________________
श्रीमश०
વ ૨૪ ulી
MANORNVIRON
दादिरनुपयुज्यते । स तत्रभवान् । तं तत्रभवन्तम् । केचित्तु भवच्छब्दस्पामत्रणे सौ भो इत्यादेशं कुर्वन्ति वन्पते ततोभोः तत्रभोः इत्यत्रापि भवति । केचिचु २१ स०अ० भवदाययोगेऽपि वलसाविच्छन्ति । क गमिष्यसि कं देशं गमिष्यसीयादि ॥ ९२ ॥ *क कुत्रात्रेह ॥ ७।२।९३ ॥ क कुत्र अत्र इह इत्येते शब्दाखवन्ता नि
पात्यन्ते । केति किमः कादेशः पश्चाकारः । कस्मिन् क । कुत्रेति किम कु इत्यादेशः । कस्मिन् कुत्र । अत्रेति एतदोऽकारादेशः । एतस्मिन् अत्र । एतकस्मिन् अत्र) 331 इति इदम इकारादेशः पश्च हादेशः । अस्मिन् इह । इसकस्मिन्निद । एषु 'सप्तम्याः ' (७-२-९४) इति त्रप् । त्रप्मात्रे चैते आदेशा विधीयन्ते तेन भवदा
दियोगेऽपि भवन्ति । *कभवान् । कुत्रभवान् । अत्रभवान् । इहभवान् । कायुष्मान् । कुत्रायुष्मान् । अत्रायुष्मान् । इहायुष्मान् । कदीर्घायुः । कुत्रदीर्घायुः । अत्रदीर्यायः । इहदीर्घायुः इत्यादि ॥ ९३ ॥ सप्तम्याः ॥७१२।९४ ॥ सप्तम्यन्तात् किमयादिसायवैपुल्यबहोत्रम् भवति । कस्पिन्कुत्र । सर्वत्र । तत्र । वहप वत्र । पकारस्य पुंवद्भावार्थत्वात् बढीषु बहुत्र ॥ २४ ॥ किंयत्तत्सर्वकान्यात्काले दा ॥ ७ ॥२।९५ ॥ किंयत्तत्सर्व एक अन्य इत्येतेभ्यः सप्तम्यन्तेभ्यः काले वाच्ये दा प्रत्ययो भवति । कस्मिन् काल कदा। यदा तदा सर्वदा एकदा अन्यदा । काल इति किम् । क देशे ॥ ९५ ॥ सदाधुनेदानींतदानीमेतहि ॥
७।२।९६ ॥ सदा अधुना इदानीं तदानीम् एतईि इत्येते शब्दाः काले वाच्ये निपात्यन्ते । सदेति सर्वशब्दादा प्रत्ययः सभावश्चास्य। सर्वस्मिन् काले सदा।। ] सर्वदेत्यपि पूर्वेण । अधुनेति इदमो धुना प्रययोऽकारादेशश्च । अस्मिन्कालेऽधुना । इदानीमिति इदमो दानी प्रत्यय. इकारादेशश्च । अस्मिन्काले इदानीम् । । तदानीमिति तदो दानीम् प्रत्ययः । तस्मिन् काले तदानीम् । एनहींति इदमोर्हिः प्रत्ययः एतादेशश्च । अस्मिन्काले एतर्हि ॥ ९६ ॥ सद्योऽद्यपरेद्यव्यहि ॥७॥ १२।९७ ॥ सद्यन् अप परेद्यवि इत्येतेऽह्नि काले निपात्यन्ते । सद्य इति समानशब्दात् सप्तम्यन्तादहि काळे वर्तमानात् यस् प्रत्ययः समानस्य च सभावो निपा। त्यते । समानेहि सधः । अद्येति इद शब्दात् यः प्रत्ययःअकारादेशश्वास्य । अस्मिन्नहनि अद्य । परेघवीति परशब्दात् एद्यवि प्रत्ययः । परस्मिन्नहनि परेद्यवि। पद्य इति केचित्कालमात्रे निषातयन्ति ।। ९७ ॥ पूर्वापराधरोत्तरान्यान्यतरेतरादेधुस् ॥ ७॥ २॥ ९८ ॥ पूर्व अपर अधर उत्तर अन्य अन्यतर इतर इत्येतेभ्यः सप्तम्यन्तेभ्योऽहि काले वर्तमानेभ्य एयुस् प्रत्ययो भवति । पूर्वस्मिनहनि पूर्वेयुः । अपरेयुः । अधरेयुः । उत्तरद्युः । अन्येयुः। अन्यतरेधुः । इतरेयुः
॥९८॥ उभयात् घुसूच॥ ७ ॥२॥ ९९ ॥ उभयशब्दादति काले धुस् चकारादेयुस् च प्रत्ययो भवति । उभयस्मिन्नहनि उभययुः । उभयेयुः ॥ ९९ ॥ | ऐपमापरुत्परारि वर्षे ॥ ७॥ २ ॥१०० ॥ ऐपमम् परुत् परारि इत्येते वर्षे संवत्सरे काले निपात्यन्ते । ऐषमसिति इदम्शब्दात्सप्तम्यन्ताद्वर्षे वर्तमानात १६ समसिम् प्रत्ययः इदमश्चेकारादेशः । अस्मिन् संवत्सरे ऐपमः इमकस्मिन् संवत्सरे ऐपमः । परुदिति पूर्वशब्दात् परशब्दाद्वा उत् प्रत्ययस्तस्य च पर इत्यादेशः । एनेति । य ते रूडिशब्दह न स्युरवववार्ययोगेन प्रवत्तरन् तदा स तत्रभवान् त तत्रभवन्तमिति पुनस्तद प्रयोगोऽनुपपन्न स्यात् । प्रकृत्येव तदर्थस्यावगतत्वात् । रूढिशब्दत्वे तु न तत्रावयवामोऽस्ति कितु समुदायोय विशिष्ट पूजां गमयतीति तदर्थप्रतिपादानाय पुनस्तरछब्दप्रयोग उपपयते ॥ ककु-1-कभवानिति । 'अप्प-' इसनेन सर्वविभक्तिद्वारेणापि त्रपा योगे काबादेशः ॥