________________
स०अग
श्री मश० ॥२५॥
। भवतः । वचनभेदायथासंख्यं नास्ति । द्वाभ्यां प्रकाराभ्यां धम, धम्, द्वेषा, त्रेधा, भुङ्क्ते । वावचनात् द्विधा. विधा । एक राशि द्वौ करोति
द्वैधम् त्रैधम् द्वेधा धा द्विधा त्रिधा करोति ॥ १०७ ॥ तदति धण ॥ ७ । २ । १०८ ॥ द्वित्रिभ्यां संख्यावाचिभ्यां तद्वति प्रकारवति विचालवति चाभिधेये धण् प्रत्ययो भवति । द्वौ प्रकारौ विभागौ वा एषा द्वैधानि ।त्रैधानि राजद्वैधानि । राजधानि । द्वैधीभावः । त्रैधीभावः ॥ १०८॥ *वारे कृत्वस् ॥७।२।१०९॥ संख्याया इति वर्तते । वारो धात्वर्थस्यायोगपद्येन वृत्तिः, तत्कालो वा । तस्मिन्वर्तमानात्संख्याशब्दात् तद्वति वारवति धाखथे क्रियायामर्थे कृत्वस् प्रसयो भवति । पञ्च वारा अस्य पञ्चकृलो भुङ्क्ते । पदकत्वः । शतकृत्वः सहस्रकृत्वोऽधीते । बहुकृत्वः । गणकृत्वः । कतिकृत्वः। तावत्कृत्वः । भुज्यों वारवानिति भुज्यर्थस्य इदं विशेषणम् । तद्वतीत्येव । “भोजनस्य पञ्च वाराः । संख्याया इत्येव । भूरयो वारा अस्य भोजनस्य ॥ १०९ ॥
+दित्रिचतुरः सुच ॥७।२ । ११० ॥ द्वित्रिचतुर इत्येतेभ्यः संख्याशब्देभ्यो वारे वर्तमानेभ्यस्तद्वति सुच् प्रत्ययो भवति । कृत्वसोऽपवादः । द्वौ बारावस्य IS द्विभुङ्क्ते । त्रिर्भुङ्क्ते । चतुर्भुङ्क्ते । इह तु विस्तावान् मासादः दिर्दशेति गम्यमानेऽपि वारे भवति । चकारः 'सुचो वा'-(२-३–१०) इत्यत्र विशेषणार्थः
॥ ११० ॥ एकात्सकृचास्य ॥ ७।२ । १११ ॥ एकशब्दाद्वारे वर्तमानात्तद्वयभिधेये सुच्प्रत्ययः सकृदिति चास्यादेशो भवति । कृत्वसोऽपवादः । एकवारं मुक्ते सकृद्धङ्क्ते ॥ १११॥ यहोर्धासन्ने ॥ ७ ॥२॥ ११२॥ बहुशब्दात्संख्यावाचिन आसन्ने अविरेऽविप्रकृष्टकाले वारे क्रियामवृत्तौ तत्काले वाविप्रकृष्टे वर्तमानात्तद्वति धा प्रत्ययो भवति । बहव आसन्ना वारा अस्य बहुधा भुक्ते। बहुधा पिवति । आसन्न इति किम् । बहुकृत्वो मासस्य भुङ्क्ते । आसन्नवारेऽपि वारमात्र द्योत्ये कृत्वम् प्रत्ययो भवत्येव । बहुकृत्वोऽहो भुङ्क्ते । आसन्नता तु प्रकरणादिना गम्यते । एके तु गणधा भुङ्क्ते तावद्धा भुङ्क्ते इत्यत्रापीच्छन्ति ॥ ११२ ॥ दिक्शन्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः ॥७।२।११३॥ दिक्शब्दादिशि प्रसिद्धाच्छब्दादिशि देशे कालेच वर्तमानात प्रथमापञ्चमीसप्तम्यन्ताद स्वार्थे धा प्रत्ययो भवति । प्राची दिग् रमणीया माग्रमणीयम् । प्राङ् देशो रमणीयः प्राग्रमणीयम् । प्राङ् कालो रमणीयः प्राग्रमणीयम् । माच्या दिश आगतः पागागतः । माचो देशादागतः प्रागागतः । प्राचः कालादागतः प्रागागतः । प्राच्यां दिशि वसति प्राग्वसति । माचि देशे वसति प्राग्यसति । प्राचि काले वसति सख्याविशेषण सार्थकम् ॥-वारे-1-तत्कालो वेति । तस्य धास्वर्थस्यायोगपचेन वृत्ते काल ॥-इद विशेषणामिति । पञ्चकृत्य इत्यादिकम् ॥-भोजनस्य पञ्चवारा इति । इह वारे पश्चेति सख्याया वृत्तिरस्ति न तु वारवानुच्यते भोजनस्य वारेण सबन्धमात्रस्येव विद्यमानत्वात् ॥-द्वित्रि-||-गम्यमानेपोति । धास्वर्थस्थागोगपद्येन वृत्तिार इह तु न धास्वर्थस्य वृत्तिरपि तु दशेति सख्यार्थस्येत्याशदका ॥-दिगश-॥ ननु दिग्देशकालेवित्ति दिगग्रहण किमर्थ यो हि दिगशब्दः स दिशि वर्तत एव । नैवम् । नहि दिग्शब्दो दिश्येव वर्ततेऽपि तु देशादायपि तत्र दिग्ग्रहण विना देशकाल इत्युच्यमाने यदा दिक्शब्दो देशे काले या वर्तते तदैव प्रत्यय: स्यात् । यदा तु दिशि तदा न स्यात् । ततो दिग्देशकालेषु निष्वेव वर्तमागा दिक्शब्दा गृह्यन्ते तेन केवलायां दिशि काभूति-गो न भाति ॥-प्राममणीयमिति । पपु किपाम्पपविशेषण इत्यनेनाव्ययविशेषणत्वात् नपुसकत्वम् ॥
Moreonearescence
|