________________
श्रोहमा प्रतम् । अवत्तम् । अवन्तम् । अत्र त्रयस्तकारा मध्यमस्य वा लोपः । *शिण्डि । शिण्ड्ढि । पिण्डि । पिण्ड्ढि । भिन्यः। भिन्त्थः । धुट इति किम् । शागर्म । लघुन्या ॥ ३८ ॥ *भाम् । धुटीति किम् । सक्थ्ना । सक्थ्ने । ख इति किम् । तर्ता । दर्ता । व्यञ्जनादित्येव । बोद्धा । योद्धा ॥४८॥ तृतीयस्ततीयचतुर्थ ।।।३।४९॥
घटा स्थाने तृतीये चतुर्थे च परे स्थानिप्रयासन्नस्तृतीयो भवति । मजति । भृज्जति । दग्धा । दोग्धुम् । पिण्ड्ढि । शिण्ड्ढेि । योद्धा । योद्धम् । लब्धा । लब्धुम् । तृतीयचतुर्थे इति किम् । लिख्यते । धुट इत्येव । वल्भते । पदान्ते 'धुटस्तृतीयः' (२।१।७६ ) इति अपदान्तार्थं वचनम् ॥ ४९ ॥ *अघोषे प्रथमोऽशिटः
३।५०॥ शिवर्जितस्य धुटः स्थानेऽघोषे परे प्रथमो भवति । वाक्पूता । देवच्छन्नम् । पर कुर्वन्ति । दृषत्कल्पः। ककुप्सु । भत्ता । लप्स्यते । अघोपे इति | किम् । भज्यते । भिद्यते । घुट इत्येव । भवान् खनति । कण्ठः । कन्या । अशिट इति किम् । श्योतति। कष्टीकते। पयस्सु ॥५०॥ *विरामे वा।१।३।५१॥ * विरामे वर्तमानस्याशिटो धुटः स्थाने प्रथमो वा भवति । वाक् । वाम् । षट् । षद् । तत् । तद् । ककुप् । ककुन् । विराम इति किम् । वागत्र । धुट इत्येव । कुङ् ।
सुगण् । भवान् । त्वम् ॥ ५१ ॥ *न संधिः ।१।३।५२ ॥ उक्तो वक्ष्यमाणश्च विरामे संधिर्न भवति । दधि अत्र । ते आहुः। तत् लुनाति । भवान् लुना-
ति । कुर्वन् शेते । वृक्षस्य छाया । ब्राह्मणस्य छन्त्रम् । भवान् छादयति । नून पाहि । कुण्डम् हसति । वृक्ष याति । कुर्वन् आस्ते । विरामादन्यत्र तु 2 *संहितायां संधिरेव । सा च-संहितैकपदे नित्या नित्या धातूपसर्गयो' ॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥५२॥ *रः पदान्ते
विसर्गस्तयोः ।१।३। ५३ ॥ पदान्ते वर्तमानस्य रेफस्य स्थाने विसर्ग आदेशो भवति, तयोविरामेऽघोषे च । वृक्षः। प्लक्षः । प्रातः । पुनः ।
अग्निः अत्र । पदः इह । अघोषे, कः करोति । कः खति । पुनः पचति । पुनः फलति । कः शेते । कः षण्डे । कः साधु । कश्वरति, कष्टीकते, कस्तरतीत्यादिषु ॐके 'प्रादागस्त'-इति तादेश । अवदीयते स्म त । 'निविस्वन्धवात्' इति त्त ॥-शिण्डि । पिण्ढीति । शिपिषो परम्या हो 'रुधा स्वरात्'- इति अप्रत्यये 'श्रास्त्यो ग्' इति अलोपे क धट-इति हेधिभावे ' तृतीयस्तृतीय-इति ततीयत्वे तबगस्येति दत्वे 'ना घट्-इति णत्वेऽनेन पक्षे उलोप चेति ॥-भाईमिति । भृगो 'भृवृभ्या नोऽन्तश्च' इति किति गे नागमे च 2 * भृङ्ग तस्येदमित्यणि ॥-तृतीय-॥ लिख्यते इत्यत्र खस्य ग वल्भते इत्यत्र दस्य ल आसन्न प्राप्नोति ॥-अघोपे-ननु पयस्सु इत्यत्र 'शषसे शपस वा' इति विधानादपि न प्राप्नोति किमशिट * इति पचनेन । सत्यम् । श्योततीत्याद्यर्थम् । तथाऽशिट इत्यभावे वृक्ष पुरुष इत्यादी कस्पादि कादिरिति व्याख्यया विसर्गस्याप्यपश्चमान्तस्थेति धुत्वे अवर्णहविसर्गकषर्या कण्ठपा इति कत्व स्यात् । ॐ श्योततीत्यादिप्रयोगत्रये यथासख्य चटता स्युरिति । अस्थि (स्ति) आस्ते इत्यादिषु च तकार स्यात् ॥-विरामे ॥ वैषयिकमिदमधिकरणम् ॥-क्रु इत्यादि । चवर्गजो प्रकार 'पदरुजविशस्पृ.
शो घम्' इत्यादी दृश्य । कुड् इत्यादिचतुष्टये कटनपा स्यु । धन इत्यत्र च स्यादिति ॥-न सधि ॥-सहितायामिति । सधीयते वर्णा अस्यामिनि शीरीभू' इति किति ते सहिता वर्णाना परस्पर सनिकर्ष ॥-एकपद इति । विषयसप्तमी । ते भवन्तीत्यादौ एकपदे नित्य सहिता ॥-धातूपसर्गयोरिति । धातूपसर्गयो प्रेलयतीत्यादौ नित्यसमुदितत्वात् समासस्यापि निरन्तरानेकपदात्मकत्वात् पदधातूपसर्गसमासाना नियमेनकप्रयत्नोचार्य्यत्वाच विरामाभावाग्नित्य सहितेति । वाक्ये तु सर्वत्रैकप्रयत्नाचार्यत्वस्यानियमात विरामाभावे न सहितेति ॥-र पदान्ते-॥ विसर्ग. शब्दपुरीवात