________________
स्वातिगव्यतिवस्त्यः॥१०॥ मेथिर्मेधिमशी मपीपुधी ऋष्टिः पाटलिजाटली अहिः॥प्रश्निस्तिथ्यशनी मणिः सृणिमौलिः केलिहलीमरीचयः॥११॥ हन्वाखु कर्कन्धः सिन्धमृत्युमन्वावद्वारुः ॥ ऊरुः कन्दुः काकुः किष्फुर्वाहुर्गवेधू रा गौर्भाः ॥१२॥ इति स्त्रीपुंसलिङ्गम् ॥ पुनपुंसकलिङ्गोऽब्जः शङ्ख पोऽजसंख्ययोः ॥ कंसोऽपुंसि कुशो वहिर्वालो हीवेरकेशयोः॥१॥ द्वापरः संशये छदे पिष्पलो विष्टरस्तरौ ॥ अब्दो वर्षे दरखासे कुकूलस्तुपपावके ॥२॥ परीवादपर्ययोर्जन्यतल्पौ तपोधर्मवत्सानि माघोष्णहत्सु ॥ वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिखरायो रणे संपरायः॥३॥ सैन्धवो लवणे भूतः प्रेते तमो विधुतुदे ॥ स्वदायौ कस्वरे कृच्छू व्रते शुक्रोऽग्नि-5
लम् ॥ अयमियं मरीचि. कर ॥ ११ ॥ अयमिय हनु कपोलयोरधोवर्ती मुखावयव. ॥ अयमियमाखु मूपिक ॥ अयमियं कर्कन्धु बदरी ॥ अयमियं सिन्धु सरिदर्णवश्च ॥ अयमिय मृत्यु प्राणवियोग ॥ अयमिय मनु प्रजापति ॥ अयमियमवटु काटिका ॥ अयमियमेवारु चिर्भट ॥ उपलक्षणत्वादीर्वारुरपि ॥ स्वार्थिके तु के प्रकृतिलिङ्गबाधया एर्वारुकमपि ॥ अयमियमूर सक्थि। अयमिय कन्दु स्वेदनिका ॥ अयमियं काकु, ध्वनिर्विकार ॥ अयमियं - किफ हस्ते वितस्तौ च प्रकोष्ठे वा नपुंसकम् ' ॥ अयमिय बाहु हस्त ॥ अयमियं गवेधु तृणधान्यविशेष ॥ अय
मिय रा द्रव्यम् ॥ अयमियं गौ ॥ अयमिय भा कान्ति प्रभावश्च ॥ अन्यत्र प्रभायामपि भा शब्द सन्त पुलिङ्ग एव चेत्याह ॥ १२ ॥ इति स्त्रीपुंसलिङ्गावचरिः ॥ शर्के १५वाच्येऽब्जशब्द पुनपुंसकलिङ्ग ॥ अब्ज अब्ज शख ॥ यदुक्तम् 'अब्जो धन्वन्तरी चन्द्ने शंखे सीलीबमम्बुजे' ॥ अब्जे सख्याविशेपे च पद्म पुनपुंसकम् ॥ पम पद्ममब्ज संख्याविशेषश्च ॥
पद्मकादायपीत्यन्ये ॥ अपुसि नरादन्यत्रार्थे फसशब्द पुनपुंसक ॥ कस कंसं मानविशेप. पानपान कास्य च ॥ कुशशब्द पुनपुंसको पहिचद्वाच्यः । कुश कुशम् दर्भ ॥ रामसुते तु देहिनामत्वाद्योक्त्रद्वीपान्तरयोस्तु प्रतिपदपाठात पुसि ॥ अपरोऽप्यर्थ ॥ वर्हि शब्द पुनपुंसक कुशो दर्भश्चेद्वाच्यो भवति ॥ अयमिद वा बर्हि कुश ॥