________________
e
actrendenc
अवैषीत् । अनेपीत् । अयावीत् । अलावीत् । अकार्षीत् । अतारीत् । अचेचायीत् । अनेनायीत् । परस्म इति किम् । 'अच्योष्ट । अप्लोष्ट | समानस्येति किम् । गोरिवाचारीत् अगवीत् । आचकीर्षीदिसत्र परत्वात् 'अतः' (४-३-८२ ) इति अकारस्य लुक् । अङितीति किम् । णू , न्यनुवीत् । धू, न्यधुवीत् । अणुः, पोर्णोनुवीत् । मु, न्यगुषीत् । ध्रु, न्यध्रुषीत् । येषां तु *गु दीर्घान्तो ध्रुस्तु सेद् तेषां न्यगुवीत् न्यध्रुवीत् इत्यपि भवाते ।। ४४ ॥ *व्यञ्जनानामनिटि ।। ४।३।। ४५ ॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि परे वृद्धिर्भवति । अपाक्षीत् । अभेत्सीत् । अरौत्सीत् । अताप्सीत् । बहुवचनं जात्यर्थम् । तेनानेकव्यञ्जनव्यवधानेऽपि भवति । रन्ज् , अरासीत् । सङ्ग् , असाक्षीत् । भङ्ग्, अभाङ्क्षीत् । तक्षौ, *अतासीत् । त्वक्षो, अत्वाक्षीत् । औदित्त्वाटौ । समानस्येखेव । "उदवोढाम् । अनिटीति किम् । अतक्षीत् । अत्वक्षीत् । अदेवीत् । अकोषीत् । अनीत् ॥ ४५ ॥ “वोणुगः सेटि ॥ ४।३।४६ ॥ ऊर्णोतेः सेटि सिांच परस्मैपदविषये परे वृद्धिवो भवति । भौगोवीत् । पक्षे प्रौणुवीत् । पौर्णवीत् । परस्मै इत्येव । पौणविष्ट । सानुबन्योपादानं यङ्लनिवृत्त्यर्थम् । प्राणोनावीत् । अङित्त्वपक्षे पूर्वण निसं वृद्धिः । डिन्त्वे तु पौर्णोनुवीत् । 'वोर्णोः' (४-३-१९) इत्यत्र हि अनुबन्धाभावाद्यङ्लुबन्तस्यापि ग्रहणम् । एवं च प्रकृतेस्त्रैरूप्यं यङ्लुबन्तस्य च द्वैरूप्यं सिद्धं भवति । सेटीत्युत्तरार्धम् ॥४६॥ व्यञ्जनादेवोपान्त्यस्यातः॥ ४ । ३ । ४७ ॥ व्यज्जनादेधातोरुपान्त्यस्यान. सेटि सिाच परस्मैपदविपये परे | दिवा भवति । अकाणीत् । अकणीत् । अक्काणीत् । अक्कणीत् । अश्वासीत् । अश्वसीत् । गौरिवाचारीत् अगावीत् । अगवीत् । व्यञ्जनादेरिति किम् । मा भवानटीत् । मा भवानशीत् । उपान्त्यस्येति किम् । अरक्षीत् । अपिपठिपीत् । अवधीत् । अत इाने किम् । अदेवीत् । सेटीत्येव । अधाक्षीत् ॥ ४७ ॥ वबजलूः ॥ ४। ।३। ४८ ॥ वदव्रजोर्लकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदविषये सिचि परे वृद्धिर्भवति । अगदीत् । अवाजीत् । अज्वालीत् । अचालीत् । अक्षारीत् । त्सर, अत्सारीत् । उपान्त्यस्पेत्येव । अश्वल्लीत् । अवभ्रोत् । अत इत्येव । न्यमीलीत् । न्यखारीत् । पूर्वस्यापवादोऽयम् ।। ४८ ॥ न विजागृशक्षणहयोदितः ॥ ४।३। ४९॥ विजागृशक्षणां हकारमकारयकारान्तानामांदतां च धातूनां परस्मैपदविपये सेटि मिचि परे वृद्धिन भवति । श्वि, अश्चयी
। जाग्र, अजागरीन् । शम्, अशसीत् । शसः स्थाने श्वसं पठन्यन्ये । अश्वसीत् । क्षण, अक्षणीत् । हान्त, अग्रहीत् । मान्त, अमीत् । अस्यमदि । यान्त, अव्ययीत् । अहयीत् । एदिव , अकगीत् । अरगीत् । अकखत् । अव्यादीनां यङलुवन्तानामपि प्रतिषः । अशेश्वयीत् । अजजोंगरीत् । के चिजागतैरपि यङमिच्छन्ति । अशाशमीत् । अचाक्षणीत् । 'अचाचहीत् । *अजगहीं । *असंस्यमीत् । अबाव्ययीत् । एदितां तु यङ्लुापे न प्रतिषेधः । अजाहासीत् । -अच्योप्टेति । नित्यत्वादन्तरङ्गत्वाच गुण ॥-अकारस्य लुगिति। अत एव मूलोदाहरणेषु अकारस्य वृद्धिर्न दर्शिता ॥ -गु दीर्घान्त इति । ऊदन्ताश्च तन्मते सेट एव । एतच 'एकस्वरादनुस्वारेत ' इत्यत्र सूत्रान्ते सग्रहश्लोके वक्ष्यते ॥ च्यानाना-||-अताक्षीदिति । तक्षी अवतनीदि सिच् इत् 'सयोगस्यादो'-रति कलुकि पदो कस्सि' इति पस्य करवे सिच पत्वेऽटि च रूपम्। ॥-उदवोढामिति । पूर्ववृद्धी एकदेशेति न्यायादहरोत्वम् । ततो भूतपूर्वगत्या ठस्य परेऽसत्वाद्वा व्यञ्जनान्तत्वे पुनरप्योकारस्प वृद्धि प्राप्नोति ॥-वाणुगः-॥-प्रकृतेस्ररुप्यमिति। शुदधातो रूपनयमित्यर्थः ॥-न विजागृ-|-अचाचहीदिति । अजगहादिति । भजनहीदिति भा तत्र गृति गुणे उपान्त्याऽकाराऽसभवात् ॥-असस्यमीदिति । परमताभिप्रायेणेद स्वमते
330AVAN
SI