________________
* ॥४४॥ तदः सेः स्वरे *पादार्था । १।३।४५ ॥ तदः परस्य सेः स्वरे परे लुग्भवति, सा चेत्पादार्थी-पादपूरणी भवति । सैष दाशरथी रामः सैप राजा
युधिष्ठिरः ॥ सौषधीरनुरुध्यते । पादार्थेति किम् । ' स एष भरतो राजा'॥ ४५ ॥ *एतदश्च व्यञ्जनेऽनग्नसमासे ।।३।४६॥ एतदस्तदश्च परस्य सेय॑ञ्जने परे लग्भवति, अकि *नसमासे च सति न नवति । एष ददाति । स ददाति । परमैप करोति । परमस ददाति । एतदश्चेति किम् । को दाता । यो
धन्यः । सेरित्येव । एतौ गच्छतः। तौ तिष्ठतः । * अनुबन्धग्रहणादिह न जवति । एतेषु चरति । तेषु याति । अननसमास इति किम् । एषकः करोति । सको याति । 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति साकोऽपि प्राप्तिरिति प्रतिषेधः । अनेषो गच्छति । असो याति । व्यञ्जन इति किम् । एषोऽत्र । सोऽत्र ॥ ४६॥ व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा।१।३।४७॥ व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वणे परे लुग्वा जवति । ऋञ्चो उडौ कल्डौ । -
न्डौ । अदितेरयमादित्यः । *स देवता अस्य आदित्यः स्थालीपाकः। आदित्य्य इति वा । व्यञ्जनादिति किम् । अन्नम् । भिन्नम् । सरूप इति किम । वर्ण्यते । पित्र्यम् ॥ *केचित्तु पञ्चमान्तस्थायाः पञ्चमान्तस्थामात्रे लोपमिच्छन्ति न तु सरूप एव । तन्मते वभ्यते, वश्यते, मभ्यते, मश्यते, इत्यादावपि जवति ॥ *अपरे तु अभ्रवभ्रमभ्राणां त्रयाणां धातूना धुटि रेफलोपं नित्यमिच्छन्ति । अभ्रतेः 'तिकृतौ नाम्नि' (५।११७१) इति तिकि, अब्धिः । वभ्रमभ्रोर्यङ्लुपि, वावब्धिः। मामब्धिः । *सिद्धान्ते तु, अठितः । वावाश्रितः । मामश्रितः ॥ ४७ ॥ *धुटो धटि खेवा ।।३।४८॥ व्यञ्जनात्परस्य धुटो धुटि खे परे लुग्वा जवति । अत्तम्।
KI तद इत्यनेन तदादेशस्य सस्य ग्रहणम् । अन्यथा व्यजनात्सलोप सिद्ध एव । अनुकरणत्वात्तद इत्यत्र त्यदाद्यत्वाभाव । शब्दार्थानुकरणे हि प्रकृतिवदनुकरणमिति न्याय प्रवर्तते । शब्दानुकरणे तु नेति । का कथामिदमिति चेत् । तद से स्वरे' इति सूत्रसूत्रणात् ॥ पादाय इय पादोऽर्थों यस्यामिति वा-पादार्था । ननु सोऽह तथापि तस्यस्मिन् प्रयोगे 'तद से स्वरे पादार्था' इत्यनेन प्रतिष्णाते
न निमित्तस्वरे परत्रावतिष्ठमाने सति सेलुकथ न भवति । उच्यते । तद से स्वरे'-इति सूत्र 'रोर्य' इति सामान्यस्वरनिमित्तसूत्रविषये 'सो रु.' इत्यस्य वाधक न पुन स्वरविशेषनिमित्तस्य 'अतोऽति रोरु' इत्यस्य विषये । कुत , सर्वत्रापि विशेषेण सामान्य वाध्यते न सामान्येन विशेष इति न्यायात् ॥ एतद-॥ प्रकृते पर श्रूयमाणश्चकार प्रकृत्यन्तरसद्वितीयता गमयन् पूर्वसूत्रवतप्रकृत्यैव सद्वितीयता गमयति ॥ नत्र समासौ नसमासस्ततो द्वद्वगर्भो नञ्तत्पुरुष ॥ नसमासे च सति न भवतीति । अनेन नत्र क्रियासबन्ध दर्शयन् अनग्नसमास इति प्रसज्यप्रतिषधोऽयमिति दर्शयति । पर्युदाते हि सति 'नयुक्त तत्सदृशे' इति न्यायेन नञ्तमासादन्यत्रापि समास एव वर्तमानाभ्यामेतत्तच्छब्दाभ्या सिलोष स्यात् इति । अनग्नसमासे इति प्रतिषेधात् परमेष
करोतीत्यादी तदन्तादपि सेर्लुक || धन लब्धा 'धनगणालधार' इति ये-धन्य' ||-अनुबन्धयहणादिति । अयमर्थ । व्यजन इति विषयसप्तम्यामपि सेरिति इडनुबन्धग्रहणात् अन्यानुवन्धसमुदायas स्य लोपाभाव एतेषु चरतीत्यादौ । अधात्र परत्वादेत्वे पत्वे च कृते सकारस्याभावाल्लोपो न भविष्यति । सत्यम् । विशेषविहितत्वादेवपत्वाभ्या पूर्वमेव लोप स्यादिति । किच एतत्स्कुभ्नातीत्यादावपि
स्यात् ॥-व्यञ्ज- ॥ समाहारेऽपि सौत्रत्वाद्दस्वाभाव ॥-आदित्यो देवतास्येत्यादित्य इति । अत्राकारलौपे लुक सधिविधित्वात् स्थानिवद्भावप्रतिषेधेऽनेन पक्षे यलुक् ॥-केचित्त्विति। चान्द्रप्रभृतयः ॥-अपरे त्विति । शाकटायनादय ॥--सिद्धान्त इति । शुद्धपक्षे स्वमत इत्यर्थः । स्व इति कृते शाई इत्यादिष्वपि स्यात् ॥-धुटो-॥-प्रमिति । प्रपूर्वाददातेरारम्भेऽर्थे |