________________
| बहुतः । किमः सवोदित्वाप या
-२-८८) इति भविष्यति । अनन ।
स
दियहोश्च +तसुविषयेऽपि
बहुतः । किमः सर्वादित्वेऽपि यादिवर्जनान प्राप्नोतीति पृथगुपादानम् । व्यादिवर्जनं किम् । द्वाभ्याम् । त्वत् । मत् । युष्मत् । अस्मत् । भवतः । कथं द्वितः त्वत्तः मत्तः युष्पत्तः अस्मत्त इति । अहीयरुहोऽपादाने ' (७-२-८८) इति भविष्यति । अनेन हि तस्विधाने 'आ देरः' (२-१-४१) इत्यत्वं स्यात् । तसावप्यत्वमिच्छन्त्येके । वहोर्वैपुल्यप्रतिषेधः किम् । बहो: सूपात् । किमयादिसर्वायवैपुल्यवहोरिति किम् । वृक्षाद्विना । किंसर्वादियहोश्च तसुविषयेऽपि परत्वादयमेव तस् । | यतः प्रति । ततः प्रति । यत आगच्छति। तत आगच्छति । निरनुबन्धमत्ययान्तरकरणमत्वार्थम् । पित्करणं पुंबद्भावार्थम् । वहीभ्यो बहुतः । पञ्चम्यन्तमात्रादयं | विधिः । सर्वतो हीयते । सर्वतो रोहति । सर्वतो हेतोः । सर्वतः पूर्वः ॥ ८९॥ इतोऽतःकुतः ॥ ७ ॥ २।९० ॥ इतस् अंतस् कुतस् इत्येते शब्दा निपात्यन्ते । इत इति इदमस्तसि इ. सर्वादेशो निपात्यते । अस्मादितः । इमकस्मादितः। अत इति एतदः अः सर्वादेशः। एतस्मादतः। एतकस्मादतः । कुत इति किमः कुरित्यादेशः । कस्मात्कुतः । इह पञ्चम्या इति नानुवर्तते । लक्षणान्तरेण तास तसौ वा सिद्धे आदेशमा विधीयते । तेनोत्तरसूत्रेण तसि इतोभवान् अतोभवान् । आयादितसौ इत आस्यतामिति भवति ॥ ९० ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् ॥७।२।९१ ॥ भवतु आयुष्मत दीर्घायुस् देवानांपिय इत्येतैः समानाधिकरणात किमयादिसर्वाधवैपुल्यवहोः सर्व विभक्त्यन्तापित्तम् प्रत्ययो वा भवति । स भवान् ततोभवान् । तौ भवन्तौ ततोभवन्तौ । ते भवन्तः ततोभवन्तः। तं भवन्तं ततोभवन्तम् । तेन भवता ततोभवता । तस्मै भवते ततोभवते । तस्माद्भवतः ततोभवतः । तस्य भवतः ततोभवतः । एवमयं भवान् इतोभवान् को भवान् कुताभवान् इत्याद्युदाहार्यम् । तथा स आयुष्मान ततआयुष्मान् । स दीर्घायु. ततोदीर्घायुः । स देवानांप्रियः ततोदेवानांप्रियः । अयमायुष्मान् इतआयुष्मान् । क आयुष्मान् कुतआयुष्मान् । एवं दीर्घायुर्देवानांभियाभ्यामपि । भवत्वित्युकारः सर्वादिपरिग्रहार्थः । तेन मतुशत्रन्तव्युदासः ॥ ९१ ॥ त्रप् च ॥ ७ । २। ९२ ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियः समानाधिकरणात् किमयादिसर्वाधवैपुल्यवहोः सर्वविभक्त्यन्तात् अप् प्रत्ययो वा भवति । स भवान् तत्रभवान् । तौ भवन्तौ तत्रभवन्तौ । ते भवन्तः तत्रभवन्तः । तं भवन्तम् तत्रभवन्तम् । तेन भवता तत्रभवता । | तस्मै भवते तत्रभवते । तस्माद्भवतः तत्रभनतः । तस्य भवतः तत्रभवतः । तस्मिन् भवति तत्रभवति । एवमायुष्मदीर्घायुर्दैवानांप्रियरप्यु- | दाहार्यम् । योगविभागश्चकारेण पुनस्तस्विधानार्थः । तेन सप्तम्यन्तादपि तस् भवति । ततोभवति तत्रभवति । अन्यथा हि ततः 'सप्तम्याः' (७-२-९४ ) इति परत्वाबवेव स्यात् । रूढिशब्दाचैते ततोभवदादयः समुदायाः पूजावचना यथाकथंचित् व्युत्पाद्यन्ते । अत एव पुनस्यद्विरादिर्यस्य पादिततो नशा योग । सर्व आदियस्य सर्वादि । अयादिश्वासी सादिश्च अयादिसर्वादि । अवैपुल्ये बहुः अवैपुल्यबहु । किम् च अयादिसर्वादिश्च अवैपुल्यबहुध । तस्मात् ॥तसुविषयेपीति । 'प्रतिमा पञ्चम्पा. ' 'अहीयरुहोपादाने' इति विहितस्य॥-पञ्चम्यन्तमात्रादिति। न त्यपादान एव विहितपञ्चम्पन्नात्॥-भवत्या-उकारोपादानात् मुख्यवृत्या उदनुवन्धस्य भवतुशब्दस्य सर्वादिपठितस्य औणादिकत्वात् अव्युत्पन्नस्य ग्रहण न तु भशब्दात् मती भवतुराब्दस्य । अग प्रत्ययस्येव उदित्व शब्दस्य तूपचारेण, यद्वा श्रुतानुमितेति न्यायात्॥-त्रपच॥-अत