________________
श्री मश० ॥२४॥
अपुष्ट । तपष्र्ष्ट । पूष्ट । अनिटाविसेव । अवरिष्ट । वरिषीष्ट । अतरिष्ट । तरिपीष्ट ॥ ३६ ॥ गमो वा ॥ ४ । ३ । ३७ ॥ गमेः परे आत्मनेपदविषये सिजाशिपौ किद्वा भवतः । समगत, समस्त चैत्रः । अगसाताम्, अगंसाताम् ग्रामौ चैत्रेण । संगसीष्ट संगंसीष्ट चैत्रः । गसीष्ट, गंसीष्ट चैत्रेण ॥ ३७ ॥ हनः सिच् || ४ | ३ | ३८ || हन्तेः पर आत्मनेपदविषयः सिच् किद्भवति । आहत | आइसाताम् | आहसत ॥ ३८ ॥ यमः सूचने ॥ ४ । ३ । ३९ ॥ सूचनं परदोपाविष्करणम् तत्र वर्तमानाद्यमेः पर आत्मनेपदविषयः सिच् विद्वद्भवति । उदायत । उदायसाताम् । उदायसत । ' आडो यमहनः स्वेऽङ्गे च ' ( ३ - ३ - ८६ ) इसात्मनेपदम् । सूचन इति किम् । आर्यस्त कूपाद्रज्जुम् । उद्धृतवानित्यर्थः । सकर्मकात् 'समुदाउने यमेरग्रन्थे ' ( ३-३-३८ ) इत्यात्मनेपदम् ॥ ३९ ॥ वा स्वीकृतौ ॥ ४ | ३ | ४० ॥ स्वीकृतौ वर्तमानाद्यमे पर आत्मनेपदविषयः सिच् विद्वद्वा भवति । उपा यत उपायंस्त महास्त्राणि । उपायत उपायंस्त कन्याम् । मोपयध्वं भयं सीता नोपायस्त दशानन. । ' यमः स्वीकारे ' ( ३-३-५९) इसात्मनेपदम् । स्वीकृताविति किम् । आयंस्त पाणिम् | सिजित्येव । उपयंसीष्ट कन्याम् । उद्वाह एवेच्छन्त्यन्ये ॥ ४० ॥ ३श्च स्थादः ॥ ४३ ॥ ४१ ॥ तिष्ठतेर्दासंज्ञाच्च धातो' पर आत्मनेपदविषयः सिच् ★किवद्भवति तत्संनियोगे च स्थादोरन्तस्येकारादेशो भवति । उपास्थित । उपास्थिपाताम् । उपास्थिपत । दाम्, व्यसदित । व्यत्यादिपाताम् देङ्, अदित पुत्रम् । हु दांग्क्, अदित धनम् । दोच, व्यत्यदित दण्डौ । दूधे, व्यत्यधित स्तनौ । धानक, अधित भारम् । स्थाद इति किम् । दक्दैवोदास्त व्यत्यदासाताम् । व्यत्यदासत । आत्मनेपद इत्येव । अधासीत् ॥ ४१ ॥ 'मृजोऽस्य वृद्धिः || ४ | ३ | ४२ || मृजेर्गुणे सत्यकारस्य वृद्धिर्भवति । माष्टिं । माष्टर्श । माष्टृम् | माष्र्ष्टव्यम् । मार्जिता । मार्जकः । समार्जनम् । संमार्गः । अत इति किम् । मृज्यते । मरीमृज्यते । मृष्टः । मृष्टवान् । कथं भ्रा भ्रष्टुम् द्रमिला जानन्ति ये * मृजेरपि 'रत्वमिच्छन्ति ॥४२॥ ऋतः स्वरे वा ! ४ | ३ | ४३ ॥ मृनैर्ऋकारस्य स्वरादौ प्रत्यये परे वा वृद्धिर्भवति । परिमार्जन्ति । परिमृजन्ति । परिमार्जन्तु । परिमृजन्तु । पर्यमार्जन् । पर्यमृजन् । परिममार्जतुः । परिममृजतुः । परिमार्जन् । परिमृनन् । ऋत इति किम् । *प्रमार्ज । मार्जयति । पर इतेि किम् । पृष्टः । मृष्ठः । मृज्वः । मृज्मः ॥ ४३ ॥ * सिचि परस्मै समानस्याङिति ॥ ४ | ३ | ४४ ॥ समानान्तस्य धातोः परस्मैपदविषये सिच्पङिति परे आसन्ना वृद्धिर्भवति ।
।
वा' इति विकल्पेन मिच् स्यात् । एवमपूर्वेत्यत्रापि ॥ इच स्थादः ॥ - किद्भवतीति । नन्विकारविधानादेव गुणो न भविष्यति कि सिच. विद्रद्विधानेन । सत्यम् | विधानस्य द्वारा 'धुट्हस्व' इति सिच्लोपे चरितार्थस्यात् गुण स्यात् ॥ - मृजो - ॥ मृजेरपीति । न केवल गुजादीनामित्यर्थ ॥ -रत्वमिच्छन्तीति । सस्वर रत्वमकारागमे रख पा ॥ ऋत स्वरं वा ॥ - ममार्जेति । गुणे कृते 'सुगोऽस्य वृद्धि इत्यनेन नित्य वृद्धि । न त्वऽनेन पिकल्प । ननु गुणात्प्रागेव परस्याद् वृद्धि कथन । सत्यम् । विकटस्यलात् । 'मत्त. स्परे वा' इत्यस्य विकल्पपक्षे इदमुदाहरणमन्यथा हि परायात् वृद्धि स्यात् कि व्याकृष्या । कि बहुना गुणे कृते पृद्धिविकल्पो माभूत्येवमर्थसृत इति व्यावृत्तिस्तेन मम मर्जयतीति न भवति ॥ स्वर इति किमिति । भातो. कार्य विधीयमान धात्वधिकार विहित एवं प्रत्यये विज्ञायते इति कंस परिसृज इत्यत्र विवन्तस्य धातुस्खेऽपि नामाधिकारविधिले स्यादिमध्ये एकभाव ॥ - सिचि परस्मै ॥
च० अ०
॥२४॥