SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 05 दित्वम् । व्यञ्जनादाविसेव । तृणहानि । अतृणहम् । वितीसेव । तृण्दः । दीपनिर्देश उत्तरार्थः ॥ ६२ ॥ ब्रूतः परादिः ॥ ४॥३॥ ३३ ॥ ग्रुव ऊत् यत् ब्रूतेरू॥२६॥ कारात्परो व्यञ्जनादौ विति प्रत्यये परे इंद्रवति स च परादिः परावयवः । *ब्रवीति । ब्रवीपि । ब्रवीमि । अब्रवीत् । ऊत इति किम् । आत्य । व्यञ्जनादावित्येव । अवाणि । अब्रवम् । वितीत्येव । ब्रूतः ॥ ६३ ॥ यतुरुस्तोबहुलम् ॥ ४॥३॥ ६४ ॥ यङ्लुबन्तात् तु रु स्तु इत्यतेभ्यश्च धातुभ्यः परो व्पअनादों विति प्रत्यये परे इंद्भवति 'बहुलम् ' शिष्टमयोगानुसारेण स च परादिः । कचिद्विकल्पः । वोभवीति । वोभोति । ननृतीति । नर्ति । लालपीति । लालप्ति । कचिन्न भवति । ववेति । चर्मि । अन्ये तु वावदीति लालपीति रोरवीतीति नियं, वोभोति वोभवीति सोपोति सोपवीति चर्कति चर्करीति इति विकल्पः, नर्ति वर्जि ववेष्टि इत्यत्र न भवतीत्याहुः । तुंक् , तवीति । तोति । उत्तवीति । उत्तौति । रुक् , रवीति । रौति । उपरवीति । उपरोति । टुंगक्, स्तवीति । स्तौति । उपस्तवीति । उपस्तौति । तुरुस्तुभ्य इतं छान्दसमाहुरके । व्यञ्जनादावित्येव । बोभवानि । अवोभवम् । लालपानि । तवानि । खाणि । स्तवानि । वितीत्येव । बोभूतः । लालसः । तुतः । रुतः। स्तुतः । अरित्यनुवृत्ते तुतोय तुष्टोथेत्यत्र न भवति । यङिति सामान्याभिधानेऽपि यङ्लुवन्तस्य ग्रहणम् । यङन्तस्यात्मनेपदित्वाद्वितो व्यअनादेरसंभवात् ॥ ६४ ॥ सः सिजस्तर्दिस्योः ॥ ४ । ३ । ६५॥ सिच्प्रत्ययान्ताद्धातोरस्तेश्च सः सकारान्तात्परः परादिरीत् भवति दिस्योः परयो. । अकापीत । अकाषोः । अलावीत् । अलावीः । *आसीत् । *आसीः । स इति किम् । अदात् । अभूत् । दिस्योरिति किम् । अस्ति । असि ॥ ६५ ॥ *पिवैतिदाभूस्थः सिचो लुप्परस्मै न चेट् ॥ ४।३।६६ ॥ एभ्यः परस्प सिचः परस्मैपदे परे लुब्भवति ॥ न चेट् ' लुप्संनियोगे चैतेभ्य इद् न भवति । पिष, अपात् । एतीति *इणिकोहणम् । अगात् । अध्यगात् । दासंज्ञ, अदात् । अधात् । भू इति भवतेरस्त्यादेशस्य च ग्रहणम् । अभूत् । स्था. अस्थात् । सिज्लोपः परत्वादीतं बाधते । दिस्तावत् अस्तन्या एव तत्साहचर्याप्सिरपि सस्तन्या एव न तु वर्तमानाया ॥-भूत-|-प्रवीतीति । अन्न बचादेशो न ईत परावयवत्वे शिश्वात् । नतु नहिं भूत शिदिति क्रियता कि गुरुणा सूत्रेण । नैवम् । एव कृते प्रवीतीत्यत्र गुणो न स्यात् । तहिचिदिति क्रियताम् । न । एवमपि कृते जगमीति जाज्ञेति इत्यादी 'गमिपणम-' 'जा शाजनोऽस्यादो' प्रत्याभ्या 3. जादेशश्च स्यात् अत्यादे सद्भावात्परादित्वे तु परभक्तावेन त्यादेरानन्तर्याल भवति ।-सः सिजस्ते---आसीदिति । यस्तनीदिव सिन् विधानसामाच 'ध्यक्षनादे ' इति ईवदेर्न लुप् ॥-आसीरिति आदेशादागम इति न्यायेन सकारलोपात्प्रागेव ईकारागममाप्तिः । अस्ते सि इस्त्वेति ' इति तु सूत्रमवित्प्रत्यये व्यतिसे इत्यादो चरितार्थ तेनान दिवसाहचर्यात् सिन् बस्तन्या पवेति ॥-पिवैति-॥-न चेडिति । नन्विटा सहितस्य सिचो लोपे पेचुप इत्यादी उपादेशवत् सिध्यति किमिटवर्जनेन । न वाच्यमिट. प्रागेव लोपविधीयत्वात् सिच्लोपो भषि प्यति आदेशादागम इति न्यायात् । सत्यम् । यावत्सभव इति न्यायात् पश्चादपीट् स्यात् । न च पेचुप इत्यादावपि तथा स्थादिति वाच्य । यतस्तत्रोपादेशे कृते व्यसनादित्वाभाव । अथ 'घसेकस्वर'-हत्या कसोरित्युक्त न व्यञ्जनादेरिति चेत् । न । 'सकसूभृत् '-इत्यनेन सिद्धे तस्य नियमार्थत्वात् । अब स्थानिये व्यञ्जनादित्व, न, पर्णविधियात् । म्यान हि वर्ण इति । यङ्लुप्यपि अपापात् अदादात् । अयोभोत् । अतास्थात् । सर्वेषु इप्रतिपेधः ।-इणिकोग्रहणमिति । इरुस्तु पात्मनेपदित्वानिरास । इदु इत्यस्य स्वध्यतीति रूपम् । 1764
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy