________________
पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् । परारीति पूर्वतरशब्दात्परतरशब्दादा आरिप्रत्ययः तस्य च परादेशः । पूर्वतरे परतरे वा संवत्सरे परारि ॥ १०० ॥ * अनद्यतने हिः ॥ ७ । २ । १०१ ॥ सप्तम्यन्तादनद्यतने काले वर्तमानात् यथासंभवं किमयादिसर्वायवैपुल्यवहो । र्हिः प्रत्ययो भवति । कस्मिन्ननथतने काले हि । यहि । तर्हि । अन्यर्हि । एतस्मिन् काले एतर्हि । एतदः साको नेष्यते । अमुष्मिन् काले अमुर्हि । इदमस्तु अनेन नेष्यते । बहुषु कालेषु बहुर्हि । किंयत्तदेतदन्येभ्य एवेच्छन्त्यन्ये । काल इत्येव । यस्मिन्ननद्यतने भोजने यत्र । अनद्यतन इति किम् । यस्मिन् काले यदा । अनद्यतनेऽपि काले कालमात्र विवक्षायाम् दादिः प्रत्ययो भवति । कदा यदा तदा तदानीम् अन्यदा । सप्तम्यर्थमात्र विवक्षायां त्रवपि भवति । अमुत्र काले ॥ १०१ ॥ *प्रकारे था |७|२| १०२ ॥ सप्तम्या इति निवृत्तम् । यथासंभवं विभक्तिः । सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः तस्मिन्वर्तमानात् किमया दिसर्वाद्यवैपुल्यवहोः या प्रत्ययो भवति । सर्वेण प्रकारेण सर्वथा । यथा । तथा । उभयथा । अन्यथा । अवस्था । इतरथा । त्रोस्तु परलोद्धा भवति ॥ १०२ ॥ कथमित्थम् ॥ ७ । २ । १०३ ॥ कथमित्थमिति प्रकारे निपात्यते । कथमिति किमस्थापवादस्थम् निपात्यते । केन प्रकारेण कथम् । इत्थमिति इदम एतदो वा थम् प्रत्यय इद देशश्च । अनेन एतेन वा प्रकारेण |इत्थम् ॥१०३॥ संख्याया धा || ७|२| १०४ ॥ संख्यावाचिनो नाम्नः प्रकारे वर्तमानाद्धा प्रत्ययो भवति । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा । पञ्चधा । शतश। बहुधा | गणा । कतिधा । तावद्धा ॥ १०४ ॥ *विचाले च ॥७॥२॥१०५॥ विचलनं विचालः । द्रव्यस्य पूर्व संख्यायाः प्रच्युतिः संख्यान्तरापत्तिः एक स्यानेकीभावः अनेकस्य चैकीभावः । तस्मिन् गम्यमाने संख्यावाचिनो नानो धाप्रत्ययो वा भवति । एको राशिद क्रियते द्विधा क्रियते । त्रिधा क्रियते । एको राशिौ भवति द्विधा भवति । त्रिधा भवति । एकं राशि द्वौ करोति द्विधा करोति । त्रिधा करोति । शतेन शतधा । 'यदि मे यते मानाय वचन न करिष्यसि ॥ उन्मत्त शतया सूर्या तत्रैषोऽय फलिष्यति ॥ १ ॥ अनेक एकः क्रियते एकना क्रियते । अनेक एको भवति एकधा भवति । अनेकमेकं करोति एकधा करोति । पञ्a varaat द्वौ एको वा क्रियन्ते त्रिधा द्विधा एकधा क्रियन्ते । एवं त्रिधा द्विधा एका वा भवन्ति । त्रिधा द्विधा एकधा वा करोति । एवं बहुधा । गणधा । कतिधा । तावद्धा । चकार उत्तरत्र प्रकारे विचाले चेत्युभयोः समुच्चयार्थः ॥ १०५ ॥ वैकाद् ध्यमन् ॥ ७ । २ । १०६ ॥ एक इत्येवस्मात् संख्यावाचिनः प्रकारे वर्तमानाद्विचाले च गम्यमाने ध्यमव् प्रत्ययो भवात वा । एकेन प्रकारेण ऐकध्यम् एका भुङ्क्ते । अनेकमेकं करोति ऐकध्यं करोति । रकवा करोति । वाग्रहणं धार्यम् ॥ १०६ ॥ द्वित्रेर्धमञेधौ वा ॥ ७ । २ । १०७ ॥ द्वित्रि इत्येताभ्यां संख्यावाचिभ्यां प्रकारे वर्तमानाभ्यां विचाले च गम्यमाने धमन् एवा इत्येतौ प्रत्ययो वा अन | -अनेन नेष्यते इति । किंतु 'खदाधुनेदानीं तदानीम्' इति सामान्यकाले भवति ॥ - बहुषु कालेध्विति । यहुवचनेनावैपुल्य दर्श्यते ॥ - प्रका- ॥ यहोस्तु परत्वादिति । 'सख्याया धा' इत्यमेव ॥ - संख्या- ॥ द्विधेति । 'किमः कस्तसादौ च' इत्यत्रादिशब्दो व्यवस्थावाचीति धमवसाना एवं तसादयो ग्राह्याः तेनाग्र धाप्रत्यये भा द्वेर' इत्यत्वं न भवति तसाद्यभावात् ॥विद्या ॥ -- प्रकारे विद्याले चेति । प्रकारो अवस्थितस्य धर्मिणो भवति । विधाले तु अवस्थित एव धर्मी (धर्मः पृथक्रिपते ॥ - वैका ॥ संख्यावाचिन इति । अन्यादावप्यसौ वर्त्तते इति
EXEDENEY
REDVIDEREND