SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सच यश तौ। अयं च एष च इमौ । त्वच भवाश्च युवाम् । यदादेः कृतैकशेपस्य स्खीपुनपुंसकलिङ्गानां युगपत्मयोगात् पर्यायप्राप्तौ शिष्यमाणलिङ्गमाप्तौ वा स्त्रीपुंनपुं- ल०० अ. BE सकानां सह वचने स्यात्परमिति यथापरमेव लिनं भवति । साच चैत्रश्च तौ । स च देवदत्ता च तौ । अत्र स्त्रीपुंसलिङ्गयोः पर पुंलिङ्गमेव भवति । सा च कुण्डे च तानि । REI अत्र स्त्रीनपुंसकयोः पर नपुंसकमेव भवति । स च कुण्डं च ते । तच चैत्रश्च ते । अत्र पुनपुंसकयोः परं नपुंसकमेव भवति । कथं स च कुकुटः सा च मयूरो ते कुक्कुटमयूर्यो। SRI *उच्यते । परलिङ्गो द्वन्द्वोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति ॥१२०॥ भ्रातृपुत्राः स्वसृहितभिः ॥३१॥ ॥१२१॥ *बहुवचनं पर्यायार्थम् । स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दो दुहित्रर्थेन सहोक्तौ पुत्रार्थ एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ । *सोदर्यश्च स्वसा 5] च सोदयौँ । भ्राता च भगिनी च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । सुतश्च दुहिता च सुतौ। पुत्रश्च सुता च पुत्रौ ॥१२१॥ पिता मात्रा वा ॥३।१।१२२॥ मातृशब्देन सहोक्तौ पितृशब्द एकः शिष्यते ।। पिता च माता च पितरौ । पक्षे मातापितरौ । मातुरचत्वात्पूर्वनिपातः ॥ १२२ ॥ श्वशरः श्वश्रभ्यां वा ISSI ॥३।१।१२३ ॥ श्वधूशब्देन सहोक्तौ श्वशुरशब्द एको वा शिष्यते । श्वशुरश्च श्वश्रूश्व श्वशुरौ । श्वश्रूश्वशुरौ । द्विवचनं जातौ धवयोगे च वर्तमानयोः | | वोः परिग्रहार्थम् । तेन जातो तन्मात्रभेदे 'पुरुषः स्त्रिया' (३-१-२२६) इति नियविधिन भवति ॥१२३॥ वृद्धो यना तन्मात्रभेदे ॥३।१।१२४॥ IM शिष्यमाणस्य लिशानुशासने लिइस्य चिन्ताया कृतायामपि विस्मरणशील प्रति स्मारयतुमाह-त्यदादेः कतै कशेपस्येत्यादि ।-कथामिति । यदि लिशाना सहवितक्षाया परमेर लिइ भवति RS का ते कुपुटमयूयों इति सीलिझतेल्याशहकार्य ॥-उच्यत इलादिगान परिहारमाह-अयमों द्वद्वस्य परलिहतात त्यदादेधात्र द्वादशेषत्वात् द्वदलिातेर इष्टत्या । द्वद्वाभावे तु सहोक्तो तौ कुकुटो समयूरीति चाषे गम्ये ती कुपुटो मगूरी चेत्येकचयोगे तो कुफुटव मयूरी चेति चकारद्वययोगे न भाति । सीपुनपुसकानामिनि वचनात् ॥-अशीति । तथा पिप्पल्या इति अर्दकशनम् । तत् पिप्पल्या सा न अर्धपिप्पलीत्यपि कृते 'समानामों '-इति सूरोणाशिसमासाचिन बोपे तस्य च परलिसात् तद्विशेषणानामपि तजितेर । पष्ठीतत्पुरुषाचितत्पदशेषे तु उत्तरपदप्राधान्यान्यपुसमत्व र as तत तद्विशेषणानामपि तधेष भयति । पर ते इति कीये सिया च न पिशिष्यते दिगम्मरसमाधिवत् । तता सायो अर्धपिप्पल्यौ सादुनी पिष्पगर्दै इति युक्ते उदाहरणे । पिप्पल्यार्दस्य अपिप्पल्यावर शेषत्वाभाये तद्विशेषणागामेकशेषे तु नपुसकलिगतेय तीनपुसका सहेति भणात् ॥- भ्रातृपुत्रा:-|-बहुवचनामिति । गनु भ्रातृगुगयो ससदहियोष वार्थत्वात् द्विग्वीन भाव्य किमर्थ पह-25 वचनमित्याशा । बहुपचनाभावे हि पिता मात्रा' इतिवदुगारितरूपस्य परिग्रह स्याउ तदर्थशब्दान्तराणाम् । बहुचने तु यो महुवायोगात् भ्रातरा पुनायेति तदर्थप्रतिपत्तो तदर्थशब्दा निर्देश्यन्त 192 | इति ॥-भ्रातरावित्या सीपुनपुसका सहयचने स्यात्परमिति पुलिझमेन भवति । भ्रातरो शोभनारिति । एव च भ्राता च २ भ्रातरो भ्राता च सा च भ्रातरापित्युभयप्रतिपत्तापपि प्रकरणादिना विशेषायगति ॥-सोदयेंतान समानोदरे जातो निपातनात् समानस्य सभायो या प्रत्यय ॥-पिता मात्रा-|| पितृशब्दसाढनर्यात्सपन्धिशब्दबाजनयिश्या एस मातु परिग्रहो न धान्यमातुरि ति ॥–श्वशुर:-॥-द्विवचनमिति । अत एव पूनण योगविभाग पितृश्शशुरी मातृश्शू-या चेत्येकगोंगे हि द्विग्नन आश्रूशब्दद्वयपरिग्रहार्थमिति विज्ञातु शाक्यामिति ॥ तेन जाताविति । धव-2 as योगे तु तन्मात्रभेदो न भवति । धवयोगादिलक्षणस्वार्थस्यापि भिशयात् इति जातानित्युक्तम् ॥-वृद्धो यूना-||-लोफे पाया गुर उच्यते । शारो तु त्याद्वितमपत्य पोचप्रभृति । ततथ काच
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy