________________
Xxxnew
m eromerence
| मिनः । मिन्नवान् ॥ २७ ॥ मृषः क्षान्तौ ॥ ४॥ ३ ॥ २८ ॥ क्षान्तौ वर्तमानान्मृषः परौ सेटौ तक्तवतू किद्वन्न भवतः । मर्षितः । मर्षितवान् । क्षान्ताविति किम् ।।
अपमृषितं वाक्यमाह । सासूयमित्यर्थः । सेटावित्येव । मृधू महने च । मृष्टः । मृष्टवान् ॥ २८ ॥ क्त्वा ॥ ४॥३॥ २९॥ धातोः परः क्त्वा सेट् किन्न भवति । देवित्वा । सेवित्वा । वर्तित्वा । भ्रंशित्वा । ध्वंसित्वा । ब्रश्चित्वा । कथं कुटत् कुटित्वा । 'कुटादेर्डिद्वदणित् ' (४-३-१७) इति ङिद्वद्भावात् । सेडिसेव । कृत्वा । इष्ट्वा । शान्त्वा ॥ २९ ॥ स्कन्दस्यन्दः ॥ ४।३।३०॥ स्कन्दिस्यन्दिभ्यां परः क्त्वा किन्न भवति । स्कन्त्वा । स्यन्त्वा । प्रस्कन्ध । प्रस्यन्ध । के चित् मस्कद्य पस्योति यपः कित्त्वमिच्छन्ति । तन्मतसंग्रहाथै क्त्त्वेति द्वितकारो निर्देशः । तकारादिः क्त्वेसर्थः। अनिडर्थं वचनम् । सेटि तु पूर्वसूत्रेण स्यन्दित्वेत्येव भवति ॥३०॥ क्षुधक्तिशकुषगुधमृडमृद्वद्वसः ॥४॥३॥३१॥ *नेति निवृत्तम् । एभ्यः परः क्त्वा सेट् किद्भवति । क्षुधित्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उपित्वा । क्षुधेर्नेच्छन्त्यन्ये । ' क्त्वा' (४-३-२९) इति प्रतिषेधे 'चौ व्यञ्जनादेः सन्चायवः' इति विकल्पे च प्राप्ते 15 वचनम् ॥३५॥ *रुद्विदमुषग्रहस्वपप्रच्छः सन् च ॥४। ४।३२॥ सेडिति निवृत्तम् । एभ्यः परः सन् क्त्वा च किवद्भवतः । रुदित्वा । रुरुदिपति । विदित्वा । विविदिषति । मुपित्वा । मुमुपिषति । गृहीत्वा । जिघृक्षति । सुप्त्वा । सुपुप्सति । पृष्ट्वा । पिपृच्छिषति । रुदविदमुषो 'वौ व्यञ्जनादेः सन् चाऽयवः' (४-३-२५ ) इति विकल्पे ग्रहेस्तु ' क्त्वा' (४-३-२९ ) इति प्रतिषेधे माप्ते वचनम् । स्वपिमच्छयोः सन्नर्थमेव । क्त्वा हि किदेव ॥ ३२ ॥ नाभिनोsनिट् ॥४।३।३३ ॥ नाम्यन्ताद्धातोरनिट् सन् किवद्भवति । चिचीपति । तुष्ट्रपति । लुलुषति । चिकीपति । तितीपति । नामिन इति किम् । पिपासति । तिष्ठासति । अनिडिति किम् । शिशयिपते । सनीत्येव । चेता। नेता ॥ ॥ ३३ ॥ उपान्त्ये ॥४।३ । ३४ ॥ नामिन्युपान्त्ये सति धातोरानिट् सन् किद्वनवति । विभित्सते । बुभुत्सते । वित्सति । धिप्सति । अनिडित्येव । विवधिपते । नामिन इत्येव । यियक्षति । विवत्सति । सनित्येव । भेत्ता ॥ ३४ ॥ सिजाशिपावात्मने॥४॥३५॥ नामिन्युपान्से सति धातोः परे आत्मनेपदविषये अनिटो सिजाशिपा किद्वद्भवतः। अभित्त। अबुद्ध । असष्ट । भित्सीष्ट । मुत्सीष्ट । सूक्षीष्ट। सिजाशिपाविति किम् । भेत्स्यते । भोत्स्यते । आत्मने इति किम् । अखासीत् । अद्राक्षीत् । नामिन इत्येव । अयष्ट । यक्षीष्ट । उपान्त्य इत्येव । अचेष्ट । चेपीष्ट । अनिडित्येव । अवर्धिष्ट वधिपीष्ट ॥३५॥ "ऋवर्णात् ॥४॥३६॥ वर्णान्नाद्धातोः परे आनेटावात्मनेपदविषये सिजाशिपों किवद्भवतः । अकृत । अहृत । कृपीष्ट । हुपीष्ट । अतीष्टे । मिन्नः इत्यादिपु 'आदित: । इति नेट् । ॥-क्षुधक्लिश-॥-नेति निवृत्तमिति । गृद्धादीनामुपादानात् । तेभ्यो हि 'क्वा' इत्यनेन प्रतिषेधः सिद्ध इति तदुपादानमनर्थक स्यात् । न वाच्य क्षुधादीनामप्युपादानादिति । यतस्तेषां 'वौ व्यअनादे. इति विकल्पे प्राप्तेऽनेन प्रतिषेधे चरितार्थमुपादानम् ॥-रुविद-॥ विदेति विदक् ज्ञाने इत्यस्य ग्रहण नान्येपा तेपा हि निषेधाभायात् किद्वदेव क्त्वा । न याच्य 'यो व्यञ्जनादेः-इति विकल्पः । तय सेटौति विशेषणात् ॥-निवृत्तमिति । स्वपमच्छोरिटोऽसभवात् ॥-सिजाशिपा-॥अचेष्ट इति । सिचो लुक. परस्पेऽपि नित्यत्वात्मागेव गुग एतच 'धुइइस्व'-यन्त्र कथयिष्यति ॥ ऋवर्णातू ॥-अती इति । अस्मारकर्मकर्तरि 'एकधातौ '-इत्यात्मनेपदतप्रत्यये ' स्वरदुहो
प