________________
परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः । राोभय इति किम । वृक्षं परि। सममि ॥ ८३ ॥ आद्यादिभ्यः॥ ७॥ २॥ ८४ ॥ आधादिभ्यः । स०अ || संभवद्विभक्त्यन्तेभ्यस्तसुः प्रत्ययो भवति । आदौ आदेर्वा आदितः । एवं मध्यतः। अन्ततः । अग्रतः । वक्षस्तः । पार्थतः । पृष्ठतः । मुखतः । सर्वतः । विश्वतः ।
उभयतः । अन्यतः। पूर्वतः । एकतः । इतः । प्रमाणेन प्रमाणाद्वा प्रमाणतः । पृष्ठेन पृष्ठतोक सेवेत । एवं पार्थतः। इतः। दुष्टः शब्दः स्वरतो वर्गतो या शब्दतः। अर्थतः। अधिधानतः । येन यस्मिन्वा यतः । ततः । पृपोदरादित्वात् दलोपः । आयादयः प्रयोगगम्याः ॥ ८४॥ क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयायाः ॥२८५|| तृतीयान्तादकर्तृवाचिनः क्षेपातिग्रहाव्यथाविषये तसुः प्रत्ययो भवति । क्षेपो निन्दा, वृत्तेन सिप्तः वृत्ततः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः । अतिक्रम्य ग्रहणमतिग्रहः । | वृत्तेनातिगृह्यते वृत्ततोऽतिगृह्यते । साधुवृत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते । साध्वाचार इति संभाव्यत इत्यर्थः । अतिशयेन वा ग्रहणमतिग्रहः । तत्रातिशयेन गृह्यत
इत्यर्थः । अचलनपक्षोभणमव्यथा अभीतिवा । वृत्तेन न व्यथते वृत्ततो न व्यथते । वृत्तेन न चरति न विभेति चेत्यर्थः। क्षेपातिग्रहाव्यथेष्विति किम् । वृत्तेन भिन्नः। KI] अकर्तुरिति किम् । देवदत्तेन लिप्तः । तृतीयाया इति किम् । देवदत्तं लिपति ॥ ८५ ॥ पापहीयमानेन ॥ ७ ॥ २ ॥ ८६ ॥ अकर्तृवाचिनस्तृतीयान्तात्पापहीयपा
नाभ्यां योगे तमः प्रत्ययो भवति । वृत्तेन पापः वृत्ततः पापः । वृत्तेन हीयते वृत्ततो हीयते । शब्दतो हीनः स्वरतो वर्णतो वा । पापहीयमानेनेति किम् । चारित्रेण शुद्धः । अकर्तुरियेव । यत्रेण हीयते । तृतीयाया इत्येव । ग्रामे हीयते । क्षेपस्याविवक्षायां तत्वाख्याने यथा स्यादिति वचनम् ।। ८६ ।। प्रतिना पञ्चम्याः ॥७॥ २।८७॥ पतिना योगे या पञ्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा। अभिमन्युरर्जुनात्मति अभिमन्युरर्जुनतः प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । मापानस्मै विलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति।पञ्चम्या इति किम् । वृक्ष प्रति विद्योतते । ॥८॥ अहीयरुहोऽपादाने ॥७२।८८||आपादाने या पश्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा तच्चेदपादानं हीयल्होः संवन्धि न भवति । ग्रामादागच्छति ग्रामत आगच्छति । चौरादिभेति चौरतो विभेति । अहीयरुह इहि किम् । सार्थात हीयते सार्थाद्धीनः । पर्वतादवरोहति । सार्थादिति कर्तुरपायेऽवधिविवक्षा । सार्थेन हीयते देवदत्तः इयर्थः । हीयते इति कर्मकर्तरीत्यन्ये । साात्स्वयमेव हीयते देवदत्त इत्यर्थः। हीयेति क्यान्तस्य नहातेनिर्देशो जिहीते इत्यस्य व्युदासार्थः । तेन तत्र प्रतिषेधो न भवति। भूमित उगज्जहोवे। हागिति निर्देशेनैव हाडो नितिसिद्धौ हीयेति
निर्देशो यत्रैव भावे कर्मणि कर्मकर्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमर्थम् । तेन सार्थाजहातीति न भवति । अपादान इति किम् । ऋते धर्मात्कुतः Ka सुखम् । आ पाटलिपुत्रादृष्टो देवः ॥ ८८ ॥ किमयादिसर्वाद्यवैपुल्यबहोः पित्तस् ॥७।२।८९॥ पञ्चम्या इत्यनुवर्तते । किंशब्दात् ब्यादिवर्जितेभ्यः
सर्वादिभ्योऽवैपुल्यवाचिनो बहुशब्दाच पञ्चम्यन्तात्तस् प्रत्ययो भवति स च पित् । किम्, कस्मात कुतः । सर्वादि, सर्वतः । विश्वतः । यतः । ततः । बहु, बहुभ्यः ॥-आद्या ॥-दलोप इति । 'आ द्वेर' इति तु न तसादापित्याधिकारात् । अय तु उदनुबन्ध ॥-पाप-आपापहीयमाना या योगे क्षेपस्य प्रतीयमानत्वात् पूणेन सिध्यतीत्याह-तत्वाख्याने इति॥अही-1-हीयत इति । जहाति सार्थों देवदत्त स एव विवक्षते नाइ जहामि किंतु स्वयमेव हीयते ॥ तेन सार्थाजहातीति न भवतीति । सार्थो जहातीति वक्तव्ये ॥-किम-||--
A