हीबेरे केशे च वाच्ये वालशब्द । वाल वाल हीबेर केशश्च ॥ करिवालधि प्रतिपदपाठात्पुंसि ॥१॥ सशये सदेहे वाच्ये द्वापरशब्द पुनपुंसक । द्वापर द्वापरं संशयः ॥ अन्यत्र तु यथाप्राप्तम् । द्वापर युगविशेष प्रतिपदपाठात् नपुंसक ॥ छिद्यतेऽनेनेति रछेदो वखोपकरणम् ॥ तस्मिन् वाच्ये पिप्पल पुनपुसक -॥ पिप्पल पिप्पलं वनच्छेदोपकरणम् ॥ तरोरन्यत्रार्थे विष्टर पुनपुंसक ॥ विष्टर विष्टरम् आसनं बर्हिष्टिश्च ॥ अब्द अब्द वर्षम् ॥ दरो दरं भयम् ॥ कन्दरे तु त्रिलिङ्ग. ॥ ईपदर्थे त्वव्ययम् देश्यपदं वा ॥ यथा 'दरदलितहरिद्रापिजराण्याकानि ' ॥ तुपपावके तुपाशी वाच्ये कुकूल. पुनपुसक ॥ कुकूल कुकूल तुपपावकः ॥ अन्यत्र तु लान्तत्वान्नपुसकम् ॥ कुकूलं शकुमान् गर्तः ॥२॥ जन्यशब्द परीवादे कोलीने वाच्ये तल्पश्च पल्यके पुन्नपुंसक. ॥ जन्य जन्य परीवाद ॥ 'जन्यः खाजनवादेऽपि' इत्यमर ॥ तल्प तत्प. पर्यंङ्क ॥ तप शब्दो माघमासे, धर्मशब्द उष्णे शीतविरोधिनि, वत्स हृदि पुनपुसक. ॥ अय तपा इद तपः माघ ॥ धर्म धर्ममुष्ण ॥ वत्स वसं हृत् ॥ बटशब्दस्तुल्यताया गोलके भक्ष्यविशेपे च याच्ये पुनपुंसक ॥ वट- वटम् तुल्यता गोलक भक्ष्यविशेष ॥ न्यग्रोधे रजौ च त्रिलिङ्ग ॥ भक्ष्ये स्वार्थिके केऽपि वटक. वटकम् ॥ न्यग्रोधफले फलनामत्वान्नपुसकम् ॥ वर्णशब्द , सितादी स्वरादी च वाच्ये पुनपुसक ॥ वर्ण वर्ण सितकृष्णादि रूपम् स्वराद्यक्षर. च ॥ अन्यत्र तु णान्तत्वात्पुस्पेव ॥ विलेपनेऽप्येके ॥ रणे युद्धे वाच्ये सपराय. पुनपुसक ॥ सपराय संपराय रणम् ॥३॥ लवणे वाच्ये सैन्धव पुनपुंसकः ॥ सैन्धव सैन्धव लवणम् ॥ प्रेते वाच्ये भूत पुनपुंसक. ॥ भूत. भूत प्रेत ॥ अन्यत्र तु पृथिव्यादौ प्राणिनि च लीय ॥ विधुतुदे राही वाच्ये तम शब्द. पुनपुंसकलिङ्ग ॥ अय तमा इदं तमो राहुः ॥ स्वदायशब्दौ कस्वरे धने वाच्ये पुनपुंसकौ । स्व स्वं कस्वरम् ॥ अन्यत्र स्व आत्मा स्वभावो ज्ञातिश्च ॥ प्रतिपदपाठात् पुस्त्वमेव ॥ दाय द्वाय धनम् ॥ छशब्दो व्रते वाच्ये पुनपुसक ॥ कृच्छू कृच्छू सान्तपनादि व्रतम् ॥ अग्नी ज्येष्टमासे च शुक शब्द. नपुंसक ॥ शुक्र शुक्रमग्नि
Avoiwooooo