________________
* द्धः पौत्रादियुवा जीवद्वेश्यादिः। वृद्धस्य यूना सहोक्तौ दृद्धवाच्येकः शिष्यते *तन्मात्र एव चेनेदो विशेषो भवति न चेत्प्रकृतिभेदोऽर्थभेदो वान्यो भवतीत्यर्थः। गाय॑श्च गाायणश्च *गाग्यौँ । वात्स्यश्च वात्स्यायनश्च वात्स्यौ।दाक्षिश्च दाक्षायणश्च दाक्षी। औपगवश्च औपगविश्व औपगवौ। वृद्ध इति किम् । गर्गश्च गार्यायणश्च गर्गगार्याय
णौ। यूनेति किम् । गाय॑श्च गर्गश्च *गायेगौँ । तन्मात्रभेद इति किम्। गार्यवात्स्यायनौ । अत्र प्रकृतिरन्या । *भागवित्तिभागवित्तिकौ । अत्र कुत्सा सौवीरदेशवं | चान्योऽर्थः ॥१२४॥ स्त्री पंवञ्च ॥३।१।१२५॥ वृद्धवीवाची शब्दो युववाचिना सहोक्तावेकः शिष्यते पुंवत् पुंलिङ्गा चेयं भवति। *स्व्यर्थः पुमर्थो भवतीत्यर्थः।। तन्मात्रभेदे। गार्गी च गाायणश्च गाग्यौँ । वात्सी च वात्स्यायनश्च वात्स्यौ । दाक्षी च दाक्षायणश्च दाक्षी। गार्गी च गाायणौ च गर्गाः। अत्र पंवद्भावात् ङीनिवृत्तौ | यत्रो लुप् गर्गानिति 'शसोऽता सश्च नः पुंसि' (१-४-४९) इति नत्वं च । इमौ गाग्र्यापित्यनुप्रयोगस्यापि पुंस्त्रम् ॥१२५॥ *पुरुषः स्त्रिया ॥३।१।१२६॥ पुरुषशब्दोऽयं प्राणिनि पुंसि रूढः। *स्त्रीवाचिना शब्देन सहोक्तौ पुरुषवाची शब्द एकः शिष्यते तन्मात्रभेदे स्त्रीपुरुषमात्रभेदश्चेद्भवति। ब्राह्मणश्च ब्राह्मणी च ब्राह्मगौ। कुक्कुटश्च कुक्कुटा च कुक्कुटौ । मयूरश्च मयूरीच मयूरौ । *कारकश्च कारिका च कारको । गोमांश्च गोमती च गोमन्तौ । पटुश्च पट्वीच पटू । गौश्चायं गौश्यम् ।
as माकृत्रिमयोरिति परिभाषया पौत्रप्रभृत्यपत्याभिधायिन एव वृद्धशब्दस्य ग्रहण न वयोवृद्धस्य । एव गुवशब्दस्यापि । ननु 'पौत्रादि वृद्धम् ' इति सूत्रे वृद्धमिति नपुसकमत्र तु पुलिङ्गस्तत् कब सोध्य
भवति । उच्यते । सर्ववस्तुनः सलिङ्गयोगित्वस्योक्तत्वात् स्ववाच्य प्रसवे वृद्धशब्देन लिङ्गद्वयोपादानाददोष ॥-तन्मात्र एव चेत् भेद इति । अत्र अनवापि गत्या मात्रशब्दस्याऽवधारण याति | ताव तन्मात्रम् । तच्चासौ भेदधेति । वृत्तौ तु ती वृद्धयुवानावेव मात्र स्वभावो यस्येति कर्त्तव्यमन्यथा पुस्त्व न स्यात् । वृद्धयुबमात्र एवेत्यर्थ ॥-गायाचित्यत्र गार्यच गार्यश्च गार्याविति | IaS| सिद्धपति । गाय॑श्च गाायणवेति विवक्षाया तु द्वन्द्व स्यादिति शेपारम्भ ॥ गाग्र्यगर्गाविति । अत्र लप्वक्षराद्यभावात्पूर्वनिपातानियम । यदा तु गर्गस्याय॑त्वविवक्षा तदा तस्य पूर्वनिपात ॥
भागवितीत्यत्र भागेन वित्तस्तस्यापत्यमत इनि भागवित्ति । तस्य सौवीरवृद्धस्थापत्य युवा गार्हत इति ‘भागवित्तितापर्णविन्दव'-इति इकण् ततो द्वद्व ॥-स्त्री पुवञ्च । नन्वत्र पुवग्रहण किमर्थ | सीत्येवोच्यता ततश्च खोवाचिनो युववाचिना पुसा एकशेष स्त्रीपुनपुसकानामित्यैव पुस्त्व भविष्यति । न च वाच्य युवबाचिनो यदा स्त्रीत्व तदा कि भविष्यतीति । अत्री युवेति भणनात् सीवाचिनो युवत्वसज्ञाया अभावात् । नापि युववाचिनो नपुसकत्व वाच्यम् । आपत्यतद्रितस्य स्त्रीपुस्त्वस्यैवोक्तत्वात् तत. पुत्वत्य सिद्धत्वात् पुवत्ग्रहणमतिरिच्यते । न । स्त्रीयुन्नपुसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्तनातन प्रायिकत्वात् नियमार्थ वचनम् । किच अरुणाचार्येण अपत्यप्रत्ययान्तानामाश्यलिहत्वमुक्त ततश्च गार्गी च गा-यण चेत्यपि कृते तन्मतेऽपि पुस्त्व यथा स्यात् ॥-स्यर्थ: पुमर्थों | भवतीति । नीलक्षणोऽयों यस्य शब्दस्य स पुमर्थ । यद्वा शब्दत्येति वृत्तावध्याहर्त्तव्य तस्य सबन्धी खोलक्षणोऽर्थ पुमर्थ । अर्थग्रहणाच्च विशेषणानामपि पुस्त्व सिद्ध, शब्दस्यैव पुस्त्वे विशेषणाना न स्यात् । गाावित्या पुवायनानुप्रयोगे विशेष । शोभनौ गायौं ।-पुरुप खिया ॥ अत्र वृद्धो यूनेति नानुवर्त्तते अघटनात् । तदनुवृत्ती हि वृद्ध पुरुषो यूना युषसशया स्त्रियेति स्यात् । न चैतदस्ति । असीति वचनात् खिया युवसज्ञाया अभावात् इति सामान्येनाह-स्त्रीवाचिनेत्यादि ॥-ब्राह्मणाविति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादी जातिसामान्यविवक्षायामऽविवक्षितविशेषत्वात् 'समानामयन'-दत्येकशेष सिद्यति । भेदविवक्षाया तु द्वद प्राप्नोतीति वचनम् ॥-कारकश्च कारिका चेत्यत्र यद्यपि 'अस्यायत्तत् '-इति प्रति रित्व भवति तथापि प्रकृतिरेकैव न त्वन्या ।