेत्यत्र नलोपेऽपि कित्त्वाद्गुणो न भवति । क्त्वेत्यनेन
कित्त्वप्रतिषेधे प्राप्ते विकल्पार्थ वचनम् ॥ २४ ॥ *चौ व्यञ्जनादेः सन्चायवः ॥ ४॥३॥ २५ ॥ वो उकारे इकारे चोपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा । सन् च सेटौ वा किवद्भवत 'अय्यः ' यकारान्ताद्वकारान्ताच्च न भवतः। द्युतित्वा । द्योतित्वा । दिद्युतिपते । दिद्योतिषते । मुदित्वा । मोदित्वा । मुमुदिपते । । मुमोदिपते । लिखित्वा । लेखित्वा । लिलिखिपति । लिलखिपति । वितित्वा । वेतित्वा । शिश्चितिपते । शिश्वेतिपते । वाविति किम् । वर्तित्वा । विवर्तिषते । व्यञ्जनादेरिति किम् । ओपित्वा । ओपिपिपति । सेडित्येव । भुक्त्वा । बुभुक्षते । अय्व इति किम् । देवित्वा । दिदेविषति ॥ २५ ॥ *उति है शवहाद्भ्यः क्तौ भावारम्भे ॥ ४ ॥ ३ ॥२६॥ उकारे उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च धातुभ्यो भावे आरम्भे चादिकर्मणि विहितौ तौ तक्तवतू, सेटौ वा किवद्भवतः । *कुचितमनेन । कोचितमनेन । प्रकुचितः । प्रकोचितः । प्रकुचितवान् । प्रकोचितवान् । द्युतितमनेन । घोतितमनेन । प्रद्युतितः। प्रद्योतितः । मुदितमनेन मोदितमनेन । प्रमुदितः । प्रमोदितः । अद्भ्यः , रुदितमनेन । रोदितमनेन । प्ररुदितः। परोदितः । प्ररुदितवान् । मरोदितवान् । उतीति किम् । वितितमनेन । पश्चितितः । शवहाँद्भ्य इति किम् । गुधितमनेन । प्रगुधितः । भावारम्भ इति किम् । रुचिता कन्या । ताविति किम् । प्रयोतिषीष्ट । सेटावित्येव । रूढमनेन । प्ररूढ । मरूढवान् ॥ २६ ॥ न डीड्शीड्पूड्धृषिक्ष्विदिस्विदिमिदः ॥ ४ ॥ ३ ॥ २७॥ भावारम्भ इति न स्मयते । एभ्यः परौ सेटौ क्तक्तवतू न किवद्भवतः । डयते , डयितः । डयितवान् । शीङ्, शयितः । शयितवान् । पूङ्, पवित । पवितवान् । धृप्, 'अर्पितः । प्रधार्पितवान् । क्ष्विद् प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । स्विद् , प्रस्वेदितः। प्रस्वेदितवान् । मिद् , प्रमेदितः । अमेदितवान् । डीशीड्पुङामनुबन्धनिर्देशो यङ्लुनिकृत्यर्थः। डेडियतः। डेडियतवान् । शेश्यि तः। शेश्यितवान् । पोपुषितः । पोपुषितवान् । सेटाविसेव । डीयतेडींना डीनवान् । पूतः। पूतवान् । 'धृष्टः । *विण्णः । विण्णवान् । स्विन्नः । स्विन्नवान् । कितमाश्रित्य नलोपोऽत सनिपातन्यायादुत्तरसूत्रकायें आत्मनिमित्तविहत्यै नोपतिष्ठते । तेन गुणो नोजहे ॥-कोथित्वेति । व्यावृत्तिवलादुत्तरेणापि विकल्पो न कितु परयेत्यनेन नित्य निपेध । ॥-वौ व्यञ्जनादे-1 विश्व य् च विय् वियिवाचरति किम् लुक् बेयन पूर्व क्त्वाया बेयित्वेति । अरब इति व्यावृत्तो यान्तवे प्रयोग कार्य ।-उति शवहरे-॥ भावारम्भे इति सूत्रवात्समाहार । यद्वा कर्मधारय ॥-कुचितमनेनेति । कुच्यते स्म भावे क ॥ न डीड्शोड्-|-न स्मयत इति । तेन भावारम्भादन्यत्रापि सामान्येन विधि ॥-पवित इति । ' उवर्णात् ' इति नित्य निषेधे प्राप्ते 'पूक्तिशि'-इति पेट् ॥-प्रधर्पित इति । ' आदित' इति नित्य निषेधे प्राप्ते धर्पितुमारब्ध प्रप्यते स्मेति वा वाक्ये के नवा भावारम्भ इताद् । ॥-प्रधर्पितवानिति । धर्षितुमारब्धवान् आरम्भे कवत् । 'नवा भावारम्भे' इट् । एवमतनेष्वपि ॥-पोपवित इति । पोपूयते स्म कम्मणि क । अनेकस्वरवादिट् । 'उवर्णात्' इति न प्रतिषेध । 'पूडिशि'-इति विकल्पोऽपि न तिवा शवेति न्यायात् ॥-डीन इत्यत्र 'दीयश्वी '-इति नेट् ॥-पूत इत्यत्र 'पूडिशि'-इति वेट् । ॥ धृष्ट इत्यत्र 'पशस' इति नेट्। ॥-विष्ण । स्विन्न ॥२३॥