________________
Recenevermer
पिरति किम् । पातिपायत्पोः अपासीत् वनं वा वसा वा। दासंघ इति किम् । अदासी केदारम् भोजनं वा । परस्मै इति किम् । अपासत पांसि चत्रेण नित्यभविष्ट । उपास्थिपत । लुकमकृत्वा लुनिधानं स्थानिवद्भावाभावार्थम् । नाचोभोदित्यत्र न बादः ॥ ६६ ॥ “धेघाशाासो वा ॥ ४।३।३७॥रभ्यः परस्य सिचः परस्मैपदे वा लुप् भवति लुप्मनियोगे चैतेभ्य इट् न भवति । ट्रे, अधात् । अधासीत् । प्रां, अघात् । अघ्रासीत् । शों, अशात् । अशासीत् । छों, अच्छात् । अच्छासीत् । सों से वा, असात् । असासीत् । परस्म इत्येव । अधिपातां स्तनौ वत्सेन । धेः पूर्वेण नित्यं प्राप्ते शेषेभ्योऽमाप्ते विकल्पः ॥ ६७ ॥ *तन्भ्यो वा तथासिन्णोश्च ॥४॥ ३ ॥६८॥ तनादेर्गणात्परस्प सिचस्ते थासि च प्रत्यये परे लुब्वा भवति तत्संनियोगे च नकारस्य णकारस्य च लुब् भवति न चेत् । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । असत । असनिष्ट । असथाः । असनिष्ठाः । अक्षत । अक्षणिष्ट । अक्षयाः । अक्षणिष्ठाः । आत। आर्णिष्ट आः। आणिष्ठाः। *अतृत । अतर्णिष्ट । अनृथाः । अतर्णिष्ठाः । अघृत । अघणिष्ट । अध्याः । अघणिष्ठाः । अवत । अवनिष्ट । अवधाः । अवनिष्ठाः । अमत । अमनिष्ट । अमयाः । अमनिष्ठाः । इह परस्मै इति निवृत्तम् थास्ग्रहणात् । थाम्साहचयाचप्रत्ययोऽप्यात्मनेपदसंबन्ध्येव गृह्यते । तेनेह न भवति । अतनिष्ट यूयम् ॥६८ासनस्तत्रा वा ॥ ४ । २०६९।। सनोतस्तत्र लुापे सत्पामन्तस्य वा आकारो भवति । असात । असत । असाधा. । असथा। तत्रेति किम् । असनिष्ट । असनिष्ठाः । केचिदात्वं न मन्यन्ते । नित्यमेवान्ये ॥ ६९ ॥ * धुड्ड्स्वाल्लुगनिटस्तथीः ।। ४ । ३ । ७० ॥ धुन्ताद्हस्वान्ताच्च धातोः परस्यानिटस्सिचस्तकारादो यकारादौ च प्रत्यये लुम् भवति । अभेत्ताम् । अभैत्तम् । अभैत्त । अभिच । अभित्थाः । वस्, अवात्ताम् । अवाचम् । अवाच । इस्व, *अकृत । अकृथाः। समस्थित । समास्थियाः । आहत । आहथाः । धुड्हस्वादिति किम् । अमंस्त । अमंस्थाः । अच्योष्ट । अच्योष्ठाः । लुकः परत्वेऽपि नित्यत्वात्मागेव गुणः । तथोरिति किम् । अभिन्साताम् । अभित्सत । अकृपाताम् । अकृपत । आनेट इति किम् । व्ययोतिष्ट । व्ययोतिष्ठाः । इवान्ताद्धातोरिति किम् । पास्नाविष्ट गौः स्वयमेव | *अलाविष्टाम् । अलविष्ट । जोरेटश्च परस्य लोपो माभूत् । लुवायकारे लुग्ग्रहणं सिलुक्यापे स्थानित्वेन तत्कार्यपतिपत्त्यर्थम् । तेनावाचामित्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिद्धा भवति । तथासीत्यनुवर्तमाने तथग्रहणं व्याप्तिप्रतिपत्त्पर्यम् तेन साहचर्य नास्ति । तथोरिति विचनं यथासंख्यपरिहारार्थम् ॥ ७० ॥ इट इति ॥ ४ । ३ । ७१ । इटः परस्य सिच इति परे लुम् भवति । अलावीत् । सिचो लुक्पपि स्थानिवद्भावाट्टाद्धः । अग्रहीत् । इट इति किम् । अकापीत् । अरौत्सीत् । इति किम् । अलाविष्टम् । अमणिपम् ।। ७१ ॥ *सोधि वा ॥ ४ । ३ । ७२ ॥ धातोर्धकारादो प्रत्यये परे सकारस्य लुग् वा भवति । च. ॥-धेयाशालासो वेति । शो सोमध्येपाठाभावान साहचर्य तेन न देवादिकस्पेव ॥-तम्भ्यो वा-11-णो वेति । केचित् क्षणूगादीन् णोपदेशान्मन्यन्ते । तन्मतसमहाथ णकारकरण स्वमते तु लाक्षणिकत्वात् णकारस्प नग्रहणेनापि सिद्धम् ॥-अतृतेति । 'न वृदिश्वाविति' इति अवतन्या कित्वम् । 'लुप्यगृलेनत्' इत्यत्र न ग्निदिएस्पानित्यत्वादा सिच. स्थानिये तस्यैव किश्व सिजाशिपाविति ॥-धुहस्वा1-अकृतेति । यदि तनादौ पाठ स्यात्तदा वा लुक्स्यात् ।-अलाविष्टामिति। नन्वनिट इत्यशेन मङ्गविकलता । नैवम् । अलावि इति हस्तान्तरूपाश्रयणेन तत परस्यानिट सिचो विद्यमानत्वात् ॥-सो धिवा ॥