________________
लातु०अ०
श्रीहेमा
इमो गावौ । पुरुष इति किम् । *तीरं नदनदोपतेः। घटघटीशरावोदश्चनानि । तन्मात्रभेदे इत्येव । हंसश्च वरटा च इंसवरटे । अश्ववडवौ। पुरुपयोपितौ । दुणीकच्छपौ । ऋश्यच रोहिच ऋश्यरोहितौ । क्षेमधृतयश्च क्षत्रियास्तनुकेश्यश्च तत्वियः क्षेमधृतितनुकेश्यः । अङ्गारकाश्च शकुनयः कालिकाश्च तत्वियः कालिकाङ्गारकाः । एष प्रकृतिभेदः । गणकगणक्यौ । इन्देन्द्राण्यौ । भवभवान्यो । एषु धवयोगलक्षणोऽर्थभेदः । कुकुटमयूर्यो। अजावर्करौ । अवाकिशोरौ । कलभहस्तिन्यौ । गोवत्सौ । एषु प्रकृत्यर्थयोर्भेदः । कथं ब्राह्मणवत्सा च ब्राह्मणवित्सश्च ब्राह्मणवत्साब्राह्मणीवत्सौ । न ात्र खीपुरुपमात्रभेदादन्यो भेदोऽस्ति । सत्यम् ।
तदित्यनेन प्रधानत्रीपुरुषौ परामृश्येते तेन प्रधानस्त्रीपुरुषमात्रकृत एव भेदे भवति । अत्र तु विशेषणीभूताप्रधानस्त्रीपुरुषकृतोऽपि भेदोऽस्तीति न भवति । अन्ये S तु तन्मात्रभेदादधिके प्रकृतिभेदे एवैकशेपं नेच्छन्ति अर्थभेदे विच्छन्त्येव । इन्द्रश्च इन्द्राणी च इन्द्रौ । तथा वरुणाविन्द्रौ भवौ शर्बो रुद्रौ मृडाविति । एवं पूर्वसूत्रेऽपि । संभागवित्तिश्च भागवित्तिकश्च भागवित्तो ॥ १२६ ।। ग्राम्याशिशशिफसंघे स्त्री प्रायः ॥३।१।१२७॥ ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात्पशवः ।
तेषां संघे सीपुरुषाणां सहोक्तौ प्रायः स्रोवाच्येकः शिष्यते स्रोपुरुषमात्रभेदभेद्भवति । पूर्वेण पुरुषशेषे प्राप्ते स्त्रीशेषार्थ वचनम् । गावश्च स्त्रियः गावश्च पुरुषाः इमा गावः । अजाश्वेमे अजाश्चेमा इमा अजाः । एवं मेष्य इमाः । महिष्य इमाः । ग्राम्येति किम् । आरण्यानां मा भूत् । रुरवश्वेमे रुरतश्चेमा इमे रुरवः । पृषताश्च पृषत्यश्च पृपता इमे । अशिशुग्रहणं किम् । वत्साश्चेमा वत्साश्चमे इमे वत्साः । वर्कर्यश्च वर्कराश्च वर्कराः। द्विशफेति किम् । अश्वाचेमे अश्वाश्चेमाः इमेऽश्वाः । गर्दभाश्च गर्दभ्यश्च गर्दभाः । मनुष्यश्चेमा.मनुष्याश्चमे इमे मनुष्याः। पक्षिण्यश्च पक्षिणश्च पक्षिणः। संघग्रहणं किम् । गौश्वार्य गौश्चयम् इमौ गावौ । एवमेतावजौ। प्राय इति ।
-इमौ गावाविति । 'स्यादावसख्येय ' इत्यनेन त्वेकशेपे कदाचिदिमाविति स्यात् । कदाचिदिमे इति अथ सीपुनपुसकाना सहवचन इति पर भविष्यति । सत्यम् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाSK वित्यादितिदयर्थमवश्यकर्तव्येनाऽनौर परत्वादिहाप्येफशेष इत्यदोष ॥-तीर नदनदीपतेरिति । नन्वत्र नदीदेश -इति सूत्रेणेकार्थता कथ न भवति । तथा च 'हो' इति द्वस्वत्वे नदनदियते
रिति स्यात् । उच्यते । तत्र नदीत्युक्ते नदौविशेषो गृह्यते । अय तु सामान्यवाचीति ॥-घटघटीशरावोदश्चनानीति । चतुर्णामपि सहोतो द्वयोरपि सहोक्तिरस्तीति घटघट्योरेकशेषे घटशरावोदश| नानीति प्राप्तम् । एत पूर्वसूत्रेण्यपि यहनामपि सहीतो यथाप्राप्तयो पदयोरेफशेषो भवत्येव ॥-भेदोऽस्तीति न भवतीति । तथाहि ब्राह्मणवत्सशब्दो भिद्यते कयमित्युच्यते एकत्र ब्राह्मणस्य वत्सा ब्राह्मणवत्सेति पुमों विशेषणम् । अन्यत्र तु ब्रायन्या वत्सो ब्राह्मणीवत्स इति ख्यर्थ इत्ययाऽप्यन्य इति तन्मात्रभेदाभापादेकशेषाभाव । यदुपाध्याय तीपुसयो सहोक्तावेकशेष सा च प्रधानयोरेव | भरतीति यत्र प्रधानसीपुसकृतो विशेषस्तत्रेकशेष । इह वप्रधानसीपुसकतोऽपि विशेष इत्ये कशेषाभाव । ब्राह्मणवत्सथ वागणीपत्सा चेत्यपि कृतेऽमान्तरतीलिङ्गभेदाने कोष । ब्राह्मणवरसा चैति तु ते | भवत्येष ॥-ग्राम्याशिशु--||-महिष्य इमा इति । ननु गापोऽजाय शिशयो भवन्ति तरकथमत्राशिशव इत्युच्यमान शीशेष । नेप दोष । यद्यपि गावोऽजाथ शिशवो भवन्ति तत्राशिशुत्वाह
तोऽय विधिन तु शिशुत्वनिबन्धन प्रतिषेध ।-इमेऽभ्या इत्यादि । एपश्वादीना खुरसबन्धेऽपि वृत्तेकखुरत्वात् मनुष्यादीना खुररहितत्वात् द्विखुरस्वाभावात सर्वत्र पुरुषशेष एव ॥-इमी गावाविति । BCI ननु समुदायस्य सघरूपत्वात्तस्य च द्वयोरपि सभगत कर सघ इति पणनात, द्वयोरपि न भवति । सत्यम् । द्वितीयेन निमा सहोतेरभाषारसटोक्तिहणादेव द्वयो सधे सिरे सधग्रहण संघप्रकर्थिम् ॥--
XKKKEKKKKREKKKEEKKEKREKKKKKEKX